समाचारं

अमेरिकीमाध्यमाः : पेजर-आक्रमणेन विश्वं परिवर्तयितुं शक्यते

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २५ सितम्बर् दिनाङ्के वृत्तान्तःन्यूयॉर्क टाइम्स् इति जालपुटे २२ सितम्बर् दिनाङ्के "इजरायलस्य पेजर-आक्रमणेन विश्वं परिवर्तितम्" इति शीर्षकेण लेखः प्रकाशितः ।लेखकः हार्वर्ड विश्वविद्यालयस्य केनेडी स्कूल् आफ् गवर्नमेण्ट् इत्यस्य साइबरसुरक्षाविशेषज्ञः ब्रूस् श्नेल् अस्ति लेखस्य एकः अंशः यथा अस्ति ।
अद्यैव इजरायल्-देशेन लेबनान-देशे हिजबुल-विरुद्धं बेशर्म-आक्रमणानि कृतानि, येषु सहस्राणि पेजर्-वाकी-टॉकी-इत्येतयोः विस्फोटाः अभवन्, येषु न्यूनातिन्यूनं ३७ जनाः मृताः एतेन एकं खतरा दर्शितं यत् साइबरसुरक्षाविशेषज्ञाः वर्षाणां यावत् चेतयन्ति यत् इलेक्ट्रॉनिकयन्त्राणां कृते अन्तर्राष्ट्रीयआपूर्तिशृङ्खलाः अस्मान् आक्रमणस्य दुर्बलतां त्यजन्ति। अस्माकं रक्षणस्य कोऽपि उत्तमः उपायः नास्ति।
यद्यपि घातकं शल्यक्रिया आश्चर्यजनकं आसीत् तथापि तस्य संचालनार्थं प्रयुक्ताः कोऽपि साधनः विशेषतया नवीनः नासीत् । अन्तर्राष्ट्रीयआपूर्तिशृङ्खलासु हेरफेरस्य, हिजबुल-उपकरणेषु प्लास्टिकविस्फोटकरोपणस्य च इजरायलस्य रणनीतिः वर्षाणां यावत् प्रयुक्ता अस्ति । इजरायल्-देशः अस्मिन् कार्ये स्वस्य भूमिकां न स्वीकृतवान्, न च अङ्गीकृतवान् । किं नवीनं यत् इजरायल्-देशः एतादृशेन गहनतया विनाशकारी-बेशक-रीत्या आक्रमणं कृतवान् यत् भविष्ये महाशक्ति-स्पर्धा कीदृशी भविष्यति इति स्पष्टं चित्रं प्रददाति (शान्तिकाले, युद्धकाले, तदन्तरे नित्यं विस्तारमाणे ग्रे-क्षेत्रे च)।
अस्माकं सङ्गणकाः दुर्बलाः सन्ति, अस्माकं जीवने अधिकाधिकं अस्माकं काराः, शीतलकाः, गृहस्य थर्मोस्टेट्, अन्ये च बहवः उपयोगिनो वस्तूनि अपि दुर्बलाः सन्ति । लक्ष्याणि सर्वत्र सन्ति।
अस्य कार्यस्य मूलभागः - पेजर-वाकी-टॉकी-मध्ये प्लास्टिक-विस्फोटक-रोपणम् - २००१ तमे वर्षात् आतङ्कस्य स्रोतः अस्ति, यदा रिचर्ड रीड्, तथाकथितः "जूता-बम्ब-प्रहारकः" विमाने प्लास्टिक-विस्फोटकं विस्फोटयितुं प्रयतितवान् .
द्वितीयः घटकः व्यक्तिगतयन्त्राणां माध्यमेन हत्याः इति किमपि नवीनं नास्ति । इजरायल्-देशः १९९६ तमे वर्षे हमास-बम्बनिर्मातृणां विरुद्धं २००० तमे वर्षे च फतह-उग्रवादीनां विरुद्धं एतत् रणनीतिं प्रयुक्तवान् । उभौ अपि दूरतः विस्फोटितैः बूबी-ट्रैप्ड्-फोनैः मारितौ ।
इजरायल-योजनायाः अन्तिमः जटिलः च भागः अन्तर्राष्ट्रीय-आपूर्ति-शृङ्खलायाः माध्यमेन बृहत्-प्रमाणेन उपकरणैः सह छेदनं करणीयम् अस्ति, अमेरिका-देशेन एव एतत् कृतम्, परन्तु भिन्न-प्रयोजनाय एनएसए पारगमनकाले संचारसाधनं अवरुद्ध्य तत् श्रुतियन्त्रेषु परिणमयितवान् । वयं स्नोडेन्-दस्तावेजात् जानीमः यत् एनएसए-संस्थायाः एतत् कृतम् सिस्को-रूटर-इत्यस्य कृते यत् सीरिया-देशस्य दूरसञ्चार-कम्पनीं प्रति प्रेषितम् आसीत् । अमेरिकीराष्ट्रीयसुरक्षासंस्थायाः एतादृशी एव कार्यवाही न कृता इति कथ्यते ।
पीडितानां वञ्चनाय अग्रकम्पनीनां निर्माणम् अपि किमपि नवीनं नास्ति। इजरायल्-देशेन विस्फोटक-स्थापनार्थं उपकरणानां निर्माणार्थं गोलाकार-कम्पनी स्थापिता इति कथ्यते, ततः परं हिज्बुल-सङ्घस्य कृते विक्रीतम् । २०१९ तमे वर्षे एफबीआई इत्यनेन अपराधिभ्यः सामान्यरूपेण दृश्यमानानि बग्ड् मोबाईलफोनानि विक्रीय ततः तेषां गृहीतुं कम्पनी स्थापिता ।
तलरेखा : अस्माकं आपूर्तिशृङ्खलाः भंगुराः सन्ति, यस्य अर्थः अस्ति यत् वयम् अपि दुर्बलाः स्मः। कोऽपि देशः, कोऽपि समूहः, कोऽपि व्यक्तिः वा, यावत् सः उच्चप्रौद्योगिक्याः आपूर्तिशृङ्खलायाः सहकार्यं करोति, तावत् यावत् तस्मिन् उपकरणेषु परिवर्तनं कर्तुं शक्यते, सम्भवतः चोरीप्रयोजनार्थं, अथवा तस्य निर्माणार्थम् कार्याणि संचालन-आदेशानां अवनतिं कुर्वन्ति वा न प्रतिक्रियां ददति वा । अपि च यद्यपि कठिनतरं तथापि कस्यचित् हेरफेरेण वधः सम्भवति ।
अन्तर्जालसङ्गणकेन सह सम्बद्धाः व्यक्तिगतयन्त्राणि, अमेरिका इत्यादिषु देशेषु यत्र व्यक्तिगतयन्त्राणां बहु उपयोगः भवति, तत्र विशेषतया जोखिमः भवति । २००७ तमे वर्षे इडाहो-राष्ट्रीयप्रयोगशालायां साइबर-आक्रमणेन उच्च-वोल्टेज-जनरेटर्-विस्फोटः भवितुम् अर्हति इति प्रदर्शितम् । २०१० तमे वर्षे अमेरिका-इजरायल-देशयोः संयुक्तरूपेण विकसितः इति कथ्यमानेन सङ्गणक-वायरसेन ईरानी-परमाणु-सुविधायां अपकेन्द्र-यन्त्राणि नष्टानि अभवन् । २०१७ तमे वर्षे लीक् कृतेषु सी.आय.ए.-दस्तावेजेषु दूरस्थरूपेण कार-प्रवेशस्य सम्भावनायाः निर्देशाः सन्ति, येषां उपयोगेन "प्रायः अज्ञातहत्या" कर्तुं शक्यते इति विकिलीक्स-संस्थायाः कथनम् अस्ति एतत् केवलं सैद्धान्तिकं नास्ति : २०१५ तमे वर्षे एकः पत्रकारः हैकर्-जनाः स्वचालितं कारं दूरतः नियन्त्रयितुं अनुमतिं दत्तवान् । सः राजमार्गेण गच्छन् आसीत् तदा हैकर्-जनाः इञ्जिनं निरुद्धवन्तः ।
अस्य त्रासस्य प्रतिक्रियारूपेण जगत् परिवर्तनं प्रारब्धम् अस्ति । अनेके देशाः अविश्वासयुक्तेभ्यः देशेभ्यः संचारसाधनक्रयणे अधिकाधिकं सावधानाः भवन्ति ।
एतादृशेभ्यः आक्रमणेभ्यः कथं रक्षणं कर्तव्यम् इति अस्पष्टम् अस्ति । अस्माकं उच्चप्रौद्योगिकीयुक्ताः आपूर्तिशृङ्खलाः जटिलाः अन्तर्राष्ट्रीयाः च सन्ति। हिजबुल-सङ्घस्य पेजर्-जनाः हङ्गेरी-देशस्य कम्पनीतः आगताः इति तथ्यं समूहं न आतङ्कितवान् यतः तत् सर्वथा सामान्यम् आसीत् । अमेरिकनजनाः क्रीणन्ति अधिकांशः इलेक्ट्रॉनिक्सः विदेशेभ्यः आगच्छति, यत्र एप्पल्-फोनाः अपि सन्ति, येषां भागाः दशकशः देशेभ्यः स्रोतः सन्ति, ततः मुख्यतया चीनदेशे संयोजिताः सन्ति
एषा समस्या कठिना समाधानं कर्तुं शक्यते। एप्पल्-फोनाः पूर्णतया अमेरिकादेशे एव निर्मातव्याः इति नियमः वाशिङ्गटन-नगरेण पारितः इति वयं कल्पयितुं न शक्नुमः । श्रमव्ययः अतीव अधिकः अस्ति, अमेरिके एतानि वस्तूनि आन्तरिकरूपेण निर्मातुं क्षमता नास्ति । अस्माकं आपूर्तिशृङ्खलाः गहनतया अन्तर्राष्ट्रीयकृताः अनिवारणीयाः च सन्ति, एतत् परिवर्तयितुं वैश्विक-अर्थव्यवस्थां १९८० तमे दशके पुनः नेतुम् आवश्यकम् अस्ति ।
अतः इदानीं किं प्रचलति ? हिजबुल-सङ्घस्य विषये तस्य नेतारः कार्यकर्तारः च जालपुटेन सह सम्बद्धेषु उपकरणेषु विश्वासं कर्तुं न शक्नुवन्ति - यत् आक्रमणस्य मुख्यप्रयोजनेषु अन्यतमं भवितुम् अर्हति आक्रमणस्य दीर्घकालीनप्रभावाः के सन्ति, अथवा हिजबुल-सङ्घः कथं प्रतिक्रियां दास्यति इति द्रष्टुं विश्वं प्रतीक्षते।
एतादृशाः आक्रमणाः युद्धकाले सेनायाः विरुद्धं, उष्णयुद्धस्य प्रारम्भात् पूर्वं नागरिकानां विरुद्धं वा उपयोक्तुं शक्यन्ते । अमेरिका इत्यादयः विकसिताः देशाः विशेषतया दुर्बलाः सन्ति यतोहि अस्माकं बहुसंख्याकाः दुर्बलयन्त्राणि सन्ति । (संकलित/लिउ ज़ोङ्ग्या) २.
प्रतिवेदन/प्रतिक्रिया