समाचारं

कोटिस्तरीयमाडलानाम् अनुसारं निर्मितस्य प्रत्येकस्य विक्रीतस्य परिणामेण ३०,००० युआन् अधिकं हानिः भविष्यति! यु चेङ्गडोङ्गः हुवावे-पत्रकारसम्मेलने टेस्ला-सङ्गठने "भाषते"

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर लेई केक्सिन्)२४ सितम्बर् दिनाङ्के हुवावे इत्यस्य शरदऋतुपूर्णपरिदृश्यस्य नूतनोत्पादप्रक्षेपणसम्मेलने zhijie r7 इत्यस्य आधिकारिकरूपेण अनावरणं कृतम् । नूतनं कारं प्रो, मैक्स, अल्ट्रा इति त्रयः मॉडल्-रूपेण प्रक्षेपितम् अस्ति, यस्य मूल्यं २५९,८०० तः ३३९,८०० युआन् यावत् भवति । zhijie r7 इत्यस्य प्रक्षेपणं न केवलं स्मार्टकारक्षेत्रे huawei इत्यस्य विन्यासे एकं पदं चिह्नयति, अपितु इदं सूचयति यत् 200,000-युआन् शुद्धविद्युत् suv-विपण्यं भयंकरं प्रतिस्पर्धां प्रारभ्यते इति।
२६ अगस्तदिनाङ्के हुवावे इत्यनेन चेङ्गडुनगरे होङ्गमेङ्ग् झिक्सिङ्ग् इत्यस्य नूतनं उत्पादप्रक्षेपणसम्मेलनं कृतम् । (चित्रं cnsphoto द्वारा प्रदत्तम्)
zhijie r7 कूप suv विपण्यां प्रविशति
अवगम्यते यत् zhijie, hongmeng zhixing तथा chery automobile इत्येतयोः सहकारेण ब्राण्ड् इत्यस्य रूपेण द्वौ मॉडलौ प्रक्षेपितौ तेषु zhijie r7 इति zhijie s7 इत्यस्य पश्चात् द्वितीयं नूतनं मॉडलं तथा च hongmeng zhixing इत्यनेन प्रक्षेपितं प्रथमं coupe suv इति।
पत्रकारसम्मेलने हुवावे-संस्थायाः प्रबन्धनिदेशकः, टर्मिनल् बीजी-सङ्घस्य अध्यक्षः, स्मार्ट-कार-सोल्यूशन्स्-बीयू-संस्थायाः अध्यक्षः च यू चेङ्गडोङ्गः अवदत् यत् - "झिजी आर७ इत्यस्य मूल्यम् अतीव निश्छलम् अस्ति । अस्य मॉडलस्य निर्माणं १० लक्ष-युआन्-रूप्यकाणां मानकानुसारं कृतम् अस्ति car. ” इति ।
यु चेङ्गडोङ्ग इत्यनेन अपि घोषितं यत् zhijie r7 इत्यनेन पूर्वविक्रयणस्य आरम्भात् सप्ताहद्वयात् न्यूनेन समये ३०,००० तः अधिकानां यूनिट्-आदेशाः प्राप्ताः । zhijie r7 इत्यस्य max तथा ultra संस्करणयोः सामूहिकवितरणं अक्टोबर् १५ दिनाङ्के आरभ्यते, pro संस्करणस्य च सामूहिकवितरणं नवम्बर् १५ दिनाङ्के आरभ्यत इति निर्धारितम् अस्ति ।
द्वितीयवारं होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन सह संयुक्तरूपेण नूतनं मॉडलं प्रारब्धवती इति वाहनकम्पनीरूपेण चेरी आटोमोबाइल ज़िजी आर ७ इत्यस्य विकासाय अपेक्षाभिः परिपूर्णा अस्ति पार्टीसमितेः सचिवः चेरी होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षः च यिन टोङ्ग्युए इत्यनेन उक्तं यत् झीजी चेरी इत्यस्य “प्रथमरणनीतिकप्राथमिकता” परियोजना अस्ति तथा च दशकशः अरबं डॉलरं निवेशितवान् अस्ति तथा च १,००० जनानां अनुसंधानविकासदलम् अस्ति।
अधुना हाङ्गमेङ्ग् ज़िक्सिङ्ग् इत्यस्य विक्रये प्रबलवृद्धिः अभवत् । आधिकारिकदत्तांशैः ज्ञायते यत् अगस्तमासे होङ्गमेङ्ग स्मार्ट् इत्यनेन स्वस्य सम्पूर्णे श्रृङ्खले ३३,६९९ नवीनवाहनानि वितरितानि, जनवरीतः अगस्तपर्यन्तं सञ्चितवितरणस्य मात्रा २७२,१३६ वाहनानि यावत् अभवत्;
सिण्डा सिक्योरिटीजस्य शोधप्रतिवेदनस्य मतं यत् हुवावे इत्यस्य स्मार्टकारचयनमाडलस्य (hongmeng zhixing) स्केल इफेक्ट् प्रारम्भे एव उद्भूतः यथा यथा मॉडल् मैट्रिक्सस्य विस्तारः भवति तथा च वितरणं अधिकं सुधरति तथा स्मार्टकारचयनमाडलं तथा कारस्य बीयू इत्यस्य लाभप्रदता are expected to improve rapidly huawei is becoming a car उद्यमानाम् उच्चस्तरीयगुप्तचरं प्रति गन्तुं महत्त्वपूर्णविकल्पेषु अन्यतमः।
शुद्धविद्युत्-एसयूवी-विपण्ये प्रतिस्पर्धा वर्धते
पूर्वविक्रयणात् आरभ्य zhijie r7 इत्यनेन बहु विपण्यस्य ध्यानं आकर्षितम्, टेस्ला मॉडल y इत्यनेन सह प्रत्यक्षतया स्पर्धां कर्तुं तस्य महत्त्वाकांक्षायाः कारणात् उद्योगे विस्तृताः चर्चाः आरब्धाः यु चेङ्गडोङ्ग इत्यनेन टेस्ला मॉडल् वाई इत्यस्य तुलनां ज़िजी आर ७ इत्यनेन सह अपि बहुवारं कृतम् अस्ति यत् सः अवदत् यत् "शुद्धे इलेक्ट्रिक् एसयूवी मार्केट् इत्यस्मिन् झीजी आर ७ इत्यस्य लक्ष्यं मॉडल् वाई इत्यस्मात् उत्तमः भवितुम् अस्ति।"
zhijie r7 इत्यस्य प्रक्षेपणं दृढतया कृतम् अस्ति, परन्तु अत्यन्तं प्रतिस्पर्धात्मकं पटले प्रविष्टम् अस्ति यत् एतत् ledo l60, avita 07, jikrypton 7x, zhiji ls6 इत्यादिभिः अनेकैः नूतनैः मॉडलैः सह स्पर्धां करिष्यति । यथा यथा नवीन ऊर्जावाहनविपण्ये प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा च स्वतन्त्राः ब्राण्ड्स् तीव्रगत्या वर्धन्ते तथा तथा zhijie r7 अभूतपूर्वचुनौत्यस्य सामनां करिष्यति।
दीपिन् टेक्नोलॉजी रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग जिओरोङ्ग् इत्यनेन चाइना बिजनेस डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् सम्प्रति २,००,००० युआन् इत्यस्य नूतन ऊर्जावाहनस्य विपण्यं विभिन्नानां कारकम्पनीनां मध्ये प्रतिस्पर्धायाः केन्द्रं जातम्। अस्मिन् मूल्यपरिधिषु शुद्धविद्युत्माडलस्य वृद्ध्या उपभोक्तृभ्यः अधिकविकल्पाः प्राप्यन्ते । एतेन न केवलं सशक्त आर्थिकशक्त्या पर्यावरणजागरूकतायाः च उपभोक्तृणां आवश्यकतानां पूर्तये सहायता भविष्यति, अपितु विद्युत्वाहनविपण्यस्य विस्तारः अपि अधिकः प्रवर्धितः भविष्यति। तस्मिन् एव काले नूतनानां मॉडल्-विमोचनेन विपण्यस्पर्धा अपि तीव्रा अभवत् । प्रमुखनिर्मातृभिः अनुसन्धानविकासयोः निवेशः वर्धितः अस्ति तथा च विपण्यभागं ग्रहीतुं अधिकानि नवीनप्रतिस्पर्धात्मकानि उत्पादनानि प्रारब्धानि।
यथा यथा नवीनकाराः बैच-रूपेण वितरितुं आरभन्ते तथा तथा zhijie r7 hongmeng zhixing श्रृङ्खलाकारानाम् उत्तमविकासप्रवृत्तिं निरन्तरं कर्तुं शक्नोति तथा च शुद्धविद्युत् suv-बाजारे धूमधामं कर्तुं शक्नोति?
एकः अनामिकः वाहन-उद्योगस्य अन्तःस्थः चीन-व्यापार-दैनिक-पत्रिकायाः ​​संवाददात्रे अवदत् यत्, “अधुना नूतनानि कार-निर्माण-बलाः नूतनानां कारानाम् विमोचनं कर्तुं केन्द्रीकृताः सन्ति, येषु बहवः स्तरेन मूल्येन च zhijie r7 इत्यस्य सदृशाः सन्ति, ते सर्वे च... परिवारस्य बाजारः एते प्रतियोगिनः अस्य सामर्थ्यं न्यूनीकर्तुं न अर्हति इति ज्ञातव्यं यत् zhijie r7 इत्यस्य प्रक्षेपणं पूर्वनियोजितात् पूर्वं भवति, यत् स्पष्टतया आगामिनां राष्ट्रियदिवसस्य कारक्रयणसप्ताहस्य सज्जतायै अस्ति होङ्गमेङ्ग ज़िक्सिङ्ग् इति विपण्यां विशिष्टं भविष्यति इति अपेक्षा अस्ति, परन्तु तस्य विक्रयप्रदर्शनं द्रष्टव्यम् अस्ति” इति ।
प्रतिवेदन/प्रतिक्रिया