समाचारं

टेस्ला ११ अक्टोबर् दिनाङ्के नूतनं "robot" उत्पादं विमोचयिष्यति, यत् robotaxi चालकरहितं टैक्सी भविष्यति इति अपेक्षा अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् टेस्ला इत्यनेन अद्य एकं वार्म-अप पोस्टरं प्रकाशितम् अस्ति तथा च लॉस एन्जल्सनगरे अक्टोबर् ११ दिनाङ्के बीजिंगसमये "we, robot" इति नारेण नूतनानि उत्पादनानि विमोचयिष्यति।

वार्म-अप इत्यस्मात् न्याय्यं चेत्, एतत् नूतनं उत्पादं रोबोट् अथवा रोबोटाक्सी चालकरहित-टैक्सी इत्यनेन सह सम्बद्धं भविष्यति इति अपेक्षा अस्ति ।

अस्मिन् वर्षे जुलैमासे टेस्ला इत्यनेन स्वस्य q2 वित्तीयप्रतिवेदनं प्रकाशितम् यत् त्रैमासिकस्य कुलराजस्वं २५.५ अरब अमेरिकीडॉलर् (it house note: वर्तमानकाले प्रायः १८१.७८७ अरब युआन्) आसीत्, यत् वर्षे वर्षे २% वृद्धिः अस्ति, तथा च सकललाभः ४.५७८ अरब अमेरिकीडॉलर् (वर्तमानसमये प्रायः ३२.६३६ अरब युआन्) आसीत्, सकललाभस्य मार्जिनः १८% आसीत् ।

अर्जनसम्मेलने टेस्ला इत्यनेन उक्तं यत् तस्य नूतनाः मॉडल् (सस्तेषु मॉडल् सहितम्) २०२५ तमस्य वर्षस्य प्रथमार्धे उत्पादनं वितरणं च आरभेत ।नव मॉडल् नूतनानां मञ्चानां विद्यमानानाम् मञ्चानां च उपयोगं करिष्यति, अतः विद्यमानानाम् उत्पादनरेखानां उपयोगेन उत्पादनं कर्तुं शक्यते पूर्वं अपेक्षितापेक्षया न्यूनं उत्पादनं भविष्यति, परन्तु विद्यमानस्य उत्पादनक्षमतायाः पूर्णप्रयोगे अपि साहाय्यं करिष्यति ।

अस्य अतिरिक्तं मस्कः पुष्टिं कृतवान् यत् तस्य आगामिनि रोबोटाक्सी इत्यस्य विमोचनदिनाङ्कः अगस्तमासस्य ८ दिनाङ्कात् अक्टोबर् १० दिनाङ्कपर्यन्तं पश्चात् धकेलितः अस्ति, तथा च "एकं अधिकं वस्तु" अस्मिन् कार्यक्रमे घोषितं भविष्यति इति संकेतं दत्तवान् इदं कथ्यते यत् टेस्ला रोबोटाक्सी अन्यैः निर्मातृभिः सह सहकार्यं न करिष्यति, तस्य सेवाः च पूर्णतया टेस्ला मोटर्स् इत्यनेन प्रदत्ताः भविष्यन्ति एतत् मॉडल् "अनबॉक्सड् निर्माणरणनीतिम्" अनुसृत्य कार्यं करोति ।

अस्मिन् मासे प्रारम्भे आईटी हाउस् इत्यनेन ज्ञापितं यत् प्रासंगिकसेट् इत्यत्र अद्वितीयरूपं छद्मरूपस्य स्तरं च युक्तं लघु वाहनम् आविर्भूतम् अस्ति एतत् शीघ्रमेव विमोचितं रोबोटाक्सी चालकरहितं टैक्सी भवितुम् अर्हति।

मस्क इत्यनेन अपि उक्तं यत् टेस्ला रोबोटाक्सी इत्यस्य यात्राव्ययः बसयानयानस्य समानः एव भविष्यति ।