2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिक चीनीयचिकित्साशास्त्रे स्कन्धवेदना, बाहुवेदना, कटिवेदना च सामूहिकरूपेण बि सिण्ड्रोम इति उच्यन्ते, ते प्रायः वायुः, शीतः, आर्द्रता, तापः इत्यादीनां बाह्यदोषाणां कारणेन भवन्ति ये मानवशरीरे आक्रमणं कुर्वन्ति, यस्य परिणामेण मेरिडियनाः भवन्ति अवरुद्धं च qi च रक्तं च सुचारुतया न प्रवहति।
यथा किङ्ग्-वंशस्य वैद्यः ताङ्ग रोङ्गचुआन् अवदत् यत् " सर्वा वेदना रक्तस्य स्थिरतायाः, स्थगितस्य च कारणेन भवति ।. "पक्षाघातस्य घटना प्रायः रक्तस्थिरतायाः, मेरिडियनस्य अवरोधस्य च निकटसम्बन्धः भवति । तदतिरिक्तं यकृत्-अभावः, दुर्बल-रक्तः च, प्लीहा-अभावः, आर्द्रता च, वृक्क-अभावः, दुर्बल-अस्थयः च इत्यादयः आन्तरिककारकाः अपि वेदनायाः महत्त्वपूर्णाः कारणानि सन्ति
bi syndrome इत्यस्य कारणेन रक्तस्य स्थिरतायाः लक्षणं कानि सन्ति ?
कुञ्जी निम्नलिखितमूललक्षणानाम् अवलोकनं भवति।
1. वेदनाबोधः : १.किङ्ग्-वंशस्य महान् चिकित्साविशेषज्ञः ताङ्ग रोङ्गचुआन् एकदा अवदत् यत् - "रक्तस्य स्थिरतायाः, स्थिरतायाः च कारणेन वेदना भवति
अस्याः वेदनायाः त्रयः प्रमुखाः लक्षणाः सन्ति- प्रथमं, वेदना स्थाने नियतं भवति, अधिकतया झुनझुनी, स्पष्टं कोमलता, कदाचित् रक्तता, सूजनं च सह भवति अतिश्रमस्य अथवा क्रियायाः अभावस्य कारणं भवितुम् अर्हति aggravation, यदा तु मध्यममालिशः अथवा क्रियाकलापः वेदनानिवारणं कर्तुं शक्नोति ।
2.सूजनघटना : १.शोफः अधिकतया रक्तस्थिरतायाः बाधायाः कारणेन भवति, यस्य परिणामेण शरीरस्य द्रवस्य विषमवितरणं भवति, अथवा कफ-आर्द्रता-रक्तस्थिरतायाः च परस्परं सम्बन्धः भवति "शेङ्गजी ज़ोङ्गलु" इत्यनेन दर्शयति यत् आघातेन मेरिडियनस्य क्षतिः भवति, रक्तसञ्चारः अवरुद्धः भवति, रक्तस्य स्थिरता च सञ्चयति, यत् क्रमेण सूजनं, वेदना च जनयति