समाचारं

टेस्ला इत्यस्य महती आधिकारिकघोषणा! robotaxi रिलीज तिथि पुष्टि! कस्तूरी - इतिहासे गमिष्यति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला-संस्थायाः आधिकारिक-वेइबो-वार्तानुसारं २६ सितम्बर्-मासस्य २०१९ दिनाङ्के ।टेस्ला(tsla, स्टॉकमूल्यं: $257.02, बाजारमूल्यं $821.09 अरब)पूर्वावलोकन रोबोटाक्सी विमोचनम् : अक्टोबर् ११ दिनाङ्के, बीजिंगसमये, भवन्तु।

अस्य विमोचनार्थं .टेस्ला मुख्याधिकारीएलोन्·कस्तूरी२६ सितम्बर् दिनाङ्के वेइबो इत्यत्र एकं ब्लॉग्-पोस्ट् प्रकाशितम्, यत्र प्रत्यक्षतया "एतत् इतिहासे गमिष्यति(इतिहासपुस्तकानां कृते एतत् एकं भविष्यति)”。

११ जुलै दिनाङ्के स्थानीयसमये ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् टेस्ला इत्यनेन अगस्तमासे रोबोटैक्सी-प्रक्षेपण-कार्यक्रमं अक्टोबर्-मासपर्यन्तं स्थगयितुं योजना कृता यत् परियोजना-दलस्य अधिक-आद्यरूप-निर्माणाय, तेषां परीक्षणाय च अधिकं समयः प्राप्यते पूर्वं डिजाइनदलं कारस्य कतिपयानां तत्त्वानां पुनर्निर्माणं कर्तुं कथितम् आसीत् । टेस्ला इत्यनेन मीडिया-माध्यमेषु टिप्पणीं कर्तुं कृते अनुरोधस्य प्रतिक्रिया न दत्ता ।

मस्कः न्यूनातिन्यूनं अष्टवर्षेभ्यः रोबोटाक्सी-सेवायाः निर्माणस्य योजनां कुर्वन् अस्ति ।"दैनिक आर्थिकवार्ता" इति संवाददाता अवलोकितवान् यत् रोबोटाक्सी परियोजना २०१६ तमे वर्षे मस्कस्य कार्यसूचौ स्थापिता । "मस्क बायोग्राफी" इत्यत्र अपि उल्लेखितम् अस्ति यत् मस्कस्य भव्यदृष्टिः टेस्ला इत्यस्य कृते अस्ति यत् सः एतादृशं वाहनम् निर्मातुम् अर्हति यत् पूर्णतया स्वायत्तरूपेण चालयितुं शक्नोति विना कस्यापि मानवस्य हस्तक्षेपस्य ।

रोबोटाक्सी इत्यत्र अस्माकं रुचिः किमर्थम् इति महत्त्वपूर्णः चालनकारकः न्यूनव्ययलाभेन यात्राविपण्यं ग्रहीतुं इच्छा अस्ति।अपि च, विद्युत्वाहनविपण्ये तीव्रप्रतिस्पर्धायाः कारणात् टेस्ला-संस्थायाः प्रतिस्पर्धा अपि दुर्बलतां प्राप्नोति, रोबोटाक्सी-इत्यस्य सट्टेबाजी च मस्कस्य एकमात्रं विकल्पं जातम् huafu securities इत्यस्य शोधप्रतिवेदनानुसारं गणनायाः तुलनायाः च अनन्तरं robotaxi इत्यस्य परिचालनव्ययस्य लाभः प्रकाशितः अस्ति ।प्रतिकिलोमीटर् परिचालनव्ययः केवलं ०.८१ युआन् अस्ति, येन पारम्परिकतैलवाहनानां तुलने ५८%, पारम्परिकट्रामानां तुलने ४३% च रक्षणं भवति ।

वस्तुतः, विमोचनतिथिं विहाय, अस्मिन् वर्षे एव टेस्ला-प्रबन्धनेन प्रकटितं यत् कम्पनीयाः रोबोटाक्सी इत्यस्य नाम “साइबरकैब्” अस्ति तथा च तस्य परिचालनप्रतिरूपं स्वायत्ततायाः अतिरिक्तम् अस्ति , टेस्ला-स्वामिनः अपि स्वस्य कारं धनं प्राप्तुं बहिः प्रेषयितुं शक्नुवन्ति, airbnb तथा uber इत्येतयोः संयोजनस्य सदृशम् ।

यद्यपि बहिः जगत् टेस्ला रोबोटाक्सी इत्यस्य विवरणस्य विषये अत्यल्पं जानाति तथापि तस्य पूर्णतया स्वयमेव चालनस्य (fsd) प्रणाल्याः विकासः तस्य स्वयमेव चालनस्य मॉडलस्य विकासस्य झलकं दातुं शक्नोति, यतः रोबोटाक्सी इत्यस्य कार्यान्वयनम् अत्यन्तं निर्भरं भवति fsd इत्यस्य प्रदर्शनं सुचारुता च।

टेस्ला इत्यस्य fsd-प्रणाली वर्षाणां विकासं कृतवती अस्ति तथा च v12.4.3 संस्करणं प्रति पुनरावृत्तिः कृता, यत् उत्तर-अमेरिकादेशस्य केषाञ्चन ग्राहकानाम् कृते धक्कायमानम् अस्ति । fsd v12 एकं नूतनं "अन्ततः अन्तः स्वायत्तवाहनचालनम्" अस्ति यत् वाहननियन्त्रणार्थं तंत्रिकाजालस्य पूर्णतया उपयोगं करोति fsd v12.4 इत्यस्य आगमनं चिह्नयति यत् प्रणाली क्रमेण "सुगतिचक्रं धारयन्तु" इति स्मरणं रद्दं कर्तुं शक्नोति।

चित्रस्य स्रोतः : एवरी जर्नल् इत्यस्य संवाददाता झाङ्ग जियानस्य छायाचित्रम् (दत्तांशनक्शा)

तथ्याङ्कानि दर्शयन्ति यत् टेस्ला एफएसडी इत्यस्य सञ्चितवाहनदूरता विगतत्रिषु वर्षेषु १ अर्बमाइल (प्रायः १.६ अर्बकिलोमीटर्) यावत् अभवत्, मस्कः च अवदत् यत् १० अर्बमाइलात् अधिकं गन्तुं बहुकालं न स्यात् अस्य अर्थः अस्ति यत् प्रणालीयाः व्यवहारे विविधमार्गस्थितौ, यातायातस्थितौ, वाहनचालनपरिदृश्येषु च व्यापकरूपेण परीक्षणं कृतम् इति संभावना वर्तते everbright securities इत्यस्य भविष्यवाणी अस्ति यत् fsd v12.5 तथा ततः परं संस्करणं कार्यप्रदर्शने महत्त्वपूर्णं सुधारं निरन्तरं करिष्यति।

चित्रस्रोतः : फोटो झाङ्ग जियान, संवाददाता

बीजिंगसमये २४ जुलै दिनाङ्के टेस्ला-संस्थायाः २०२४ वित्तवर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् ।

वित्तीयप्रतिवेदने दर्शितं यत् द्वितीयत्रिमासे टेस्ला-संस्थायाः कुलराजस्वं २५.५ अरब अमेरिकी-डॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया २% अधिकम् अस्ति, यत् शुद्धलाभः १.४७८ अरब अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे ४५% न्यूनता अभवत्

चित्रस्य स्रोतः : टेस्ला वित्तीयप्रतिवेदनम्

द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य घोषणां कुर्वन् टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः अपि अर्जन-आह्वानस्य समये कम्पनी-व्यापारे केचन नवीनतम-विकासाः अपि प्रकाशितवान् यथा, टेस्ला अस्य वर्षस्य अन्ते यावत् अन्येषु विपण्येषु यथा यूरोप-चीन-देशयोः fsd (full self-driving) अनुज्ञापत्रं प्राप्तुं शक्नोति । अस्मिन् विषये "दैली इकोनॉमिक न्यूज" इत्यस्य एकः संवाददाता टेस्ला इत्यस्य चीनीयकर्मचारिभ्यः अधिकसत्यापनार्थं पृष्टवान्, अपरपक्षः च प्रतिवदति स्म यत् "वर्तमानकाले, मालिकः (मस्क इत्यस्य उल्लेखं कृत्वा) एतत् अवदत्, (किन्तु) विशिष्टः समयः अद्यापि स्पष्टः नास्ति" इति ."

चीनदेशे टेस्ला एफएसडी-प्रवेशस्य विषये टोङ्गजीविश्वविद्यालयस्य वाहन-इञ्जिनीयरिङ्ग-विद्यालयस्य प्राध्यापकः, वाहन-सुरक्षा-प्रौद्योगिकी-अनुसन्धान-संस्थायाः निदेशकः च झू क्षिचान् इत्यस्य मतं यत्, “चीनस्य बुद्धिमान् वाहनचालन-क्रान्तिः एकं सफलता-क्षणं प्राप्तवती अस्ति, तथा च टेस्ला-एफएसडी, 'कैटफिश' इति ', इति प्रवेशाय आवश्यकः अस्ति।”

स्थानीयसमये २५ सितम्बर् दिनाङ्कपर्यन्तं टेस्ला-संस्थायाः व्यापारः २५७.०२ डॉलरः आसीत्, यत् १.०८% वृद्धिः अभवत्, यस्य विपण्यमूल्यं ८२१.०९ अब्ज डॉलर आसीत् ।

दैनिक आर्थिकसमाचारः टेस्ला-संस्थायाः आधिकारिक-वेइबो, मस्कस्य वेइबो, दैनिक-आर्थिक-समाचारस्य (संवाददाता : लैन सुयिंग, 1999।डोंग तियान्यी), सार्वजनिक सूचना

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहस्य गठनं न कुर्वन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया