समाचारं

टेस्ला रोबोटाक्सी सम्मेलनाय आमन्त्रणं प्रेषयति: वयं, रोबोट्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल्समैन् इत्यनेन ज्ञापितं यत् २६ सितम्बर् दिनाङ्के विदेशीयसमाचारानुसारं टेस्ला आगामिमासे रोबोटाक्सी सम्मेलनस्य आमन्त्रणपत्राणि प्रेषयितुं आरब्धवान्, यत्र नारा अस्ति यत् वयं, रोबोट् इति।

किञ्चित्कालं यावत् टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः उद्देश्यनिर्मितस्य स्वयमेव चालयितुं शक्नुवन्तः कारस्य निर्माणस्य विषये चर्चां कृतवान्, यस्य नाम सः टेस्ला रोबोटाक्सि इति आह्वयति स्म ।

मूलतः अगस्तमासे एकस्मिन् कार्यक्रमे अस्य अनावरणं भवितव्यम् आसीत्, परन्तु अक्टोबर्-मासस्य १० दिनाङ्के स्थगितम् ।

अद्य टेस्ला अल्पसंख्यकभागधारकेभ्यः मीडियाभ्यः च इवेण्ट्-आमन्त्रणपत्राणि प्रेषयितुं आरब्धवान्-

टेस्ला आमन्त्रणे लिखितवान् यत् अस्य आयोजनस्य विषयः "वयं, रोबोट्" इति अस्ति, स्वायत्तवाहनस्य भविष्यं च प्रकाशयिष्यति-

अस्माभिः सह सम्मिलिताः भवन्तु, रोबोट् - यथा वयं आधिकारिकतया स्वायत्ततायाः भविष्यं प्रकाशयामः।

अस्याः स्वयमेव चालितस्य टैक्सी-यानस्य विषये बहु किमपि न ज्ञायते, अन्यत् संकेताः यत् अस्य सुगतिचक्रं वा पेडलं वा न भविष्यति, डिजाइनं च साइबर्ट्ट्रक्-सदृशं भविष्यति इति टेस्ला-संस्थायाः विमोचिते भिडियो-मध्ये अपि वयं दृष्टवन्तः स्यात्, तथैव वार्नर्-ब्रोस्-लोट्-इत्यत्र यत्र कार्यक्रमः आयोजितः आसीत्, तत्र परीक्षणं क्रियमाणं बहुधा छद्मरूपं दृष्टवन्तः स्यात्

अस्य आकारः लघुतरः भविष्यति इति अपेक्षा अस्ति ।

स्वायत्तवाहनचालनविषये केन्द्रितः टेस्ला अपि स्वस्य नवीनतमं ऑप्टिमस् मानवरूपं रोबोट् प्रदर्शयिष्यति इति अपेक्षा अस्ति ।

सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् स्वयमेव चालयितुं शक्नुवन्ति हार्डवेयरं अन्वेष्टुम् यत् रोबोटैक्सी इत्यस्य स्वयमेव चालयितुं प्रणाल्याः शक्तिं दातुं शक्नोति।

एलोन् वर्षाणां यावत् कोटिकोटि टेस्ला-स्वामिनः प्रतिज्ञां कृतवान् यत् तेषां काराः सॉफ्टवेयर-अद्यतन-माध्यमेन स्वयमेव चालयिष्यन्ति इति । परन्तु एतत् अद्यापि न सम्भवति, विद्यमानहार्डवेयर् इत्यत्र एतत् प्राप्तुं शक्यते वा इति गम्भीराः संशयाः सन्ति ।

टेस्ला इदानीं स्वयमेव चालयितुं समर्पितं नूतनं कारं प्रक्षेपयति इति तथ्यं एतेषां संशयानां निवारणे सहायकं न भवति।

तदतिरिक्तं, एतत् द्रष्टुं रोचकं भविष्यति यत् यदि वाहनस्य सुगतिचक्रं नास्ति तर्हि टेस्ला जियो-लॉक्ड् राइड-हेलिंग् सेवां प्रारम्भं कर्तुं निर्णयं करोति वा इति। टेस्ला इत्यस्य स्वयमेव चालनशीलः प्रतिद्वन्द्वी वेमो वर्षाणां यावत् एतत् कुर्वन् अस्ति, टेस्ला च तत् दृष्टिकोणं अधः पश्यति, सामान्यं एआइ चालकपद्धतिं प्राधान्यं दत्तवान् यत् एतावता कार्यं न कृतवान्

टेस्ला इत्यनेन एतत् पद्धतिं प्रमाणीकृत्य द्रष्टुं रोचकं भविष्यति।