समाचारं

परवर्तीषु वर्षेषु प्रीमियर झोउ किमर्थं अवदत् यत् झोउ परिवारः दुर्भाग्यपूर्णः अस्ति!

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रधानमन्त्रिणा झोउ विश्वेन एकः महान् कूटनीतिज्ञः इति स्वीकृतः यः कस्यापि जटिलपरिस्थितिं सहजतया सम्भालितुं शक्नोति, अराजकतायाः च शान्ततया निवारणं कर्तुं शक्नोति तथापि १९७३ तमे वर्षे घटितायाः घटनायाः कारणात् प्रधानमन्त्री झोउ अतीव क्रुद्धः अभवत्, ततः सः क्रोधेन अवदत्"झोउ कुलस्य कृते किं दुर्भाग्यम्!"

अस्याः घटनायाः नायकस्य नाम झोउ बोपिङ्ग् अस्ति सः प्रधानमन्त्री झोउ च द्वौ अपि गीतवंशस्य नव-कन्फ्यूशियसस्य झोउ दुन्यी इत्यस्य वंशजौ स्तः, अतः तौ एकमेव परिवारं गणयितुं शक्यते

१९७२ तमे वर्षे चीनदेशेन ग्रीसराज्येन सह कूटनीतिकसम्बन्धः स्थापितः, ततः झोउ बोपिङ्ग् ग्रीसदेशस्य प्रथमराजदूतरूपेण नियुक्तः ।

१९७३ तमे वर्षे मेमासस्य ७ दिनाङ्के एथेन्सनगरे एकस्मिन् कार्यक्रमे भागं गृहीत्वा झोउ बोपिङ्ग् पुनः दूतावासं प्रति कारं गृहीत्वा अनुवादकं पृष्टवान् यत् किमपि महत्त्वपूर्णं सूचना अस्ति वा इति

संयोगेन ग्रीसदेशे चेकोस्लोवाकियादेशस्य दूतावासः मे ८ दिनाङ्के रात्रौ १२:०० तः १३:३० वादनपर्यन्तं राष्ट्रियदिवसस्य स्वागतं कर्तुं गच्छति स्म, राजदूतः कोविच् झोउ बोपिङ्ग् इत्यस्मै आमन्त्रणं प्रेषितवान् यत् सः उपस्थितः भवेत्

अयं अनुवादकः स्वभावतः क्षुद्रः भवेत्, अथवा केवलं आयोजने उपस्थितः सन् किञ्चित् श्रान्तः भवेत् सः वस्तुतः ग्रीसदेशस्य राजदूतस्य "कुवैत" इति नाम "कुवैत" इति भ्रान्त्या कृत्वा कुवैती दूतावासस्य आमन्त्रणम् इति चिन्तितवान्