2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सेप्टेम्बर् दिनाङ्के फ्रान्सदेशस्य पेरिस्-नगरे यूनेस्को-मुख्यालये लियू हुई-महोदयस्य १८०० तमे जन्मदिनस्य स्मरणं भव्यतया आरब्धम् । पार्टी नेतृत्वसमूहस्य सचिवः, दैनन्दिनकार्यस्य प्रभारी उपाध्यक्षः, चीन-विज्ञान-प्रौद्योगिकी-सङ्घस्य सचिवालयस्य प्रथमसचिवः च हे जुन्के, यूनेस्को-संस्थायाः प्राकृतिक-विज्ञानस्य सहायक-महानिदेशिका लिडिया आर्थर् ब्रिटो, तथा च याङ्ग-जिन्युः, यूनेस्को-संस्थायां चीनस्य स्थायी-प्रतिनिधिः पार्क-साङ्ग-मी, यूनेस्को-सङ्घस्य दक्षिणकोरिया-देशस्य स्थायी-प्रतिनिधिः, यूनेस्को-संस्थायां अजरबैजान-देशस्य स्थायी-प्रतिनिधिः एर्मन् अब्दुलायेवः च अस्मिन् कार्यक्रमे उपस्थिताः भूत्वा भाषणं दत्तवन्तः युनेस्को-सदस्यराज्यानां प्रतिनिधिभिः, गणितस्य इतिहासस्य अन्तर्राष्ट्रीयप्रसिद्धाः विशेषज्ञाः, चीन-अमेरिका-फ्रांस्-जर्मनी-दक्षिणकोरिया-देशयोः चीनीयविदेशीयविद्वांसः च अस्मिन् कार्यक्रमे भागं गृहीतवन्तः अस्य आयोजनस्य सह-प्रायोजकत्वं चीन-विज्ञान-प्रौद्योगिकी-सङ्घः, यूनेस्को-सङ्घस्य च चीन-राष्ट्रीय-समित्या च अभवत्, तथा च चीन-विज्ञान-प्रौद्योगिकी-सञ्चार-सङ्घस्य विज्ञान-प्रौद्योगिकी-सञ्चार-केन्द्रस्य आतिथ्यं कृतम्, विज्ञान-प्रौद्योगिकी-सञ्चारस्य निदेशकः चीनविज्ञानसङ्घस्य केन्द्रं, प्रक्षेपणसमारोहस्य अध्यक्षतां कृतवान् ।
सः जुङ्के स्वभाषणे अवदत् यत् प्राचीनचीनदेशे गणितं सर्वाधिकं विकसितमूलवैज्ञानिकविषयेषु अन्यतमम् अस्ति, अपि च विश्वे प्राचीनगणितस्य अत्यन्तं महत्त्वपूर्णा मुख्यधाराविकासरेखा अपि अस्ति वी तथा जिन राजवंशस्य समये गणितज्ञः लियू हुई चीनीयशास्त्रीयगणितसिद्धान्तस्य मुख्यसंस्थापकत्वेन विश्वगणितस्य इतिहासे महत्त्वपूर्णं स्थानं धारयति तस्य पुस्तकेषु "नव अध्यायाः अंकगणितीयटिप्पण्याः" तथा "हैदाओ अंकगणितशास्त्रीयशास्त्रीयाः" इति बहूनां संख्यायां प्रभावं कृतवन्तः गणितज्ञानाम्, परवर्तीपुस्तकानां गणितीयकृतीनां च। प्रत्येकस्य राष्ट्रस्य भव्यसंस्कृतिः, प्रौद्योगिकीनिधिः च आदानप्रदानेन परस्परशिक्षणेन च मानवसभ्यता विकसिता, अद्यत्वे यत् अस्ति तत्पर्यन्तं प्रगतिः च अभवत् । आशास्ति यत् एतत् आयोजनं कृत्वा प्राचीनऋषिणां वैज्ञानिकभावनायाः व्यापकरूपेण प्रचारः भविष्यति, वैज्ञानिकसास्कृतिक आदानप्रदानं भविष्यति, विश्वस्य विभिन्नसभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च वर्धते, वयं च हस्तं मिलित्वा निर्माणं करिष्यामः मानवजातेः कृते साझाभविष्ययुक्तः समुदायः, मानवजातेः कृते उत्तमं भविष्यं च निर्माति।
लिडिया आर्थर ब्रिटो इत्यनेन स्वभाषणे उक्तं यत् लियू हुई एकः महान् गणितज्ञः अस्ति यस्य योगदानेन मानवीयज्ञानस्य उपरि गहनं चिह्नं त्यक्तम् अस्ति तथा च तर्कशास्त्रे प्रतिभाशालिनः गणितस्य प्रक्षेपवक्रं च आकारयन्ति तथा च विद्वांसः परितः प्रेरयन्ति विश्वम्। एतत् स्मरणं न केवलं तस्य वैज्ञानिकविरासतां श्रद्धांजलिम् अयच्छति, अपितु भविष्यस्य स्वरूपनिर्माणे गणितीयविज्ञानानाम् महत्त्वपूर्णं मूल्यं स्मरणं करोति।
नवम्बर् २०२३ तमे वर्षे ४२ तमे युनेस्को-महासम्मेलने चीन-विज्ञान-प्रौद्योगिकी-सङ्घेन लियू हुई-जन्मदिवसस्य स्मरणार्थं अनुशंसितानां स्मारकक्रियाकलापानाम् श्रृङ्खलायाः समीक्षां कृत्वा अनुमोदनं कृतम् अयं कार्यक्रमः प्रथमवारं चीनदेशेन यूनेस्को मुख्यालये वैज्ञानिकस्य जन्मदिवसस्य विषये स्मारककार्यक्रमः आयोजितः अस्ति यस्य उद्देश्यं प्राचीनचीनीदेशस्य मानवसभ्यतायां महान् वैज्ञानिकविचारः, उत्कृष्टवैज्ञानिकविचाराः, उत्कृष्टयोगदानं च विश्वं दर्शयितुं वर्तते ऋषयः लियू हुई द्वारा प्रतिनिधित्व . अस्मिन् एव काले फ्रान्सदेशस्य पेरिस्-नगरे नव अध्यायाः लियू हुई - चीनीयशास्त्रीयगणितसिद्धान्तस्य संस्थापकस्य लियू हुई इत्यस्य विषये विशेषप्रदर्शनी, लियू हुई इत्यस्य शैक्षणिकविचारानाम् अन्तर्राष्ट्रीयसंगोष्ठी च इत्यादयः अनेके कार्यक्रमाः आयोजिताः