समाचारं

मूल्ययुद्धे अस्मिन् वर्षे नूतनकारस्य खुदराविक्रये १३८ अरबं हानिः भविष्यति! कारविक्रेतारः कारकम्पनीभ्यः नीतिसमायोजनाय आह्वयन्ति : मूल्यानि मा न्यूनीकरोतु

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के वार्तानुसारं चीन-वाहन-विक्रेता-सङ्घः अद्यैव एकं दस्तावेजं प्रकाशितवान् यत् निरन्तरं "मूल्ययुद्धम्" अन्ये च विषयाः कार-व्यापारिणः दलदल-मध्ये त्यक्तवन्तः, विशेषतः अत्यन्तं कठिन-पूञ्जी-तरलतायाः बकाया-समस्यायाः सामनां कुर्वन्ति

चीन-वाहन-विक्रेता-सङ्घः आधिकारिकतया "आटोमोबाइल-विक्रेतृणां सम्मुखे वर्तमान-वित्तीय-कठिनतासु, बन्द-जोखिमेषु च आपत्कालीन-रिपोर्ट्" प्रासंगिक-सरकारी-विभागेभ्यः प्रस्तौति

अस्मिन् वक्तव्ये वर्तमानकाले कारव्यापारिणां सम्मुखीभूतौ मुख्यसमस्यौ दर्शितौ : 1. अत्यधिकं इन्वेण्ट्री इत्यादयः कारकाः येन विक्रेतारः न्यूनमूल्येन विक्रेतुं बाध्यन्ते 2. हानिकारणात् पूंजीशृङ्खलायाः विच्छेदस्य जोखिमः

"यदि व्यापारिणः वास्तविकरूपेण भयंकरं स्थितिं न प्राप्नुवन्ति स्म तर्हि संघः एतादृशी घोषणां न निर्गमिष्यति स्म। अत्यधिकाः व्यापारिणः सन्ति ये कष्टानि प्राप्य संघात् साहाय्यं याचन्ते। संघेन एतत् निष्कर्षं प्राप्तुं पर्याप्तं शोधं कृतम्। निष्कर्षः। " इति चीनवाहनविक्रेतासङ्घस्य एकः अन्तःस्थः अवदत्।

कथितं यत्, पार्टीशाखासचिवः, सर्वचीन-उद्योग-वाणिज्य-वाहन-व्यापार-सङ्घस्य महासचिवः च ज़िंग् हैताओ-इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् सम्प्रति वाहन-विक्रेता-उद्योगः अत्यन्तं गम्भीर-पदे अस्ति उद्योगस्य अत्यधिकं समावेशं यावत्, विक्रेतारः वर्धितायाः परिचालनदबावस्य, लाभस्य हानिस्य च सामनां कुर्वन्ति ।

सम्प्रति प्रासंगिकविभागाः एतासां समस्यानां लक्ष्यं कृत्वा एतासां महत्त्वं दत्तवन्तः ।

यथा यथा २०२३ तः आरभ्य वाहनविपण्ये मूल्ययुद्धं तीव्रं भवति तथा तथा कारव्यापारिणां जीवनस्य स्थितिः क्षीणा भवति । एतत् क्रमेण विक्रेतासमूहस्य एव आव्हानात् सम्पूर्णस्य उद्योगस्य चिन्तारूपेण विकसितम् अस्ति ।

शोधस्य आधारेण ज़िंग हैताओ इत्यस्य मतं यत् वाहनबाजारे उच्चप्रवाहस्य वर्तमानप्रवृत्तिः अद्यापि निरन्तरं वर्तते अन्यत् वित्तपोषणकठिनताः महत्त्वपूर्णाः सन्ति।