समाचारं

ब्रिटिश-माध्यमाः : किञ्चित् क्षेत्रं ग्रहीतुं इजरायल्-देशः लेबनान-देशे भूमौ आक्रमणस्य योजनां करोति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ तमे दिनाङ्के ब्रिटिश-"इकोनॉमिस्ट्"-पत्रिकायाः ​​प्रतिवेदनानुसारं यदा लेबनान-इजरायल-देशयोः स्थितिः सहसा तनावपूर्णा अभवत् तदा इजरायल्-सैन्यस्रोताः अवदन् यत् इजरायल्-देशः भूमौ आक्रमणं कर्तुं योजनां कृतवान्, उत्तरदिशि लेबनान-क्षेत्रस्य भागं ग्रहीतुं लक्ष्यं कृत्वा लेबनान-इजरायल-सीमायाः, तस्मात् बफरं स्थापितं ।
समाचारानुसारं गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भात् इजरायल्-लेबनान-हिजबुल-सङ्घः च परस्परं सीमापारं आक्रमणं कुर्वन्तौ स्तः १७ सेप्टेम्बर् दिनाङ्के लेबनानदेशे युगपत् सहस्राणि पेजर्-इत्येतत् विस्फोटं कृत्वा दर्जनशः जनाः मृताः, सहस्राणि जनाः घातिताः च । परदिने शतशः वाकी-टॉकी-वाहनानि अपि विस्फोटितानि । इजरायलपक्षे द्वन्द्वस्य सक्रियवर्धनस्य दिशि परिवर्तनं जातम् ।
२०२४ तमे वर्षे सेप्टेम्बर्-मासस्य २५ दिनाङ्के स्थानीयसमये इजरायल-वायुसेना लेबनान-देशे नूतनं आक्रमणं प्रारब्धवती । स्रोतः - दृश्य चीन
संचारसाधनानाम् विस्फोटानन्तरं इजरायल्-देशः अपि रात्रौ वायुप्रहारं कर्तुं आरब्धवान् । गतवर्षापेक्षया लेबनानदेशं गभीरतरं वायुप्रहाराः प्राप्ताः । इजरायल-अधिकारिणः अवदन् यत् इजरायल-सैन्येन हिज्बुल-सङ्घस्य ३०० तः अधिकानि क्षेपणास्त्र-प्रक्षेपण-स्थलानि नष्टानि, तथैव केचन दीर्घदूर-क्षेपण-प्रक्षेपणानि अपि नष्टानि ये अद्यापि न नियोजिताः |. एकः इजरायल-अधिकारी एतत् "अस्वीकार-क्षमता-चरणम्" इति वर्णितवान् तथा च "उन्नयन-डायलः पुनः ध्वनिं करोति" इति ।
समाचारानुसारं इजरायल्-देशः यदा आक्रमणं कुर्वन् आसीत् तदा लेबनान-देशस्य हिजबुल-सङ्घः अपि प्रतियुद्धं कुर्वन् आसीत्, तदा सेप्टेम्बर्-मासस्य २२ दिनाङ्के उत्तर-इजरायल-देशे ११५ रॉकेट्-प्रहारं कृत्वा पूर्वस्मात् अपि गभीरतरं इजरायल्-देशे प्रविष्टवान्
यद्यपि स्थितिः वर्धिता तथापि अद्यापि पूर्णरूपेण युद्धस्य निर्माणं न जातम् इति अर्थशास्त्रज्ञः अवदत्। अद्यापि द्वयोः अपि पक्षयोः पूर्णाग्निशक्तेः समीपं गत्वा आक्रमणं न कृतम् । लेबनान-हिजबुल-सङ्घस्य कृते तस्य अर्थः बृहत्तराः प्रक्षेपणाः भविष्यन्ति, यत्र मध्य-इजरायल-देशस्य लक्ष्येषु दीर्घदूर-क्षेपणास्त्र-प्रक्षेपणं, बहुविध-सीमा-पार-कार्यक्रमस्य प्रक्षेपणं च भवति इजरायलस्य कृते अस्मिन् लेबनानदेशे क्षेपणास्त्रलक्ष्यस्य बृहत्तराणि बमप्रहाराः, अन्तिमविकल्परूपेण नागरिकमूलसंरचनानां उपरि सम्भाव्यप्रहाराः च समाविष्टाः भविष्यन्ति । इजरायल्-सैन्यस्रोताः अवदन् यत् इजरायल्-देशः अपि स्थल-आक्रमणस्य योजनां कुर्वन् अस्ति, यत्र सीमायाः उत्तरदिशि स्थितस्य लेबनान-देशस्य माइल-पर्यन्तं क्षेत्रं गृहीत्वा बफर-क्षेत्रस्य निर्माणं करणीयम् इति लक्ष्याणि सन्ति
समाचारानुसारं इजरायल-रक्षासेना लेबनान-इजरायल-सीमायां तनावानां निवारणाय उत्तरदिशि द्वितीयविभागस्य नियुक्तेः घोषणां कृतवती अस्ति, ततः एकमासपूर्वं यावत् विभागः अद्यापि गाजापट्टिकायां युद्धं कुर्वन् आसीत् परन्तु यदा गतसप्ताहस्य समाप्तेः द इकोनॉमिस्ट्-पत्रिकायाः ​​एकः संवाददाता लेबनान-इजरायल-सीमाक्षेत्रं गतः तदा सः अवलोकितवान् यत् इजरायल-सैन्यस्य स्थल-कार्यक्रमाः आसन्नः न प्रतीयन्ते इति। उत्तरे इजरायल्-देशस्य अड्डासु युद्धसैनिकाः प्रशिक्षणं कुर्वन्ति परन्तु सीमायां अद्यापि सामूहिकं स्थापनं न आरब्धवन्तः । सज्जतायां सम्बद्धः एकः आरक्षितः अधिकारी अवदत् यत्, "भूमौ आक्रमणयोजनाः सज्जाः सन्ति, परन्तु तान् निष्पादयितुं पर्याप्तसैनिकाः अस्माकं भवितुं अद्यापि दूरम् अस्ति" इति
प्रतिवेदन/प्रतिक्रिया