समाचारं

मॉडल् ३ इत्यस्य विमोचनानन्तरं महत्त्वपूर्णः दिवसः? टेस्ला रोबोटाक्सी इत्यस्य प्रक्षेपणं निर्धारितम् अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के टेस्ला इत्यनेन आधिकारिकतया घोषितं यत् टेस्ला रोबोटाक्सी चालकरहितं टैक्सी आधिकारिकतया १० अक्टोबर् दिनाङ्के, कैलिफोर्निया-समये (११ अक्टोबर्, बीजिंग-समये) मुक्तं भविष्यति प्रायः तस्मिन् एव काले टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः अपि सामाजिकचैनलेषु रोबोटाक्सी-पोस्टरं प्रकाशितवान्, "एतत् इतिहासे गमिष्यति" इति च अवदत् ।

टेस्ला रोबोटाक्सी सेवा मूलतः अस्मिन् वर्षे अगस्तमासे प्रारम्भं कर्तुं निश्चिता आसीत्, परन्तु मस्कः अवदत् यत् कारस्य आदर्शरूपस्य निर्माणाय, सुधारणाय च दलाय अधिकं समयं दातुं आवश्यकम्, अतः तस्याः विमोचनं स्थगितम्

उपर्युक्तं सम्मेलनं लॉस एन्जल्स-क्षेत्रे वार्नर् ब्रदर्स् इत्यस्य चलच्चित्र-स्टूडियो-मध्ये भविष्यति इति कथ्यते । बहुकालपूर्वं वार्नर ब्रदर्सस्य एकः कर्मचारी सामाजिकमञ्चेषु अवदत् यत् अद्वितीयरूपं छद्मरूपस्य स्तरं च युक्तं लघुवाहनं प्रादुर्भूतं यत् एतत् शीघ्रमेव विमोचितं टेस्ला रोबोटाक्सी चालकरहितं टैक्सी भवितुम् अर्हति।

वैश्विकविद्युत्वाहनविक्रयस्य मन्दवृद्धेः, विपण्यप्रतिस्पर्धायाः तीव्रतायां च पृष्ठभूमितः यद्यपि वाहनव्यापारः अद्यापि टेस्ला-संस्थायाः मुख्यव्यापारः अस्ति तथापि तस्य धनं प्राप्तुं क्षमता दुर्बलतां दुर्बलतां च प्राप्नोति विगतत्रिषु वर्षेषु वा टेस्ला-संस्थायाः सकललाभमार्जिनं अर्धभागे कटितम् अस्ति । यस्मिन् काले विद्युत्वाहनानां लाभः न्यूनाधिकः भवति, तस्मिन् काले स्वायत्तवाहनचालनं भविष्यस्य विपण्यमूल्यवृद्ध्यर्थं टेस्ला-संस्थायाः आशा अभवत्

अस्मिन् सन्दर्भे टेस्ला इत्यस्य कृते रोबोटाक्सी इत्यस्य महत्त्वं स्वतः एव दृश्यते । आर्क इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य मुख्यकार्यकारी कैथी वुड् इत्यस्याः अनुमानं यत् २०३० तमवर्षपर्यन्तं सम्पूर्णं मार्केट् प्रायः ८०,००० तः १० खरब डॉलरपर्यन्तं राजस्वं जनयिष्यति, यस्य आधा भागः टेस्ला इत्यादिषु मञ्चेषु प्रवहति

एकदा मस्कः सामाजिकमञ्चेषु अवदत् यत् अक्टोबर् १० दिनाङ्कः मॉडल् ३ इत्यस्य विमोचनात् परं टेस्ला इत्यस्य महत्त्वपूर्णः दिवसः भविष्यति । २५ सितम्बर् दिनाङ्के मस्कः सार्वजनिकरूपेण रोबोटाक्सि इत्यस्य कृते उष्णतां प्राप्तवान् यत् यदा टेस्ला अनिरीक्षितं पूर्णतया स्वायत्तं वाहनं विमोचयति तदा बसयानानां आवश्यकता न भविष्यति यतोहि टेस्ला गन्तुं शक्नोति तथा च बसयानानि प्रारम्भबिन्दुतः गन्तव्यस्थानं प्रति जनान् परिवहनार्थं प्रायः समानं मूल्यं भवति।

यथा विशिष्टसमयः यदा रोबोटाक्सी-प्रयोगे स्थापितः भविष्यति, तस्य विषये टेस्ला अस्मिन् वर्षे द्वितीयत्रिमासे अर्जनसम्मेलन-कौले अवदत् यत् अस्य वर्षस्य समाप्तिः अथवा अन्तिमे वर्षे आगामिवर्षस्य वा भवितुं शक्नोति।

परन्तु टेस्ला रोबोटाक्सी इत्यस्य यथार्थतया व्यावसायिकीकरणाय, तान्त्रिकसमस्यानां अतिरिक्तं, येषां समाधानं करणीयम्, यत् अधिकं महत्त्वपूर्णं तत् प्रासंगिकनीतीनां सुधारः, नियामकस्वीकृतिः च। टेस्ला-कार्यकारीभिः अस्मिन् वर्षे द्वितीयत्रिमासे अर्जनसम्मेलन-कॉल-काले उक्तं यत् टेस्ला-ग्राहकानाम् मानवरहित-टैक्सी-यानानि प्रदातुं आरभुं शक्नोति यदा मानव-परिवेक्षणं विना fsd (पूर्णतया स्वायत्त-वाहनचालनम्) इत्यस्य उपयोगः कर्तुं शक्यते |. "रोबोटाक्सी इत्यस्य परिनियोजनस्य सटीकः समयः प्रौद्योगिकी-प्रगतेः नियामक-अनुमोदनानां च उपरि निर्भरं भवति।"

स्वायत्तवाहनचालनस्य कार्यान्वयनस्य त्वरिततायै टेस्ला विश्वस्य प्रमुखेषु विपण्येषु नियामक-अनुज्ञापत्रं प्राप्तुं एफएसडी-इत्यस्य कृते धक्कायति चीनीय-यूरोपीय-विपण्येषु अस्य वर्षस्य अन्ते यावत् टेस्ला-एफ.एस.डी.-इत्यस्य अनुज्ञापत्रं प्राप्तुं शक्यते इति कथ्यते ।

पूर्वसमये २५ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं टेस्ला-संस्थायाः शेयरमूल्यं १.०८% वर्धमानं २५७.०२ अमेरिकी-डॉलर् यावत् अभवत् ।

उपर्युक्तवार्ताभिः प्रभावितः अद्य ए-शेयर स्वायत्तवाहनसंकल्पना (bk0802) 26 सितम्बरदिनाङ्के 2:00 वादनपर्यन्तं स्वायत्तवाहनचालनसंकल्पना सूचकाङ्कः 2.12% वर्धमानः 1147.01 यावत् अभवत् उद्योगः, riying electronics , rhema precision, and lianchuang electronics इत्यनेन "10cm" इत्यस्य दैनिकसीमा कृता तदतिरिक्तं junchuang technology तथा runhe software इत्येतयोः 10% अधिकं वृद्धिः अभवत्, तथा च moons electric, sling shares, इत्यादयः तस्य अनुसरणं कृतवन्तः