समाचारं

ट्रम्पस्य अभियानसभाहत्यायाः विषये नवीनतमः अन्वेषणात्मकः प्रतिवेदनः : अमेरिकीगुप्तसेवायाः अनेकाः त्रुटयः अभवन्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-सञ्चारकर्तृभिः स्थानीयसमये २५ सितम्बर् दिनाङ्के ज्ञातं यत् अमेरिकी-सीनेटस्य होमलैण्ड्-सुरक्षा-सरकारी-कार्य-समित्या अस्मिन् वर्षे जुलै-मासे प्रचार-सभायां ट्रम्प-हत्यायाः अन्वेषण-प्रतिवेदनं प्रकाशितम्। अन्वेषणेन ज्ञातं यत् एषा घटना "पूर्वसूचनीया निवारणीया च" अस्ति तथा च गुप्तसेवायाः अन्यसुरक्षासंस्थानां च योजनायां, संचारक्षेत्रे, सुरक्षायां, संसाधनविनियोगे च बहुविधाः विफलताः अभवन्

अमेरिकी-सीनेटरः गैरी पीटर्स्, मिशिगन-डेमोक्रेट्-पक्षस्य सदस्यः, सिनेट्-गृहसुरक्षा-सरकारी-कार्य-समितेः अध्यक्षः च अवदत् यत् एतेषां त्रुटीनां परिणामः भयंकरः अस्ति अन्वेषकाः गुप्तसेवायाः अन्येषां सुरक्षासंस्थानां च मध्ये स्पष्टा आज्ञाशृङ्खला नास्ति इति ज्ञातवन्तः । तदतिरिक्तं अधिकारिणः बहुषु पृथक् पृथक् रेडियोचैनलेषु कार्यं कुर्वन्ति स्म, यस्य परिणामेण संचारविघटनं जातम् ।

अस्मिन् मासे २० दिनाङ्के अमेरिकीगुप्तसेवाया: पूर्वव्यवस्थायां, निष्पादनप्रक्रियायां च जुलैमासे आन्तरिकजागृत्या आविष्कृतानां सुरक्षाविफलतानां विवरणं प्रकाशितवती . कार्यवाहकः गुप्तसेवानिदेशकः रोनाल्ड् रोवः अवदत् यत् गुप्तसेवायाः कृते एषा घटना "विफलता" अस्ति, सा स्वस्य त्रुटिभ्यः शिक्षयिष्यति, समानानि त्रुटयः पुनरावृत्तिं च परिहरति।

अस्मिन् वर्षे जुलैमासस्य १३ दिनाङ्के पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचारसभायां ट्रम्पः हत्यायाः प्रयासं प्राप्नोत् । २० वर्षीयः थॉमस मैथ्यू क्रुक्स् इति युवकः ट्रम्पात् १५० मीटर् इत्यस्मात् न्यूनेन दूरे स्थितस्य भवनस्य छततः गोली मारितवान्, तस्मात् ट्रम्पस्य दक्षिणकर्णे चोटः अभवत् अधिकारीगणः स्थले एव मारिताः। तदानीन्तनः गुप्तसेवानिदेशिका किम्बर्ली चिटलः स्वीकृतवती यत् एषा "दशकेषु गुप्तसेवासुरक्षायाः महत्त्वपूर्णा विफलता" इति । चिट्टल् "पूर्णं उत्तरदायित्वं गृह्णाति", राजीनामा च दत्तवान् । (सीसीटीवी संवाददाता जू जिओ)