समाचारं

“अहं बहु प्रयत्नशीलः अपि परिवर्तनस्य अवसरं प्रतीक्षितुं न शक्नोमि।”

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कोषस्य क्रयणस्य सर्वाधिकं दुष्टं न स्यात् यत् भवन्तः धनस्य हानिम् अनुभवन्ति एव, परन्तु भवन्तः दन्तं कृत्वा तत् सहितुं इच्छन्ति, परन्तु निवेशकः क्षियाओ ताङ्गः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् सः यत् कोषं धारयति तत् एकं धनं has no chance to return its capital , यतः उत्पादः अद्यतने परिसमाप्तः अस्ति, अतः सः अपि निष्क्रियरूपेण "मुक्तः" अभवत् ।

वर्षस्य उत्तरार्धे प्रविश्य कोषस्य परिसमापनस्य गतिः महतीं त्वरिता अभवत् । पवनदत्तांशैः ज्ञायते यत् सितम्बरमासात् आरभ्य २९ निधिः आधिकारिकतया परिसमाप्तः अस्ति, यत् विगतषड्वर्षाणि यावत् वर्षे वर्षे ५२% वृद्धिः अभवत् । विगतत्रिमासे प्रायः शतं उत्पादानाम् "पर्दानां समाप्तिः" अभवत् । तस्मिन् एव काले ५ कोटि युआन् इत्यस्मात् न्यूनपरिमाणयुक्ताः सहस्राणि उत्पादाः सन्ति ।

चाइना बिजनेस न्यूज इत्यस्य अपूर्णाङ्कानां अनुसारं विगतमासे ८० तः अधिकाः निधयः परिसमापनस्य चेतावनीम् अयच्छन्। यदि उत्पादानाम् प्रदर्शनं निरन्तरसञ्चालनं च निवेशकान् आकर्षयितुं असफलं भवति तर्हि एतेषां उत्पादानाम् परिसमापनं कर्तुं केवलं समयस्य विषयः भवितुम् अर्हति उद्योगस्य अन्तःस्थजनानाम् अनुसारं कोषस्य परिसमापनव्यवस्थायाः उद्योगस्य स्वस्थविकासाय बहवः लाभाः सन्ति तथापि तेषां कृते निधिपरिसमापनेन निवेशस्य अनुभवः निःसंदेहं प्रभावितः भविष्यति यदि कोषस्य शुद्धमूल्यं न्यूनीकृतम् अस्ति। ते loss of principal इत्यस्य सामना अपि कर्तुं शक्नुवन्ति।

२०० तः अधिकाः निधिः "पर्दे" कृतवान् ।

राष्ट्रदिवसस्य अवकाशात् पूर्वं बहवः अधिकानि निधयः परिसमापनस्य, विपण्यस्य निर्गमनस्य च पङ्क्तौ सम्मिलिताः । २४ सितम्बर् दिनाङ्के इन्वेस्को ग्रेट् वाल एक्सेलेण्ट् ग्रोथ् इत्यनेन घोषितं यत् कोषस्य अन्तिमः दिवसः सितम्बर् २३ दिनाङ्के भविष्यति, तथा च २४ दिनाङ्के परिसमापनप्रक्रियासु प्रवेशं करिष्यति इति कोषस्य परिसमापनस्य कारणं आसीत् यत् कोषस्य शुद्धसम्पत्त्याः मूल्यं ५० मिलियन आरएमबी इत्यस्मात् न्यूनं भवति स्म ५० मिलियनं यावत् क्रमशः कार्यदिनानि यावत्, अतः कोषसन्धिषु निर्धारितसमाप्तिस्थितिः प्रवर्तते स्म