समाचारं

चीनीयः युवकः वाङ्ग अन्झुः - युद्धकलाप्रतियोगितानां विषये सर्वाधिकं निराशाजनकं वस्तु पुरस्कारं न प्राप्तुं न भवति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् २५ दिनाङ्कः शीर्षकम् : चीनीयः युवकः वाङ्ग अन्झुः युद्धकलाप्रतियोगितानां विषये सर्वाधिकं निराशाजनकं वस्तु पुरस्कारं न प्राप्तुं न भवति
चीन न्यूज सर्विस रिपोर्टर मेन रुई
"अहम् आशासे यत् चीनीययुद्धकलासंस्कृतेः विषये अधिकाः जनाः ज्ञातुं शक्नुवन्ति। अन्ततः युद्धकला वास्तवतः एकः सुन्दरः शीतलः च क्रीडा अस्ति।" चीनदेशस्य १९ वर्षीयः युवकः अन्झुः चीनसमाचारसेवायाः संवाददात्रे अन्तर्जालद्वारा अवदत्।
सः अवदत् यत् सः युद्धकलासंस्कृतेः भागिनः भवितुम् आशास्ति येन अधिकाः चीनदेशीयाः किशोराः विदेशिनः च युद्धकलायां आकर्षणं अवगन्तुं शक्नुवन्ति। “अहं सर्वदा स्मरामि यत् मम प्रथमः प्रशिक्षकः मां कथयति स्म यत् स्पर्धायां सर्वाधिकं निराशाजनकं वस्तु पुरस्कारं न प्राप्तुं न, अपितु पुरस्कारं प्राप्तुं किन्तु बहवः जनाः न जानन्ति स्म यत् एतत् किं आयोजनम् अस्ति।”.
अद्यैव समाप्तस्य १४ तमे पैन अमेरिकन् वुशु प्रतियोगितायां वाङ्ग अन्झु स्वर्णपदकं कांस्यपदकं च प्राप्तवान् । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
वाङ्ग अन्झु सम्प्रति कनाडादेशस्य डासनमहाविद्यालये अध्ययनं कुर्वन् अस्ति, सः युद्धकलाक्रीडकः अपि अस्ति । अध्ययनं सम्पन्नं कृत्वा युद्धकलाभ्यासस्य अतिरिक्तं कनाडादेशस्य माण्ट्रियलनगरस्य कन्फ्यूशियसविद्यालये युद्धकलाप्रशिक्षकरूपेण अपि कार्यं करोति । यद्यपि सः अद्यापि अध्ययनं करोति तथापि यदा तस्य अध्यापन-अनुभवस्य विषयः आगच्छति तदा वाङ्ग-अन्झु इत्यस्य प्रशिक्षणशैली पूर्वमेव अस्ति । "अस्मिन् स्तरे सर्वाधिकं महत्त्वपूर्णं वस्तु युद्धकलायां बालानाम् रुचिं संवर्धयितुं भवति। यदि भवान् विशेषक्षमतायुक्तानां सम्मुखीभवति तर्हि भवान् तान् सम्यक् संवर्धयितुम् इच्छति तथा च भविष्ये स्पर्धासु भागं ग्रहीतुं अवसरं प्राप्स्यति इति आशासे।
एषः वाङ्ग अन्झु इत्यस्य युद्धकलामार्गः इव एव अस्ति । वाङ्ग अन्झु ८ वर्षे युद्धकलाशिक्षणम् आरब्धवान् । "तस्मिन् समये टोरोन्टोनगरे यदा मम माता प्रथमवारं मां युद्धकलाव्यायामशालायां नीतवती तदा अहं अभ्यासं कर्तुम् न इच्छामि स्म। प्रशिक्षकः मां पृष्टवान् यत् अहं बैकफ्लिप् द्रष्टुम् इच्छामि वा इति, अहं च तत्र स्थित्वा सहजतया तत् कृतवान् एतावत् "सुन्दरः" आसीत् यत् सः अन् झू ततः परं युद्धकलायां रुचिं प्राप्नोत् ।
१३ वर्षे मध्यविद्यालये प्रवेशं प्राप्य वाङ्ग अन्झु चीनदेशस्य ताइवानदेशं प्रत्यागत्य युद्धकलाप्रशिक्षणं आरब्धवान् । तत्र सप्ताहान्तेषु, शिशिरेषु, ग्रीष्मकालीनावकाशेषु च प्रतिदिनं कठिनं अभ्यासं कर्तव्यम् आसीत् । यदा तस्य युद्धकला-कौशलस्य तीव्रगत्या उन्नतिः अभवत्, तदा तस्य चीन-देशस्य प्रवीणतायाः अपि उन्नतिः अभवत् । “यद्यपि तस्मिन् समये अभ्यासः कठिनः आसीत् तथापि मया मम सङ्गणकस्य स्नेहः, ठोसः तान्त्रिकः आधारः च प्राप्तः” इति सः अवदत् ।
२०२१ तमे वर्षे वाङ्ग अन्झु कनाडादेशस्य क्युबेक्-नगरम् आगतः । टोरोन्टो इत्यस्य विपरीतम् क्युबेकस्य युद्धकलाव्यायामशालायाः छात्राः मुख्यतया उत्साहिनः सन्ति, तेषां व्यावसायिकसमयाः च तुल्यकालिकरूपेण सीमिताः सन्ति, येन वाङ्ग अन्झु इत्यस्य व्यावसायिकप्रतिस्पर्धात्मका आवश्यकताः पूर्तयितुं न शक्नुवन्ति अतः सः प्रतिदिनं स्वयमेव अभ्यासं करोति स्म, पादविभाजनं, धावनं, स्प्रिन्ट् च कृत्वा स्वस्य स्थितिं निर्वाहयति स्म । "अत्र अहं फ्रेंचभाषां शिक्षितवान्, तदतिरिक्तं पूर्वं ज्ञातं आङ्ग्लभाषा, चीनीभाषा, स्पेन्भाषा च, अधुना अहं चत्वारि भाषाः वक्तुं शक्नोमि।"
अद्यत्वे वाङ्ग अन्झुः अध्ययनं कुर्वन् व्यावसायिकप्रतियोगितासु भागं गृह्णाति, अनेके राष्ट्रियक्षेत्रीयसम्मानं च प्राप्तवान् । विभिन्नेषु स्थानेषु स्पर्धासु अभ्यासेषु च सः विभिन्नभाषाभिः स्थानीयजीवनस्य अनुभवं कृत्वा अनेके मित्राणि अपि प्राप्तवान् । "अधुना एव द्वौ अर्जेन्टिनादेशस्य भ्रातरौ भगिन्यौ अभ्यासार्थं युद्धकलाव्यायामशालाम् आगतवन्तौ। अहं तेषां अनुवादे साहाय्यं कृतवान्, तेषां सह बहुधा गपशपं च कृतवान् यत् तेभ्यः सहभागितायाः भावः भवतु। यदा अहं गतमासे स्पर्धायां भागं ग्रहीतुं अमेरिकादेशं गतः तदा अहं मम स्पेन्भाषाभाषिभिः मित्रैः सह अनुवादं संवादं च कर्तुं साहाय्यं कृतवान् एतादृशी क्षमता अन्येषां साहाय्यं कर्तुं साधु भवति" इति सः अवदत्।
क्रीडायाः समये वाङ्ग अन्झु। (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
युद्धकला-अभ्यासस्य शैक्षणिक-अध्ययनस्य च सन्तुलनं कथं करणीयम् इति कथयन् सः अवदत् यत् यदा प्रथमवारं विद्यालयं प्रविष्टवान् तदा सः व्यस्त-अध्ययन-जीवनेन अभिभूतः इति अनुभवति स्म, परन्तु अनुकूलतां कृत्वा क्रमेण पर्याप्तं अभ्यासं विहाय विखण्डित-समयस्य कुशलतापूर्वकं उपयोगः कथं करणीयः इति चिन्तितवान् समयः, अपि च परीक्षाः वा स्पर्धाः वा यथा समीपं गच्छन्ति तथा तथा स्वस्य समयविनियोगप्राथमिकतानां समायोजनं कुर्वन्तु। "एतावत्पर्यन्तं प्रतिसत्रं डीनस्य प्रशंसापत्राणि प्राप्यन्ते। भविष्ये अपि शैक्षणिकदृष्ट्या युद्धकलायां च उन्नतिं कर्तुं शक्नोमि इति आशासे।
युद्धकलाशिक्षणेन वाङ्ग अन्झु इत्यस्य मानसिकता अपि क्षीणतां प्राप्तवती, तस्य लचीलापनं च संवर्धितम् । "बहवः कार्याणि त्वरयितुं न शक्यन्ते, यथा कठिनस्य आन्दोलनस्य अभ्यासः। यदि प्रथमे सफलतां न प्राप्नुथ तर्हि कुण्ठितः भविष्यति, परन्तु यावत् भवन्तः स्थास्यन्ति तावत् भवन्तः एकस्मिन् दिने सफलाः भविष्यन्ति। जीवने आव्हानानां सम्मुखे अपि तथैव भवति।" " इति सः अवदत् ।
अस्मिन् ग्रीष्मकाले वाङ्ग अन्झुः युद्धकलानां अभ्यासार्थं सिचुआन्-नगरे स्वमातुः पैतृकगृहं प्रत्यागतवान् । "तत्र प्रबलं शिक्षणवातावरणं वर्तते। प्रतिदिनं ९ घण्टाभ्यः अधिकेभ्यः अभ्यासस्य कालखण्डे अहं बहुविधाः युक्तयः ज्ञातवान्, मम स्वकीयानि अन्तरालानि अपि दृष्टवान् सः आगामिनि शिशिरस्य अवकाशे अभ्यासार्थं पुनः सिचुआन्-नगरं गन्तुं योजनां करोति।
स्वस्य अग्रिमलक्ष्यस्य विषये वदन् वाङ्ग अन्झुः स्पष्टतया अवदत् यत् यद्यपि युद्धकलाशिक्षणं केवलं स्पर्धासु पदकं प्राप्तुं न भवति तथापि सः अद्यापि प्रत्येकं स्पर्धायां भागं गृह्णाति तस्मिन् उत्तमं परिणामं प्राप्तुं आशास्ति। सः आगामिवर्षे ब्राजील्-देशे विश्वयुद्धकला-प्रतियोगितायां भागं गृहीत्वा शीर्षत्रयेषु स्थानं प्राप्स्यति इति आशास्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया