2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ओपनएआइ इत्यस्य ११ संस्थापकसदस्याः सन्ति, येषु सैम आल्ट्मैन्, मस्क् च सन्ति । अद्यत्वे केवलं आल्ट्मैन्, भाषा-सङ्केत-जनन-दलस्य प्रमुखः वोज्चेच् ज़रेम्बा च अद्यापि कम्पनीयाः सह सन्ति ।
१३ फरवरी : कृत्रिमबुद्धिसंशोधकः संस्थापकसदस्यः च आन्द्रेज् कार्पाथी कम्पनीं त्यक्तवान् । कर्पाथी अस्मिन् वर्षे जुलैमासे घोषितवान् यत् सः यूरेका लैब्स् इति कृत्रिमबुद्धिव्यापकशिक्षणमञ्चं निर्मास्यति।
८ मार्च : नवम्बरमासे निष्कासितस्य अनन्तरं मुख्यकार्यकारी सैम आल्टमैन् त्रयः नवीननिर्देशकाः सह ओपनएआइ-मण्डले पुनः आगतः : गेट्स् फाउण्डेशनस्य पूर्वसीईओ स्यू डेसमण्ड्-हेलमैन्, सोनी इन्टरटेन्मेण्ट् इत्यस्य पूर्वाध्यक्षः निकोल सेलिग्मैन्, अमेरिकीवितरणकम्पनी इन्स्टाकार्ट् इत्यस्य सीईओ फिजी सिमो च
मे १४ : सहसंस्थापकः मुख्यवैज्ञानिकः च इलिया सुत्स्केवरः कम्पनीं त्यक्तवान् । सुत्स्केवरः अद्यैव सुरक्षितसुपरइन्टेलिजेन्स्, इन्क इत्यस्य सहस्थापनं कृतवान्, यत् सुरक्षितकृत्रिमबुद्धिप्रणालीनां विकासे सहायतार्थं सितम्बरमासे एकबिलियन डॉलरं नकदं संग्रहितवान्
१० जून : ओपनएआइ इत्यनेन सामाजिकमाध्यमकम्पनी नेक्स्टडोर इत्यस्य पूर्वसीईओ सारा फ्रायर् इत्यस्याः प्रथममुख्यवित्तीयपदाधिकारिणीरूपेण नियुक्ता । ट्विट्टर्, फेसबुक्, इन्स्टाग्राम इत्यत्र कार्यं कृतवान् केविन् वेल् इत्ययं मुख्योत्पादाधिकारी इति अपि नियुक्तः ।
५ अगस्त : सहसंस्थापकः जॉन् शुल्मैन् प्रतिद्वन्द्वी एन्थ्रोपिक् इत्यत्र सम्मिलितुं प्रस्थितवान् ।
८ अगस्तः : कार्नेगी मेलन् विश्वविद्यालयस्य मशीन लर्निङ्ग् विभागस्य प्राध्यापकः निदेशकः च जिको कोल्टरः निदेशकमण्डले नियुक्तः अभवत्, सः ओपनएआइ बोर्डसुरक्षासमित्याम् सम्मिलितः च कोल्टरस्य कार्यं कृत्रिमबुद्धिसुरक्षाविषये केन्द्रितम् अस्ति ।
२५ सितम्बर् : मुख्यप्रौद्योगिकीपदाधिकारी मीरा मुराटी सार्धषड्वर्षेभ्यः अनन्तरं कम्पनीं त्यक्तवती। सा संक्षेपेण मुख्यकार्यकारीरूपेण कार्यं कृतवती यदा सैम आल्ट्मैन् बोर्डेन निष्कासितः ।