2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आदर्शः एकः
ifeng.com technology news बीजिंगसमये २६ सितम्बर् दिनाङ्के ब्लूमबर्ग् इत्यस्य अनुसारं निवेशकाः चिन्तिताः सन्ति यत् अस्मिन् वर्षे ली ऑटो इत्यनेन प्रक्षेपितानां नूतनानां मॉडलानां सीमितसंख्यायाः कारणात् तस्य मार्केट्-शेयरस्य हानिः भवितुम् अर्हति, येन कम्पनी लघुविक्रेतृणां लक्ष्यं भवति। ली ऑटो इत्यस्य मुख्यकार्यकारी ली क्षियाङ्ग इत्यनेन नवीनतम-उपार्जन-सम्मेलन-कौले मार्केट-चिन्तानां प्रतिक्रिया दत्ता ।
एस एण्ड पी ग्लोबल इत्यस्य आँकडानुसारम् अस्मिन् वर्षे सितम्बर् २३ दिनाङ्कपर्यन्तं ली ऑटो इत्यस्य अमेरिकी-सूचीकृतनिक्षेप-रसीदेषु अल्पव्याजः बकाया-शेयरस्य प्रायः ३०% यावत् कूर्दितवान्, यत् अगस्त-मासस्य अन्ते कम्पनीयाः अर्जनस्य आह्वानात् पूर्वं ११% इत्यस्मात् बहु अधिकम् अस्ति .लघुव्याजं बकायाः भागानां अनुपातं निर्दिशति येषां ह्रस्वीकरणं भवति ।
निवेशकानां मध्ये एकः चिन्ता चीनस्य घोरप्रतिस्पर्धायुक्ते विद्युत्वाहन-उद्योगे प्रतिस्पर्धां प्रतिकारयितुं ली ऑटो इत्यस्य क्षमता अस्ति यतः सः केषाञ्चन नूतनानां मॉडल्-प्रक्षेपणं २०२५ पर्यन्तं विलम्बयति byd अस्य वर्षस्य समाप्तेः पूर्वं पञ्च अपि नूतनानि मॉडल्-प्रक्षेपणं कर्तुं योजनां करोति । अगस्तमासे मोना-हैचबैक्-इत्यस्य प्रक्षेपणानन्तरं एक्सपेङ्ग् मोटर्स्-कम्पनी नूतनं इलेक्ट्रिक्-सेडान्-इत्यपि प्रक्षेपणं करिष्यति ।तस्य विपरीतम् ली ऑटो इत्यनेन स्वस्य द्वितीयस्य शुद्धस्य विद्युत्वाहनस्य विमोचनं विलम्बितम् । विश्लेषकाः वदन्ति यत् ली ऑटो इत्यस्य वृद्धावस्थायाः एल श्रृङ्खला अन्यकम्पनीनां नूतनानां मॉडलानां सम्मुखे संघर्षं कर्तुं शक्नोति।
ली ऑटो-सीईओ ली क्षियाङ्ग् इत्यनेन नवीनतम-उपार्जन-आह्वान-मध्ये मार्केट-चिन्तानां प्रतिक्रिया दत्ता यत् कम्पनी स्वस्य इलेक्ट्रिक-एसयूवी-इत्यस्य प्रतिस्पर्धायां विश्वसिति, तृतीयत्रिमासे कुल-वाहन-वितरणं १४५,००० तः १५५,००० यावत् वाहनानां मध्ये भविष्यति इति अपेक्षां करोति
इदानीं वालस्ट्रीट्-बैङ्कानां एकः समूहः स्वग्राहकेभ्यः ली ऑटो-समूहस्य अनुशंसाम् करोति । एचएसबीसी होल्डिङ्ग्स् पीएलसी, मोर्गन स्टैन्ले, जेफरीज फाइनेन्शियल ग्रुप् इत्येतयोः विश्लेषकैः ली ऑटो इत्यस्य "क्रयणम्" अथवा "अतिभारस्य" रेटिंग् दत्तम् अस्ति । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।