समाचारं

केन्द्रीयबैङ्कस्य उपराज्यपालस्य नवीनतमं वक्तव्यम्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के चीनस्य जनबैङ्कस्य उपराज्यपालः ताओ लिङ्गः २०२४ तमे वर्षे चीन-आसियान-वित्तीयसहकार्यविकाससम्मेलने भागं गृहीत्वा भाषणं कृतवान्
चीन-देशः आसियान-देशः च क्रमशः विश्वस्य द्वितीयः पञ्चमः च बृहत्तमः अर्थव्यवस्थाः सन्ति, परस्परं च महत्त्वपूर्णाः विकाससाझेदाराः सन्ति । चीनदेशः १५ वर्षाणि यावत् आसियानस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, आसियानदेशः च क्रमशः चतुर्वर्षेभ्यः चीनस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । चीनदेशेन आसियानदेशे ६५०० तः अधिकाः प्रत्यक्षनिवेशकम्पनयः स्थापिताः सन्ति ।
उद्योगस्य अर्थव्यवस्थायाः च तीव्रविकासः वित्तीयसहकार्यात् अविभाज्यः अस्ति । "चीन-आसियान-वित्तीय-संपर्कस्य औद्योगिक-एकीकरणस्य च सेवायै चीन-देशस्य जनबैङ्केन सदैव महत्त्वं दत्तम् अस्ति, चीन-आसियान-योः मध्ये प्रासंगिकं वित्तीयसहकार्यं च पञ्चपक्षेभ्यः प्रवर्तयति।
प्रथमं द्विपक्षीयस्थानीयमुद्रासहकार्यं गभीरं कुर्वन्तु।चीनस्य जनबैङ्कस्य आसियानदेशानां केन्द्रीयबैङ्कानां च मध्ये द्विपक्षीयस्थानीयमुद्राविनिमयसम्झौतानां राशिः ८०० अरबयुआन् अधिका अस्ति, वियतनाम, लाओस, कम्बोडिया इत्यादीनां देशानाम् केन्द्रीयबैङ्कैः, द्विपक्षीयेन च द्विपक्षीयस्थानीयमुद्रानिपटानसम्झौतानां हस्ताक्षरं कृतम् अस्ति इन्डोनेशियाबैङ्केन सह स्थानीयमुद्रानिपटनस्य (lcs) रूपरेखा स्थापिता अस्ति । अस्मिन् वर्षे आरम्भात् चीनदेशस्य जनबैङ्केन थाईलैण्ड्-वियतनाम-देशयोः केन्द्रीयबैङ्कैः सह सहकार्यस्य विषये सहमतिपत्रेषु हस्ताक्षरं कृतम् अस्ति वास्तविक अर्थव्यवस्थायाः आवश्यकतानां प्रतिक्रियारूपेण व्यापारे निवेशे च स्थानीयमुद्रायाः उपयोगः अधिकविस्तारः कृतः अस्ति । २०२३ तमे वर्षे चीन-आसियान-योः मध्ये सीमापार-आरएमबी-निपटान-मात्रा ५.९ खरब-युआन् भविष्यति, यत् कुल-निपटान-मात्रायां सीमापार-आरएमबी-प्राप्तीनां, मालव्यापारे भुक्तिनां च अनुपातः अस्ति विगतपञ्चवर्षेषु सर्वोच्चम् । आसियान-देशस्य ६ देशेषु आरएमबी-क्लियरिंग्-बैङ्क-व्यवस्थाः स्थापयन्तु । आसियानदेशेषु कुलम् १४४ वित्तीयसंस्थाः आरएमबी-सीमापार-भुगतान-प्रणाल्यां (cips) प्रतिभागिनः अभवन् । सिङ्गापुरं महत्त्वपूर्णं अपतटीय आरएमबी-विपण्यं जातम् अस्ति ।
द्वितीयं सीमापारवित्तीयसेवानां अनुकूलनं भवति ।चीनस्य जनबैङ्कः विदेशीयविनिमयस्य राज्यप्रशासनं च स्थूलविवेकपूर्णप्रबन्धनं प्रत्याशितमार्गदर्शनं च सुदृढं कुर्वन्ति, व्यापाराय विदेशीयविनिमयप्राप्तीनां भुगतानस्य च प्रबन्धनं अनुकूलयन्ति, पूंजीलेखानां उच्चगुणवत्तायुक्तं उद्घाटनं निरन्तरं प्रवर्तयन्ति, बैंकविदेशीयविनिमयव्यापारविकाससुधारं कार्यान्वन्ति , तथा द्विपक्षीयव्यापारस्य निवेशस्य च उदारीकरणं सुविधां च प्रवर्धयन्ति। वित्तीयसमर्थनेन आसियान-देशः २०२४ तमस्य वर्षस्य जनवरीतः जुलै-मासपर्यन्तं चीनस्य बृहत्तमः व्यापारिकः भागीदारः अभवत्, यत्र द्विपक्षीयवस्तूनाम् व्यापारस्य परिमाणं ५५२ अरब अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे ७.७% वृद्धिः अभवत्, यत् चीनस्य कुलविदेशव्यापारस्य आयातस्य निर्यातस्य च १५.८% भागः अभवत् स एव कालः ।
तृतीयं वित्तीयविपण्यस्य उद्घाटनं वर्धयितुं भवति।चीनस्य जनबैङ्कः अन्ये च वित्तीयनियामकप्रधिकारिभिः वित्तीयबाजाराणां उद्घाटनस्य निरन्तरं प्रचारः कृतः, आसियानसहिताः विदेशीयाः निवेशकाः प्रत्यक्षबाजारप्रवेशद्वारा, अथवा "बॉण्ड् कनेक्ट्", "शांघाई" इत्यस्य माध्यमेन चीनस्य घरेलुवित्तीयबाजारेषु निवेशं कर्तुं शक्नुवन्ति -शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट" इत्यादीनि चॅनेलानि। आसियानदेशैः पाण्डा-बण्ड्-निर्गमनस्य समर्थनं कृत्वा फिलिपिन्स्-सर्वकारः, यूनाइटेड् ओवरसीज्-बैङ्कः, मेबैङ्कः, सिङ्गापुरस्य अनेकाः गैर-वित्तीयकम्पनयः च चीन-अन्तर्बैङ्क-बाजारे १० अरब-युआन्-अधिकं कृते पाण्डा-बण्ड्-पञ्जीकरणं कृत्वा निर्गतवन्तः
चतुर्थं द्विपक्षीयवित्तीयसंस्थानां परस्परस्थापनस्य प्रवर्धनम् अस्ति ।चीनस्य जनबैङ्केन अन्यैः वित्तीयनियामकप्राधिकारिभिः वित्तीयउद्योगे प्रवेशः शिथिलः कृतः, वित्तीयउद्योगस्य कृते स्थापनापूर्वराष्ट्रीयव्यवहारः प्लस् नकारात्मकसूचीप्रबन्धनव्यवस्थायां सुधारः कृतः, तथा च आसियानवित्तीयसंस्थानां चीनदेशे कार्यं कर्तुं सुविधा कृता अस्ति सहकार्यं सुदृढं कृत्वा व्यापकव्यापारसम्पर्कं स्थापितवान्। वर्तमान समये आसियानदेशेषु चीनदेशे ३५ तः अधिकानि बैंकसंस्थानि स्थापितानि सन्ति;
पञ्चमम्, वित्तीयसुधारस्य नवीनतायाः च समर्थनं कुर्वन्तु।गुआङ्गक्सी वित्तीयसुधारस्य नवीनतायाश्च अग्रणीः अस्ति, चीन-मलेशिया-किन्झौ औद्योगिकनिकुञ्जे वित्तीयनवीनीकरणम् इत्यादीनां प्रायोगिकपरियोजनानां संचालनं कृतवान्, आसियान-देशे च अग्रणीभूमिकां निर्वहति
ताओ लिङ्गः अवदत् यत् चीनदेशः आसियानदेशश्च भौगोलिकदृष्ट्या समीपस्थौ, सांस्कृतिकदृष्ट्या समानौ स्तः, तेषां औद्योगिक-आपूर्ति-शृङ्खला च गहनतया एकीकृतौ स्तः, अति-बृहत्-बाजाराणां साझेदारी, औद्योगिक-सहकार्यं कर्तुं, स्वस्य पूरक-आर्थिक-लाभानां लाभं ग्रहीतुं च तेषां व्यापक-सामान्य-रुचिः अस्ति सा चीन-देशस्य जनबैङ्कः उच्चस्तरीयवित्तीय-उद्घाटनस्य प्रचारं निरन्तरं करिष्यति, चीन-आसियान-अर्थव्यवस्थानां एकीकृतविकासं च प्रवर्धयिष्यति इति बोधितवती।
प्रथमं स्थानीयमुद्रायाः उपयोगे ध्यानं दत्त्वा व्यापारस्य निवेशस्य च सुविधायाः स्तरं सुधारयितुम्।चीनस्य जनबैङ्कः व्यापारस्य निवेशस्य च सुविधां प्रवर्धयितुं, सीमापार-आरएमबी-सम्बद्धानां नीतीनां, आधारभूत-व्यवस्थानां च अनुकूलनं निरन्तरं कर्तुं, घरेलु-विदेशीय-व्यवस्थानां सुदृढीकरणस्य लक्ष्यं कृत्वा, विपण्य-सञ्चालित-परस्पर-लाभकारी-विजय-सिद्धान्तानां पालनं निरन्तरं करिष्यति | मुद्रासमन्वयं, तथा च प्रभावीरूपेण व्यापारिकसंस्थानां सीमापार-आरएमबी-निपटनस्य उपयोगाय सुविधां ददाति। चीनस्य जनबैङ्कः आसियानदेशैः सह स्थानीयमुद्रासहकार्यस्य विविधरूपं अधिकं गभीरं कर्तुं, स्थानीयमुद्रानिपटनस्य (lcs) सहकार्यस्य अध्ययनं अनुकूलनं च कर्तुं, आरएमबी-आसियानदेशानां मुद्राणां च मध्ये प्रत्यक्षव्यवहारस्य विकासाय, स्थानीयमुद्रायाः दक्षतायां सुधारं कर्तुं च इच्छुकः अस्ति निवेशनम् । तस्मिन् एव काले वयं अपतटीय-आरएमबी-तरलता-आपूर्ति-तन्त्रे सुधारं करिष्यामः, आरएमबी-क्लियरिंग्-बैङ्कानां विन्यासस्य अनुकूलनं करिष्यामः, आसियान-क्षेत्रे आरएमबी-बाजारस्य स्वस्थ-विकासस्य सक्रियरूपेण समर्थनं करिष्यामः, आसियान-क्षेत्रे आरएमबी-धारकाणां निवेशं, तरलतां कर्तुं सुविधां करिष्यामः | प्रबन्धनं विनिमयजोखिमप्रबन्धनं च, तथा च स्थलीय-अपतटीय-आरएमबी-प्रवर्धनं स्थलीय-बाजारः एकं सद्-चक्रं निर्माति ।
द्वितीयं प्रमुखरणनीतिषु ध्यानं दत्तुं क्षेत्रीयवित्तीयसुधारस्य प्रवर्धनं च।मेखला-मार्ग-उपक्रमः, नवीन-भूमि-समुद्र-गलियारा, चीन-आसियान-मुक्त-व्यापार-क्षेत्रं, चीन-आसियान-औद्योगिक-सहकार-क्षेत्रं च इत्यादिषु प्रमुख-रणनीतिषु केन्द्रीकृत्य वयं अधिक-पायलट-वित्तीय-नीतीनां प्रवर्तनं प्रवर्धयिष्यामः |. आसियान-सङ्घस्य वित्तीय-उद्घाटन-द्वारस्य निर्माणं निरन्तरं कर्तुं, घरेलु-अन्तर्राष्ट्रीय-द्वय-सञ्चार-बाजार-सञ्चालनानां कृते सुविधाजनकं स्थानं निर्मातुं, वित्तीय-उद्घाटनस्य पायलट्-प्रभावाय च पूर्ण-क्रीडां दातुं गुआंगक्सी-महोदयस्य समर्थनं कुर्वन्तु
तृतीयं वित्तीयपरस्परसम्बन्धस्य उद्घाटनं प्रवर्धयितुं च केन्द्रीक्रियते।विपणनस्य, कानूनस्य शासनस्य, अन्तर्राष्ट्रीयकरणस्य च पालनम्, द्विपक्षीयवित्तीयक्षेत्रे नियमविनियमानाम्, प्रबन्धनस्य, मानकानां च अन्तरक्रियाशीलतां निरन्तरं प्रवर्धयन्तु स्थापनापूर्वं राष्ट्रियव्यवहारं प्लस् नकारात्मकसूचीं च सुधारं निरन्तरं कुर्वन्तु, योग्यविदेशीयनिवेशकव्यवस्थां अनुकूलितुं, चीनदेशे विकासाय संचालनाय च आसियानवित्तीयसंस्थानां समर्थनं कुर्वन्तु। वित्तीय-उत्पाद-सेवासु नवीनतां कर्तुं चीन-आसियान-द्विपक्षीय-वित्तीय-संस्थानां समर्थनं, वित्तीय-व्यापार-पायलट्-मध्ये भागं ग्रहीतुं आसियान-वित्तीय-संस्थानां समर्थनं च। डिजिटलमुद्रासु सीमापारसहकार्यं गभीरं कर्तुं, चीन-आसियानयोः मध्ये वित्तीयदत्तांशस्य सीमापारप्रवाहस्य संस्थागतव्यवस्थासु सुधारं कर्तुं, हरितवित्तीयमानकेषु सहकार्यं निरन्तरं प्रवर्तयितुं च। विदेशीयविनिमयविपण्ये प्रतिभागिनां विस्तारं कुर्वन्तु, विदेशीयविनिमयव्यापारउत्पादानाम् आपूर्तिं समृद्धयन्तु, विदेशीयविनिमयविपण्यस्य उच्चस्तरीयं उद्घाटनं च प्रवर्धयन्तु।
चतुर्थं वित्तीयसुरक्षायां केन्द्रीकरणं वित्तीयसहकार्यं नियामकशासनं च सुदृढं कर्तुं च।चियाङ्ग माई उपक्रमस्य प्रभावशीलतायां निरन्तरं सुधारः। चीन-आसियान-वित्तीयविनिमय-सहकार-तन्त्रे सुधारं निरन्तरं कुर्वन्तु तथा च द्वयोः पक्षयोः मध्ये वित्तीयप्रतिभानां, प्रौद्योगिक्याः, पूंजी, सूचनायाः च प्रवाहं प्रवर्धयन्तु। धनशोधनविरोधी नकलीमुद्राविरोधी क्षेत्रेषु द्विपक्षीयसहकार्यं आदानप्रदानं च गहनं कुर्वन्तु, क्षेत्रीयवित्तीयसुरक्षां स्थिरतां च संयुक्तरूपेण निर्वाहयन्तु।

सर्वे पश्यन्ति

केन्द्रीयबैङ्कः घोषितवान् यत् प्रथमवारं पूंजीविपण्यस्य समर्थनार्थं संरचनात्मकमौद्रिकनीतिसाधनं निर्मास्यति
वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन एकः प्रमुखः घोषणा कृता यत् राज्यस्य योजना अस्ति यत् षट् प्रमुखेषु राज्यस्वामित्वयुक्तेषु बङ्केषु पूंजीवर्धनं करणीयम्!
विद्यमान बंधकऋणानां कृते नूतना नीतिः आधिकारिकतया घोषिता अस्ति! बृहत् सम्पत्तिविपण्य उपहारसंकुलाः एकत्र आगच्छन्ति
स्रोतः - फाइनेंशियल टाइम्स् ग्राहक
संवाददाता : मा मेइरुओ
सम्पादकः लियू नेङ्गजिंग
ईमेलः [email protected] इति
अधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु
प्रतिवेदन/प्रतिक्रिया