समाचारं

पेसर्स् जीएम : मतुरिन् स्वस्य स्थानं अन्वेष्टुम् आवश्यकम् अस्ति तथापि सः अद्यापि निर्णयं न कृतवान् यत् सः नूतने सत्रे आरभेत वा इति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये २६ सितम्बर् दिनाङ्के "इण्डियानापोलिस स्टार" इति प्रतिवेदनानुसारं स्वस्य रूकी-सीजनस्य आल्-रूकी-दले चयनितस्य अनन्तरं पेसर्स्-क्लबस्य रक्षकः बेनेडिक्ट् मतुरिन् गत-सीजनस्य चोट-संकटं प्राप्नोत् मार्चमासे लैब्रम-अश्रुपातेन सः नियमित-सीजनस्य शेषं प्ले-अफ्-क्रीडां च त्यक्तवान् ।

"सः आशास्ति यत् सः योगदानं दातुं शक्नोति" इति पेसर्स्-क्लबस्य महाप्रबन्धकः रिचर्ड बुकानन् मंगलवासरे पत्रकारसम्मेलने अवदत् "मम विचारेण सः स्वीकुर्वति यत् अस्माभिः गतवर्षे एकः समूहः प्राप्तः यः एकत्र सम्यक् कार्यं कृतवान्। सः भवद्भिः अस्मिन् दले भवतः स्थितिविषये स्पष्टतया चिन्तनीयम् - प्रारम्भिकपङ्क्तौ एकीकृत्य प्रयत्नः करणीयः वा बेन्चे मुख्यः स्कोररः भवितुम् अर्हति वा?

"अहं मन्ये प्रशिक्षणशिबिरे तस्य बहु निर्णयः भविष्यति। तस्य भूमिका अद्यापि निर्धारिता नास्ति तथा च सर्वं तस्य हस्ते एव अस्ति।"

मतुरिन् गतसीजनस्य ५९ क्रीडासु केवलं १९ वारं आरब्धवान्, प्रतिक्रीडायां १४.५ अंकाः, ४.० रिबाउण्ड्, २.० असिस्ट् च सरासरीकृतवान् ।

एनबीए आधिकारिकजालस्थलस्य अनुसारम्

प्रतिवेदन/प्रतिक्रिया