समाचारं

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् परमाणुनिरोधस्य राष्ट्रियनीतेः मूलभूतं अद्यतनं विषये चर्चां कर्तुं एकस्याः सभायाः अध्यक्षतां कृतवान्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २५ सितम्बर् दिनाङ्के सायं रूसराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसङ्घस्य सुरक्षापरिषदः परिधिमध्ये परमाणुनिवारणविषये स्थायीसमागमस्य अध्यक्षतां कृतवान् सम्मेलनं वर्षे द्विवारं भवति । अस्मिन् सत्रे मुख्यतया परमाणुनिरोधस्य राष्ट्रियनीतिआधारस्य अद्यतनीकरणस्य विषये चर्चा अभवत् ।

पुटिन् उक्तवान् यत् रूसदेशः परमाणुशस्त्रस्य विषयं सर्वोच्चतया उत्तरदायित्वेन व्यवहरति, परमाणुशस्त्राणां, तत्सम्बद्धानां घटकानां च प्रसारं निवारयितुं प्रतिबद्धः अस्ति। परमाणुत्रिकोणः रूसस्य सुरक्षायाः महत्त्वपूर्णा गारण्टी, वैश्विकसन्तुलनं सुनिश्चित्य साधनं च अस्ति ।

पुटिन् उक्तवान् यत् वर्तमानराजनैतिकसैन्यस्थितौ तीव्रगत्या परिवर्तनं भवति, रूसदेशः अस्मिन् तथ्ये ध्यानं दातव्यः, यत्र रूसस्य तस्य मित्रराष्ट्रानां च कृते सैन्यधमकीनां, जोखिमानां च नूतनानां स्रोतांशानां उद्भवः अपि अस्ति। रूसस्य कृते राष्ट्रियरणनीतिकनियोजनदस्तावेजस्य वास्तविकतायाः परिवर्तनस्य अनुकूलनं महत्त्वपूर्णम् अस्ति ।

पुटिन् उक्तवान् यत् रूसस्य परमाणुसिद्धान्तस्य अद्यतनसंस्करणे रूसदेशेन देशानाम् सैन्यगठबन्धनानां च वर्गाः योजिताः येषां विरुद्धं सः परमाणुनिवारकपरिहारं करिष्यति। परमाणुशस्त्रधारिणां राज्यानां सहभागिता वा समर्थनेन वा अपरमाणुशस्त्रधारिभिः रूसविरुद्धं आक्रमणं द्वयोः संयुक्तप्रहारः इति गण्यते रूसदेशेन वायु-अन्तरिक्ष-आक्रमणस्य विषये सटीकसूचनाः प्राप्ताः ततः परं रूसदेशः परमाणुशस्त्रैः प्रतिक्रियां दास्यति । तदतिरिक्तं यदा पारम्परिकशस्त्राणि रूसस्य सार्वभौमत्वस्य कृते गम्भीरं खतराम् उत्पद्यन्ते तदा एतत् अपि रूसस्य परमाणुप्रतिक्रियायाः कारणं भविष्यति ।

पुटिन् इत्यनेन अपि उक्तं यत् रूस-बेलारुस्-सङ्घस्य सदस्यस्य बेलारूस्-देशस्य आक्रमणे परमाणुशस्त्राणां प्रयोगस्य अधिकारः रूस-देशः सुरक्षितः अस्ति ।

अधुना रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः सहितः बहवः रूसी अधिकारिणः उक्तवन्तः यत् रूसः अद्यतनं परमाणुसिद्धान्तं निर्माति, पश्चिमस्य कार्याणि च विचारयति। अस्मिन् मासे प्रथमे दिनाङ्के रूसस्य उपविदेशमन्त्री र्यब्कोव् इत्यनेन उक्तं यत् रूसदेशेन विशेषसैन्यकार्यक्रमाः आरब्धाः ततः परं पश्चिमेन कृतानां वर्धनपरिहारस्य श्रृङ्खलायाः विश्लेषणं रूसदेशः करिष्यति, अस्य आधारेण च रूसस्य परमाणुसिद्धान्तस्य संशोधनं करिष्यति।

अमेरिकी "राजनीति" इति जालपुटे पूर्वं ज्ञापितं यत् अमेरिकादेशेन शस्त्राणां प्राचीनसंस्करणानाम् स्थाने यूरोपे अनेकेषु नाटो-अड्डेषु "उन्नतितानां" परमाणुबम्बानां b61-12 इत्यस्य परिनियोजनं त्वरितम् अभवत् २०२३ तमे वर्षे अमेरिकादेशेन बेल्जियम, जर्मनी, नेदरलैण्ड्, तुर्की, इटलीदेशेषु षट् वायुसेनास्थानकेषु शतशः परमाणुबम्बाः नियोजिताः । अस्मिन् वर्षे मार्चमासे अमेरिकी "डिफेन्स् एक्स्प्रेस्" इति जालपुटे अपि ज्ञातं यत् f-35a joint strike fighter इति विमानं प्रमाणितं जातम् अस्ति तथा च b61-12 सामरिकपरमाणुबम्बं स्थापयितुं शक्नोति। नाटो-महासचिवः स्टोल्टेन्बर्ग् इत्यनेन अस्मिन् वर्षे जूनमासे घोषितं यत् नाटो-संस्थायाः परमाणु-क्षमतानां समायोजनं, परमाणु-निवारणस्य प्रभावशीलतां च प्रदर्शयितुं आवश्यकता वर्तते इति रूसदेशः बहुवारं चेतवति यत् पाश्चात्यदेशानां कार्याणि परमाणुयुद्धस्य जोखिमं वर्धितवन्तः यदि अमेरिकादेशः तस्य मित्रराष्ट्राणि च रूसदेशं बाध्यं कर्तुं "उन्मत्तक्रियाणां" उपयोगं कुर्वन्ति तर्हि रूसदेशः स्वस्य परमाणुनीतिं परिवर्तयितुं शक्नोति। (मुख्यालयस्य संवाददाता वाङ्ग डेलु)