2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायद्वीप सर्वमाध्यम संवाददाता वांग पेंग
सामाजिकाभ्यासे भागं गृहीत्वा महाविद्यालयस्य छात्राः न केवलं स्वशिक्षितं ज्ञानं अभ्यासार्थं प्रयोक्तुं शक्नुवन्ति, अपितु स्वस्य समग्रगुणवत्तायाः उन्नयनं च प्रवर्तयितुं शक्नुवन्ति, समाजस्य अवगमने, तेषां इच्छां परिष्कृत्य, स्वप्रतिभां वर्धयितुं, तेषां "व्यावहारिकं" च सुधारं कर्तुं च साहाय्यं करोति कौशलम्" व्यवहारे वास्तविकतायाः सह संयुक्तम्। "वैचारिकः राजनीतिकः च पाठ्यक्रमः"। सेमेस्टरस्य आरम्भस्य प्रायः एकमासस्य अनन्तरं संवाददातारः महाविद्यालयस्य छात्राणां साक्षात्कारं कुर्वन्ति ये ग्रीष्मकालीनसामाजिक-अभ्यास-क्रियाकलापयोः अथवा इण्टर्न्शिप्-कार्यक्रमेषु भागं गृहीतवन्तः, तेषां लाभं वृद्धिं च अभिलेखयितुं, नूतनसत्रे सामाजिक-अभ्यासं कथं स्वस्य अध्ययनेन सह उत्तमरीत्या एकीकृत्य स्थापयितुं च शक्नुवन्ति इति। अस्मिन् अंके संवाददाता किङ्ग्डाओ विश्वविद्यालयस्य कम्प्यूटर विज्ञानं प्रौद्योगिकी च विद्यालयस्य कनिष्ठछात्रस्य डोङ्ग यिशान् इत्यस्य साक्षात्कारं कृतवान् ।
डोङ्ग यिशान् पत्रकारैः सह उक्तवान् यत् ग्रीष्मकालीनावकाशस्य समये किङ्ग्डाओ विश्वविद्यालयस्य कम्प्यूटर विज्ञानं प्रौद्योगिकी च महाविद्यालयस्य "स्वप्नानां निर्माणं प्रकाशस्य अन्वेषणं च, अग्निं पारयितुं" सामाजिकाभ्याससमूहः "त्रयः गोइंग् टु द ग्राम्यक्षेत्रम्" सामाजिकाभ्यासक्रियाकलापाः २०२४ तमस्य वर्षस्य ग्रीष्मर्तौ।द्वयोः शिक्षकयोः मार्गदर्शने १० छात्राः नेतृत्वे ते शिनानमण्डलं, शिबेईमण्डलं, लिकाङ्गमण्डलं, चेङ्गयाङ्गमण्डलं इत्यादिषु स्थानेषु १० दिवसीयं देशभक्तिशिक्षाविषयकं कर्तुं गतवन्तः देशभक्तिं संवर्धयितुं, देशस्य सुदृढीकरणस्य महत्त्वाकांक्षां तीक्ष्णं कर्तुं, देशस्य सेवायाः अभ्यासं कर्तुं च अभ्यासं कुर्वन्तु।
१५ जुलै दिनाङ्के दलप्रशिक्षकस्य नेतृत्वे अभ्यासदलस्य सदस्याः प्रथमं क्रान्तिकारीपूर्वजानां वीरकर्मभ्यः शिक्षितुं किङ्ग्डाओक्रान्तिकारिशहीदस्मारकभवनं गतवन्तः मौसम-प्रहारित-सांस्कृतिक-अवशेषाः, इतिहासं हिमपातं कुर्वन्ति चित्राणि, सजीव-शिल्पानि च दलस्य सदस्येभ्यः क्रान्तिकारी-शहीदानां जनानां प्रति साहसिक-निष्ठां अनुभवन्ति स्म तदनन्तरं अभ्यासदलस्य सदस्याः किङ्ग्डाओ-पार्टी-इतिहास-स्मारकभवनं गत्वा चीन-कम्युनिस्ट-पक्षस्य किङ्ग्डाओ-स्थानीयशाखायाः पूर्वस्थलं, मूलभूत-प्रदर्शनी-भवनं, विशेष-प्रदर्शनी-भवनं च गतवन्तः, बृहत्संख्यायां दस्तावेजान् ऐतिहासिकं च दृष्ट्वा स्थले वस्तुनि, ते रक्तस्मृतिं अनुसृत्य, समृद्धवर्षाणि पुनः जीवन्ति, रक्तजीनं च निरन्तरं कुर्वन्ति स्म ।
अभ्यासदलेन चेङ्गयाङ्गजिल्हे किङ्ग्डाओ किङ्ग्शी कम्पनी लिमिटेड् इत्यस्य अपि भ्रमणं कृतम्, कर्मचारिणां नेतृत्वे ते कम्पनीयाः विकासस्य इतिहासस्य, विकासस्य उद्देश्यस्य, सांस्कृतिकभित्तिः, किङ्ग्शी कैल्शियम दुग्धबिस्कुटस्य उत्पादनपङ्क्तिः च भ्रमितवन्तः, तथा च तेषां आकारस्य अवलोकनं कृतवन्तः बिस्कुट् देशभक्त्या सह उत्तरदायित्वं लिखति उत्तरदायित्वं गृहाण।
देशभक्तिभावनाः दैनिकक्रियासु कार्यान्वितुं अभ्यासदलस्य सदस्याः अभ्यासार्थं बडाक्सियासमुदायस्य, शिनान्मण्डले, किङ्ग्डाओनगरस्य सदस्याः सावधानीपूर्वकं शाकानि प्रक्षाल्य कटितवन्तः सदस्यानां स्पष्टं श्रमविभागः आसीत् तथा च केचन छात्राः तेषां पालनं कुर्वन्ति स्म सौभाग्येन भोजनालये भोजनं कुर्वन्तः वृद्धानां कृते केचन छात्राः भोजनानन्तरं सीमितगतिशीलतायुक्तानां वृद्धानां गृहेषु भोजनं वितरन्ति स्म समुदाये देशभक्तिः, जनानां साक्षात्कारः, देशभक्तिशिक्षायाः विषये तेषां अवगमनस्य अन्वेषणं च।
“२०१९ तः अयं भोजनालयः बहुवर्षेभ्यः एकान्ते, एकान्ते वा विकलाङ्गानाम् वृद्धानां कृते निःशुल्कं मध्याह्नभोजनं प्रदाति, भोजनालये सेवाकर्मचारिणः अतीव धैर्यपूर्णाः उत्साही च सन्ति विशेषतः सीमितगतिशीलतायुक्तानां वृद्धानां कृते, एतत् भोजनालयं सर्वदा एव अस्ति अहं तस्याः द्वारे निःशुल्कं भोजनं वितरितुं आग्रहं कृतवान् अहं तदा अतीव स्पर्शं अनुभवितवान् यत् एतादृशः व्यवहारः वास्तवतः आवश्यकतावशात् जनानां कृते कार्यान्वितः अस्ति तस्मिन् समये तस्याः भावनानां विषये अवदत्।
न केवलं वृद्धानां पालनं कृत्वा अभ्यासदलस्य सदस्याः बालकैः सह अपि संवादं कृतवन्तः । ते किङ्ग्डाओ-नगरस्य लिकाङ्ग-मण्डलस्य शाङ्गयुआन्-बालवाटिकायाः अष्टमशाखायाः कृते गत्वा बालवाड़ीयां १००-तमेभ्यः अधिकेभ्यः बालकेभ्यः सजीव-देशभक्ति-शिक्षण-वर्गं दत्तवन्तः दलस्य सदस्याः बालकान् चीनस्य साम्यवादीदलस्य उत्पत्तिं, राष्ट्रध्वजं, राष्ट्रचिह्नं च शिक्षयन्ति स्म, बालकैः सह राष्ट्रगीतं गायितुं नायकानां कर्मणां विषये च ज्ञातवन्तः बालवाड़ीशिक्षकाणां साहाय्येन सदस्याः बालकैः सह देशभक्तिशिल्पं कृत्वा सावधानीपूर्वकं सज्जीकृतानि लघु उपहाराः प्रदत्तवन्तः, बालकाः स्वहृदयेषु देशभक्तिं रोप्य तस्य अभ्यासं करिष्यन्ति इति आशां कुर्वन्तः।
अभ्यासदलस्य सदस्याः अन्ततः लिकाङ्गमण्डलस्य फुशान् रोड् स्ट्रीट् इत्यत्र राष्ट्ररक्षाज्ञानस्य विषये पुरस्कारविजेता प्रश्नोत्तरीम् आयोजयितुं गतवन्तः, यस्मिन् शताधिकाः बालकाः सक्रियरूपेण भागं ग्रहीतुं आकर्षिताः। दलस्य सदस्याः बालकानां कृते देशभक्तिशिक्षासम्बद्धान् प्रश्नान् पूर्वमेव सावधानीपूर्वकं परिकल्पयन्ति स्म, रोचकप्रश्नानां उत्तराणां च माध्यमेन बालकानां देशभक्तिं संवर्धयितुं साहाय्यं कृतवन्तः।
"सङ्गणकविज्ञानं प्रौद्योगिक्यां च स्नातकपदवीं प्राप्तः इति नाम्ना अस्मिन् समये'।ग्राम्यक्षेत्रस्य यात्राः त्रीणि'प्रौद्योगिक्याः मूल्यं न केवलं तस्याः विस्तारः गभीरता च, अपितु तस्य पृष्ठतः सामाजिकदायित्वं ग्रहीतुं क्षमता अपि अस्ति इति क्रियाकलापेन अहं अवगच्छामि। नूतनसत्रस्य आरम्भात् परं कालखण्डे अहं अधिकं सक्रियरूपेण शिक्षितुं आरब्धवान् अहं पुनः प्रौद्योगिक्याः विषये एव ध्यानं न दत्तवान्, अपितु मम नवीनचिन्तनस्य समस्यानिराकरणकौशलस्य च संवर्धनं कर्तुं अधिकं ध्यानं दत्तवान् येन अहं समाजस्य, समाजस्य च उत्तमं सेवां कर्तुं शक्नोमि देशस्य भविष्ये तस्य विकासे योगदानं ददति। डोङ्ग यिशान् नूतनसत्रे स्वस्य शिक्षणस्य अनुभवं मानसिकतायाः परिवर्तनं च संवाददातृभिः सह साझां कृतवती सामाजिकाभ्यासस्य माध्यमेन सा अधिकं शिक्षितुं प्रेरिता, अधिकं देशभक्ति च अभवत्।