2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २५ सितम्बर् दिनाङ्के उक्तं यत् टेस्ला इत्यस्य बर्लिन-कारखानस्य विस्तारः भवति तथापि एषा योजना पर्यावरणसमूहानां प्रबलविरोधस्य सामनां करोति । स्थानीयनिवासिनः पर्यावरणविदः च चिन्तां कुर्वन्ति यत् विस्तारेण स्थानीयवनपारिस्थितिकी नष्टा भविष्यति, पर्यावरणस्य उपरि नकारात्मकः प्रभावः च भविष्यति।
अस्मिन् वर्षे पूर्वं टेस्ला-नगरस्य बर्लिन-कारखानस्य गृहं ग्रुनहाइड्-नगरस्य निवासिनः कारखानस्य विस्तारस्य योजनायाः विरुद्धं मतदानं कृतवन्तः । योजनायां कारखानाविस्तारार्थं स्थानं कल्पयितुं १०० हेक्टेर् अधिकं वनं स्वच्छं कर्तव्यम् इति उक्तम् अस्ति । यद्यपि स्थानीयाधिकारिणः योजनायाः अनुमोदनं कृतवन्तः तथापिपरन्तु पर्यावरणसमूहस्य स्टॉप टेस्ला इत्यस्य सदस्याः लकडीकाटनं स्थगयितुं वने एव तिष्ठन्ति ।. ते "वृक्षस्य आलिंगनकर्तारः" इति रणनीतिं स्वीकृतवन्तः, वृक्षान् आक्रान्तः, लकडीकाटनं निवारयितुं ।
पूर्वं टेस्ला-नगरस्य बर्लिन-कारखानम् आक्रमणानां कारणेन उत्पादनं स्थगयितुं बाध्यः आसीत् । आक्रमणकारिणः कारखानस्य विद्युत्जालस्य क्षतिं कृतवन्तः, येन कारखानः निरुद्धः अभवत् । पर्यावरणसमूहानां विरोधस्य अतिरिक्तं अस्य कारखानस्य अन्यस्याः समस्यायाः सम्मुखीभवन्ति यत् निर्माणस्थले द्वितीयविश्वयुद्धयुगस्य बम्बाः आविष्कृताः, तेषां विच्छेदनस्य आवश्यकता वर्तते
जर्मन-माध्यमानां rbb24 इत्यस्य अनुसारं टेस्ला इत्यनेन अधुना किञ्चित् प्रगतिः सफलतया कृता अस्ति । कारखानम् प्रति रेलमार्गस्य निर्माणार्थं तेषां केचन वृक्षाः कटनीयाः आसन् ।मंगलवासरे स्थानीयसमये प्रातःकाले टेस्ला इत्यनेन पुलिससंरक्षणेन प्रायः ३००० वृक्षाः कटिताः ।
पर्यावरणसमूहः स्टॉप टेस्ला इत्यनेन उक्तं यत् प्रातः २ वादनस्य समीपे काष्ठकटनम् आरब्धम्। रेलमार्गस्य कर्मचारीः, पुलिसाः च वने दर्शयित्वा लकडीकाटनक्षेत्रेषु वेष्टनं कृत्वा वृक्षान् कटयितुं भारीयन्त्राणां उपयोगं कर्तुं आरब्धवन्तः । समूहस्य मतं यत् टेस्ला इत्यस्य विलम्बेन रात्रौ लकडीकाटनकार्यं कर्तुं विकल्पः "प्रोत्साहनम्" अस्ति यतोहि पुलिसस्य उपस्थितिः, भारीयन्त्राणां कोलाहलः च भयङ्करः अस्ति
परन्तु ड्यूचे बान् इत्यनेन आरोपः अङ्गीकृतः यत् परदिने आगच्छन्तः श्रमिकाणां सज्जतायै तेषां रात्रौ विलम्बेन कार्यं आरब्धव्यम् इति ।
आईटी हाउस् इत्यस्य अनुसारं टेस्ला स्वस्य बर्लिन-कारखानस्य उत्पादन-परिमाणस्य विस्तारं कर्तुं पश्यति यत् कारखाने भविष्यस्य मॉडल्-उत्पादनस्य समर्थनं कर्तुं शक्नोति । टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः अद्यैव उक्तवान् यत् यूरोपीय-विपण्ये माङ्गं पूरयितुं कम्पनी स्वस्य बर्लिन-कारखाने टेस्ला-सेमी-विद्युत्-ट्रक-निर्माणं कर्तुं शक्नोति।