समाचारं

किं अग्रिमपीढीविनाशकस्य किमपि विचारः अस्ति ? समग्रं पोतं एकं तोपगोलम् अपि न वहति, तस्य टनभारः ०५५ अधिकः अस्ति ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि शान्तिः विकासः च अद्यापि समकालीनविश्वस्य विषयाः सन्ति तथापि रूस-युक्रेन-सङ्घर्षस्य प्रकोपेन विश्वस्य विभिन्नदेशानां मध्ये निरन्तरसशस्त्रसङ्घर्षैः च अद्यतनसमाजस्य विश्वसंरचनायाः विकासस्य विषये अपि अस्माकं काश्चन चिन्ताः सन्ति अतः preventing the threat इत्यस्य निवारणार्थं बहवः देशाः स्वस्य सैन्यबलस्य विस्तारं कर्तुं आरब्धाः सन्ति ।

अद्यतनस्य नौसैनिकबलस्य विकासं उदाहरणरूपेण गृह्यताम् आधुनिकनौसेनायुद्धस्य शतरंजफलके विध्वंसकाः शस्त्राणि उपकरणानि च सन्ति ये समुद्रीयसर्वतोऽपि महत्त्वपूर्णां भूमिकां निर्वहन्ति। वायुरक्षा अपि च स्थलाक्रमणम्। विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सह अग्रिमपीढीयाः विध्वंसकविमानानाम् रूपरेखा क्रमेण स्पष्टा भवति ते भविष्यस्य नौसैनिकयुद्धस्य प्रतिरूपं सर्वथा नूतनरूपेण पुनः आकारयिष्यन्ति इति कथ्यते यत् सम्पूर्णं जहाजं एकं अपि न वहति शंखः, तस्य टनभारः च ०५५ विध्वंसकस्य टनभारात् दूरम् अधिकः अस्ति ।

विध्वंसकानां अग्रिमपीढी प्रौद्योगिकीरूपेण नवीनाः भविष्यन्ति, भविष्ये नौसैनिकयुद्धानां नेतृत्वमपि कर्तुं शक्नुवन्ति । अस्माकं अग्रिम-पीढीयाः विध्वंसकस्य अनुसन्धानं विकासं च पारम्परिक-अग्निशक्ति-प्रदान-क्षमतासु एव सीमितं न भवेत्, अपितु मानवरहित-युद्ध-प्रणालीनां सूचना-प्रकरणस्य, बुद्धि-विज्ञानस्य, समर्थनस्य च स्तरं सुधारयितुम् केन्द्रीक्रियते इति अवगम्यते |.