2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कोरिया-राष्ट्रीयसभायाः अन्वेषणस्य अनुसारं कोरिया-दले अह्न से यंगः दीर्घकालं यावत् उत्पीडितः आसीत्, सा प्रशिक्षकाणां, वरिष्ठानां, वरिष्ठानां च सङ्गणकस्य सहचरानाम् कृते विषमकार्यं कृतवती, अपि च मौखिकरूपेण शारीरिकरूपेण च दुर्व्यवहारः अभवत् यत् सा अपि तेषां अधीना आसीत् ये वृद्धः पुरुषः क्रीडकः अन्तःवस्त्रं प्रक्षालति।
अद्य प्रातःकाले #कोरियाओलम्पिकविजेता दीर्घकालं यावत् उत्पीडितः आसीत्# इति शीर्षप्रवृत्तिविषयः अन्वेषणविषयः अभवत्।
दृश्य चीनतः चित्रम्
न केवलं एन् ज़ियिंग्, अपितु कोरिया-देशस्य बैडमिण्टन-दलस्य अपि कनिष्ठानां उत्पीडनस्य सामान्यप्रवृत्तिः अस्ति, कोरिया-देशस्य बैडमिण्टन-सङ्घः च नेत्रे अन्धं कृत्वा उत्पीडकानां रक्षणमपि करोति
कोरिया-काङ्ग्रेस-पक्षेण कोरिया-बैडमिण्टन-सङ्घस्य अन्वेषणम् अद्यापि प्रचलति
इदं अन्वेषणं सर्वं पेरिस्-ओलम्पिक-क्रीडायां अह्न् से-युङ्ग् इत्यस्य “निवृत्ति-विवादात्” उद्भूतम् अस्ति, पेरिस्-नगरे महिलानां एकल-विजेतृत्वं प्राप्य कोरिया-देशस्य बैडमिण्टन-सङ्घस्य कृते धमकीम् अयच्छत् ।
पूर्वं निवेदितम् : १.
पूर्वं एन् ज़ियिंग् इत्यनेन जानु-गुल्फयोः चोटस्य कारणेन सुपर ७५० जापान बैडमिण्टन ओपन (२०-२५ अगस्त) तथा सुपर ५०० कोरिया ओपन (२७ अगस्त-सितम्बर् १) इत्येतयोः मध्ये निवृत्तेः घोषणा कृता
घटनायाः विकासं पश्यन् एन् ज़ियिंग् इत्यनेन आरम्भे कोरिया-देशस्य बैडमिण्टन-सङ्घस्य उपरि अमानवीयत्वस्य आरोपः कृतः-२०२२ तमे वर्षात् सा दक्षिणजानु-वेदनायाः पीडितः अस्ति, सा मूलतः स्वशरीरस्य समायोजनाय अस्थायी-विश्रामं कर्तुं आशां कृतवती, परन्तु कोरिया-देशस्य बैडमिण्टन-सङ्घः तां चोटेन सह भ्रमणे भागं गृह्णाति स्म, यद्यपि तस्याः जानु स्पष्टतया चोटितः आसीत्, तस्य समायोजनस्य पुनर्वासस्य च आवश्यकता आसीत्, तथापि राष्ट्रियदलस्य चयनात् पूर्वं दलपरीक्षासु भागं ग्रहीतुं आवश्यकम् आसीत् तस्याः अनुबन्धस्य अवधिः समाप्तः अभवत्, ततः परं तस्याः अत्यन्तं विश्वस्तः प्रशिक्षकः हान सू-जङ्गः स्वस्य अनुबन्धस्य नवीकरणं कर्तुं असफलः अभवत्, ओलम्पिक-क्रीडायां तस्याः सह गन्तुं न शक्तवान्
किं जबड़ा-पातकं भवति यत् कोरिया-माध्यमानां समाचारानुसारम् : २०१७ तमे वर्षे १५ वर्षीयायाः अह्न् से-युङ्गस्य कोरिया-राष्ट्रीयदलस्य चयनानन्तरं यद्यपि प्रशंसकैः सा प्रतिभाशाली बालिका इति उक्तवती, कोरिया-परम्परागत-प्रतिबन्धानां अन्तर्गतम् संस्कृतिः, कनिष्ठा बालिका पूर्वं ७ वर्षाणि यावत् क्रीडति स्म, राष्ट्रियदले २० वर्षीयं कार्यक्षेत्रं सः दलस्य अन्तः कार्यस्य उत्तरदायी अस्ति: वरिष्ठक्रीडकानां कृते भग्नबैडमिण्टन-रैकेट-तारस्य मरम्मतं, कक्षस्य सफाई, च तथा केषाञ्चन वरिष्ठानां क्रीडकानां कृते धूपपात्रमपि करणम्। कथ्यते यत् एन् ज़ियिंग् इत्यनेन स्वमातापितरौ बैडमिण्टन्-सङ्घस्य च समक्षं एकवारादधिकं शिकायत यत् सा प्रायः अतिरिक्तकार्यैः बाधिता भवति, प्रतियोगितानां वा प्रशिक्षणस्य वा अनन्तरं पर्याप्तं विश्रामं प्राप्तुं असमर्था भवति इति यद्यपि संघेन राष्ट्रियदलाय तस्य सूचना दत्ता तथापि सप्तवर्षाणि व्यतीतानि, तत्सम्बद्धानां समस्यानां सुधारः वा समाधानं वा न अभवत् ।
रोचकं तत् अस्ति यत् कोरिया-देशस्य बैडमिण्टन-सङ्घः, यः आक्षेपस्य अधीनः अभवत्, सः अवदत् यत्, “अहन् से-यंग इत्यनेन सह साक्षात्कारस्य अनन्तरं ते तत्क्षणमेव राष्ट्रियदलस्य कृते सुधारार्थं स्वसुझावं प्रकटितवन्तः “एतानि मताः श्रुत्वा राष्ट्रियदलस्य प्रशिक्षकदलस्य उत्तरं दत्तम् न, एताः समस्याः तत्क्षणमेव समाधानं प्राप्नुयुः, परन्तु क्रमेण परिवर्तनं भविष्यति।"
कोरियादेशस्य क्रीडाजगति एषा श्रेणीबद्धा अवधारणा कियत् गभीरा अस्ति इति द्रष्टुं शक्यते यत् यस्मिन् सुखददिने सा अधुना एव ओलम्पिकविजेतृत्वं प्राप्तवती तदा एन् ज़ीयिंग् स्वस्य अनुभवस्य विषये तत्क्षणमेव शिकायतुं न शक्नोति स्म वस्तुतः कोरियादेशस्य क्रीडाजगति प्रतिभाशालिनी बालिका an xiying इत्यादयः जनाः बहु सन्ति, यथा ahn hyun-soo, im hyo-kyun इत्यादयः ।
स्रोतः - रेड स्टार न्यूज, बेइकिंग् स्पोर्ट्स्, चाओ न्यूज