2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फेडरल् रिजर्वस्य शिथिलमौद्रिकनीतिः भूराजनीतिकसङ्घर्षाः इत्यादिभिः बहुभिः कारकैः प्रभावितः सुवर्णविपण्यं २५ सितम्बर् दिनाङ्के लण्डन्-सुवर्णं प्रति औंसं २६७० अमेरिकी-डॉलर्-रूप्यकाणां नूतनं उच्चतमं स्तरं प्राप्तवान्, यत् वर्षे प्रायः ३०% वृद्धिः अभवत्
वर्तमानबाजारवातावरणे cmb financial management, ping an financial management, china post financial management इत्यादीनां बहवः वित्तीयप्रबन्धनकम्पनयः स्वर्णसम्बद्धवित्तीयउत्पादं निर्गन्तुं आरब्धवन्तः आँकडानुसारं अगस्तमासात् आरभ्य सुवर्णनिवेशेन सह सम्बद्धाः कुलम् ३३ वित्तीयउत्पादाः निर्गताः सन्ति, येषु अधिकांशः संरचितनिवेशरणनीतिः स्वीकुर्वन्ति
उद्योगस्य अन्तःस्थानां मतं यत् सुवर्णेन सह सम्बद्धानां वित्तीयपदार्थानाम् क्रयणं सुवर्णनिवेशे भागं ग्रहीतुं सुवर्णमूल्यानां सम्भाव्यवृद्धौ भागं ग्रहीतुं च सुरक्षितः उपायः अस्ति एषः प्रकारः उत्पादः प्रायः विकल्परणनीतिं स्वीकुर्वति, उत्पादस्य आयः च नियत-आयः विकल्प-आयः च भवति उद्योगस्य अन्तःस्थैः एतदपि स्मरणं कृतं यत् यद्यपि सुवर्णमूल्यानां ऊर्ध्वगामिनी प्रवृत्तिः अद्यापि वर्तते तथापि अल्पकालीन-तकनीकी-सुधारस्य जोखिमः अपि वर्धमानः अस्ति जोखिम चेतावनी निवेशकाः सावधानीपूर्वकं निवेशं कुर्वन्तु।
त्वरितविमोचनम्
वर्षस्य आरम्भे वित्तीयप्रबन्धनकम्पनीभिः सुवर्णसम्बद्धवित्तीयपदार्थानाम् निर्गमनस्य तरङ्गस्य अनन्तरं अद्यतनकाले एषा प्रवृत्तिः पुनरागमनं कृतवती अस्ति पवनदत्तांशैः ज्ञायते यत् अगस्तमासात् आरभ्य स्वर्णनिवेशेन सह सम्बद्धाः कुलम् ३३ वित्तीयप्रबन्धन-उत्पादाः जारीकृताः, येषु सीएमबी-वित्तीय-प्रबन्धनम्, पिंग-एन्-वित्तीय-प्रबन्धनम्, चीन-पोस्ट्-वित्तीय-प्रबन्धनम्, एवरब्राइट्-वित्तीय-प्रबन्धनम् इत्यादीनां बहवः वित्तीय-प्रबन्धन-कम्पनयः सन्ति
अस्य प्रकारस्य उत्पादस्य प्रदर्शनतुलनामानविस्तारः तुल्यकालिकरूपेण विशालः भवति उदाहरणार्थं, "cmb wealth management zhaorui focus linked stable gold shark fin no. 3a" 1.4%~5.10% इत्यस्य प्रदर्शनतुलनामापदण्डपरिधिं ददाति everbright financial management "sunshine qingrui lexiang 13 (gold automatic trigger strategy)" इत्यस्य प्रदर्शनतुलनामापदण्डस्य निम्नसीमा 0.01% अस्ति तथा च उच्चसीमा 4.25% अस्ति पूर्वोक्तवित्तीयउत्पादाः सर्वे r2 जोखिमस्तरस्य सन्ति, यत्र परिपक्वताप्रकारः १ तः ३ वर्षपर्यन्तं, ६ तः १२ मासपर्यन्तं, ३ तः ६ मासपर्यन्तं च भवति