जर्मनीदेशस्य सत्ताधारीसङ्घस्य एकस्य ग्रीनपार्टी इत्यस्य सहअध्यक्षः स्वस्य त्यागपत्रस्य घोषणां करोति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
△रिकाडा लाङ्ग (दक्षिणे) तथा ओमिद नूरिपौर (वाम)
२५ सितम्बर् दिनाङ्के, स्थानीयसमये, २.जर्मनीदेशस्य सत्ताधारीसङ्घस्य एकस्य ग्रीनपार्टी इत्यस्य सहअध्यक्षौ रिकार्डा लैङ्ग्, ओमिड् नूरिपुर् च स्वराज्यत्यागस्य घोषणां कृतवन्तौ ।पूर्वजर्मनीदेशस्य त्रयेषु राज्येषु संसदनिर्वाचने हाले एव दलस्य पराजयस्य श्रृङ्खला अभवत् ततः परं एषः निर्णयः कृतः।
जर्मनीदेशस्य ब्राण्डेन्बर्ग्-राज्यस्य संसदीयनिर्वाचने सितम्बर्-मासस्य २२ दिनाङ्के ग्रीनपार्टी पञ्चप्रतिशतस्य सीमां भङ्गयितुं असफलः अभवत् अतः ब्राण्डेन्बर्ग्-राज्यस्य संसदे तस्य प्रतिनिधित्वं नास्ति सेप्टेम्बरमासस्य आरम्भे थुरिन्जियादेशे ग्रीनपार्टी अपि पञ्चप्रतिशतस्य सीमां पारयितुं असफलः अभवत्; अस्माकं दलं दशके गम्भीरतमसंकटस्य सामनां कुर्वन् अस्ति इति निर्वाचनपरिणामाः पुष्टयन्ति इति नूरीपुरः अवदत्।
रिकाडा लैङ्ग्, ओमिड् नूरिपुर् च २०२२ तमस्य वर्षस्य जनवरी-मासस्य अन्ते सह-अध्यक्षत्वेन निर्वाचितौ । वर्तमान ग्रीनपार्टी संघीयकार्यकारिणी समितिः नवम्बर् २०२३ तमे वर्षे द्विवर्षीयकार्यकालस्य कृते निर्वाचिता भवति । लैङ्गस्य वक्तव्यस्य अनुसारं नवम्बरमासे दलस्य काङ्ग्रेसस्य नूतननिर्वाचनं यावत् समितिः स्वकार्यं निरन्तरं करिष्यति।
स्रोतः : cctv news client
लेखकः काङ्ग युबिन