समाचारं

अन्यः कार्यकारी शुद्धः अभवत्! openai cto मीरा मुराटी राजीनामा घोषितवती

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, सितम्बर् २६, विदेशीय रिपोर्ट् अनुसारं, ओपनएआई मुख्यप्रौद्योगिकी अधिकारी मीरा मुराटी बुधवासरे अवदत् यत् सा सार्धषड् वर्षाणां अनन्तरं कम्पनीं त्यक्ष्यति।

सा openai इत्यस्मै ज्ञापनपत्रे लिखितवती यत् सावधानीपूर्वकं विचार्य मया openai त्यक्तुं कठिनः निर्णयः कृतः।

ज्ञापनपत्रं सामाजिकमाध्यमस्थले x इत्यत्र अपि प्रकाशितम् आसीत् । सा अपि अवदत् यत्, "भवता पोषितं स्थानं त्यक्तुं कदापि आदर्शः समयः नास्ति, परन्तु अस्मिन् क्षणे सम्यक् अनुभूयते।"

मुरातिः नवीनतमः कार्यकारी अस्ति यः स्टार्टअपं त्यक्तवान् ।

ओपनएआइ इत्यस्य सहसंस्थापकः इलिया सुत्स्केवरः पूर्वसुरक्षाप्रमुखः जन लेइके च मेमासे स्वस्य प्रस्थानस्य घोषणां कृतवन्तौ ।

सहसंस्थापकः जॉन् शुल्मैन् गतमासे अवदत् यत् सः प्रतिद्वन्द्वी एन्थ्रोपिक् इत्यत्र सम्मिलितुं गच्छति।

मुलाटी इत्यनेन अपि लिखितम् यत् सा "यतः गच्छति यतोहि अहं स्वस्य अन्वेषणार्थं समयं स्थानं च निर्मातुम् इच्छामि। अस्मिन् समये मम प्राथमिकं ध्यानं सुचारुसंक्रमणं सुनिश्चित्य अस्माभिः निर्मितं गतिं निर्वाहयितुम् यत्किमपि कर्तुं शक्यते तत् सर्वं कर्तुं वर्तते।

मुलाटी इत्यनेन स्वस्य प्रस्थानस्य घोषणायाः किञ्चित्कालानन्तरं रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् ओपनए-इत्यनेन लाभार्थी-कम्पनीरूपेण पुनर्गठनं कर्तुं योजना कृता अस्ति, ततः अलाभकारी-निर्देशकमण्डलाय प्रतिवेदनं न करोति इति कम्पनी स्वस्य अलाभकारीं शाखां धारयिष्यति इति रायटर्स् इति वृत्तान्तः।

विषये परिचितजनानाम् अनुसारं chatgpt तथा searchgpt इत्येतयोः पृष्ठतः microsoft निवेशकम्पनी openai सम्प्रति १५० अरब डॉलरात् अधिकं मूल्याङ्कनं कृत्वा वित्तपोषणस्य एकं दौरं याचते।

स्रोतः नाम न प्रकाशयितुं शर्तं कृतवान् यतः वित्तपोषणचक्रस्य विवरणं न प्रकाशितम्। थ्रिव् कैपिटल इत्येतत् दौरस्य अग्रणी अस्ति, अमेरिकी-डॉलर्-अर्ब-डॉलर्-निवेशस्य योजना च अस्ति, टाइगर-ग्लोबल-इत्यपि सम्मिलितुं योजनां करोति ।

माइक्रोसॉफ्ट, एन्विडिया, एप्पल् च निवेशार्थं वार्तायां सन्ति इति कथ्यते ।

यद्यपि २०२२ तमस्य वर्षस्य अन्ते chatgpt इत्यस्य प्रारम्भात् openai द्रुतवृद्धिविधाने अस्ति तथापि विवादैः उच्चस्तरीयकर्मचारिप्रस्थानैः च परिपूर्णः अस्ति, यत्र केचन वर्तमानाः पूर्वकर्मचारिणः च चिन्तिताः सन्ति यत् कम्पनी अत्यधिकवेगेन वर्धते, सुरक्षितरूपेण कार्यं कर्तुं न शक्नोति इति

जूनमासे मुलाटी भ्रूभङ्गं कृतवान् यदा सः द वालस्ट्रीट् जर्नल् इत्यस्य डब्ल्यूएसजे टेक् लाइव् सम्मेलने प्रेक्षकान् अवदत् यत् नूतनानां कृत्रिमबुद्धिसाधनानाम् कारणेन केषाञ्चन सृजनात्मकानां कार्याणां अन्तर्धानं भवितुम् अर्हति इति।

मुलाटी मञ्चे साक्षात्कारे अवदत् यत् - केचन सृजनात्मकाः कार्याणि अन्तर्धानं भवितुम् अर्हन्ति, परन्तु यदि निर्मितसामग्री उच्चगुणवत्तायुक्ता नास्ति तर्हि तेषां अस्तित्वं सर्वथा नास्ति। अहं दृढतया विश्वसिमि यत् तस्य उपयोगेन शिक्षायाः सृजनशीलतायाः च साधनरूपेण अस्माकं बुद्धिः, सृजनशीलता, कल्पना च विस्तारिता भविष्यति।

मुराती इत्यस्य नाम गत नवम्बरमासात् आरभ्य व्यापकतया प्रसिद्धम् अस्ति यदा ओपनएआइ बोर्डेन अचानकं मुख्यकार्यकारी सैम आल्टमैन् इत्यस्य निष्कासनं कृत्वा मुराती इत्यस्य अन्तरिम मुख्यकार्यकारीरूपेण नियुक्तिः कृता।

ओपनएआइ इत्यस्य संचालकमण्डलेन तस्मिन् समये विज्ञप्तौ उक्तं यत् आल्ट्मैन् बोर्डेन सह संचारं सर्वदा निष्कपटः नासीत् ।

वालस्ट्रीट् जर्नल् इत्यादिभिः आउटलेट्-पत्रिकायाः ​​सूचना अस्ति यत् सुज्कोविर् कृत्रिमबुद्धिः जनानां हानिं न करोति इति सुनिश्चित्य केन्द्रितः अस्ति, अन्ये तु आल्ट्मैन् सहितं नूतनानां प्रौद्योगिकीनां प्रचारार्थं अधिकं रुचिं लभन्ते

प्रायः सर्वे ओपनएआइ-कर्मचारिणः बोर्डस्य कार्यस्य परिणामेण स्वकार्यं त्यक्ष्यन्ति इति मुक्तपत्रे हस्ताक्षरं कृतवन्तः । कतिपयेभ्यः दिनेभ्यः अनन्तरं आल्ट्मैन् कम्पनीं प्रति प्रत्यागतवती, मुराटी च सीटीओ इत्यस्य पूर्वभूमिकायां पुनः आगता । बोर्डस्य सदस्यौ हेलेन टोनर्, ताशा मेकौले च राजीनामा दत्तवन्तौ। सुत्स्केवरः बोर्डात् निष्कासितः परन्तु तस्मिन् समये सः कर्मचारी एव अभवत् ।

मुरातिस्य पूर्णं ज्ञापनं अधः चिपचिप्यते-

नमस्कार सर्वेभ्यः,

मम किमपि भवद्भिः सह साझाकरणीयम् अस्ति। सावधानीपूर्वकं विचार्य मया openal त्यक्त्वा कठिनः निर्णयः कृतः ।

अहं सार्धषड्वर्षाणि यावत् openal-दले कार्यं करोमि, असाधारणं सौभाग्यं च अभवत् । आगामिषु दिनेषु बहुभ्यः जनाभ्यः अहं कृतज्ञतां प्रकटयिष्यामि, तथापि प्रथमं सैम-ग्रेग्-योः धन्यवादं दातुम् इच्छामि यत् ते मयि प्रौद्योगिकी-सङ्गठनस्य नेतृत्वं कर्तुं विश्वासं कृतवन्तः, वर्षेषु तेषां समर्थनं च कृतवन्तः |.

भवता पोषितं स्थानं त्यक्तुं कदापि आदर्शः समयः नास्ति, परन्तु एषः क्षणः सम्यक् अनुभूयते। अस्माकं हाले एव भाषण-भाषणस्य तथा openal o1 इत्यस्य घोषणाः अन्तरक्रियाशीलतायाः बुद्धिमत्तायाः च नूतनयुगस्य आरम्भं कुर्वन्ति - भवतः चातुर्येन शिल्पेन च सम्भवाः उपलब्धयः। न केवलं वयं चतुरतरमाडलं निर्मामः, अपितु एआइ-प्रणाल्याः जटिलसमस्यानां विषये यथा शिक्षन्ति, तर्कयन्ति च तत् मौलिकरूपेण परिवर्तयामः ।

वयं सिद्धान्तस्य क्षेत्रात् सुरक्षासंशोधनं व्यावहारिकप्रयोगेषु गृह्णामः, पूर्वस्मात् अपेक्षया अधिकशक्तिशालिनः, सुसंगताः, नियन्त्रणीयाः च आदर्शाः निर्मामः अस्माकं कार्यं अत्याधुनिकं एआइ-संशोधनं सहजं सुलभं च करोति, प्रौद्योगिकी विकसितं करोति यत् सर्वेषां निवेशेन सह अनुकूलतां विकसितुं च शक्नोति। इयं सफलता अस्माकं उत्कृष्टस्य सामूहिककार्यस्य प्रमाणम् अस्ति, तथा च भवतः प्रतिभायाः, भवतः समर्पणस्य, भवतः प्रतिबद्धतायाः च कारणात् एव openal ai नवीनतायाः पराकाष्ठायां तिष्ठति।

अहं गच्छामि यतोहि अहं स्वस्य अन्वेषणार्थं समयं स्थानं च कर्तुम् इच्छामि। अधुना मम मुख्यं ध्यानं सुचारुसंक्रमणं सुनिश्चित्य अस्माभिः निर्मितं गतिं निर्वाहयितुम् यत्किमपि कर्तुं शक्यते तत् सर्वं कर्तुं वर्तते।

अस्य उत्कृष्टस्य दलस्य निर्माणं कार्यं च कर्तुं अवसरं प्राप्य अहं सदा कृतज्ञः भविष्यामि। वयं मिलित्वा मानवकल्याणस्य उन्नयनार्थं वैज्ञानिकबोधस्य सीमां धक्कायन्ति।

यद्यपि अहं भवतः पार्श्वे युद्धं न करोमि तथापि अहं भवतः सर्वेषां समर्थनं करिष्यामि ।

अहं यत् मैत्रीं कृतं, यत् सफलतां प्राप्तवान्, सर्वाधिकं महत्त्वपूर्णं च यत् एकत्र अतिक्रान्ताः आव्हानाः च अतीव कृतज्ञः अस्मि |.

मीरा