समाचारं

एडिडास् ग्लोबल सीईओ सिङ्घुआ विश्वविद्यालयस्य भ्रमणं करोति, तस्य नूतना परिचयः च अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एडिडास् ग्लोबलस्य मुख्यकार्यकारी अधिकारी ब्योर्न् गौल्डेन् सिङ्घुआ विश्वविद्यालयस्य भ्रमणं कृतवान् । एडिडास्-संस्थायाः वैश्विक-सीईओ-करणात् परं गौल्डेन्-महोदयस्य चीन-देशस्य तृतीययात्रा अस्ति । अस्मिन् यात्रायां सिङ्घुआ विश्वविद्यालयः महत्त्वपूर्णः विरामः अस्ति । अत्र गौल्डेन् "सिंघुआ विश्वविद्यालयस्य फुटबॉलदलस्य मानदप्रशिक्षकः" इति उपाधिं प्राप्तवान् ।
सिङ्घुआ विश्वविद्यालयस्य पश्चिमक्रीडाङ्गणे गौल्डेन्, सिङ्घुआ-फुटबॉल-दलस्य सदस्याः च मित्राणि कन्दुकेन सह मिलितवन्तः, वातावरणं च अतीव उष्णम् आसीत् । सिङ्घुआ विश्वविद्यालयेन गौल्डेन् इत्यस्मै "सिंघुआ विश्वविद्यालयस्य फुटबॉलदलस्य मानदप्रशिक्षकः" इति उपाधिः प्रदत्ता । गौल्डेन् उक्तवान् यत् - चीनदेशे क्रीडाप्रौद्योगिक्याः उच्चस्तरीयविकासस्य प्रचारः सशक्तक्रीडादेशस्य निर्माणस्य महत्त्वपूर्णमार्गेषु अन्यतमः अस्ति, एडिडास् इत्ययं अस्मिन् कृते सकारात्मकं योगदानं दातुं आशास्ति। सिङ्घुआ विश्वविद्यालयस्य दीर्घकालं यावत् क्रीडाविरासतां वर्तते "पञ्चाशत् वर्षाणि यावत् मातृभूमिस्य स्वास्थ्याय कार्यं कृत्वा" "कोऽपि क्रीडा, न सिंघुआ विश्वविद्यालयः" इति नारा अत्रैव जन्म प्राप्य चीनीययुवानां पीढयः प्रभाविताः। वयं द्वौ अपि क्रीडा-प्रौद्योगिक्याः नवीनतायां सामान्यमूल्यानि, साधनानि च साझां कुर्मः, भविष्ये च सिंघुआ-विश्वविद्यालयेन सह गहन-आदान-प्रदानं कर्तुं बहु उत्सुकाः स्मः |.
गौल्डेन् "सिङ्हुआ विदेशेषु प्रसिद्धानां शिक्षकानां व्याख्यानभवनस्य" व्याख्याने २४७ अतिथिरूपेण अपि आमन्त्रितः अभवत् तथा च "यू गॉट् दिस् यू कैन् डू" इति विषयेण युवानां छात्राणां कृते अद्भुतं भाषणं दत्तवान् स्वभाषणे सः एडिडास्-संस्थायाः भविष्यस्य क्रीडाप्रौद्योगिकीनवीनीकरणस्य, क्रीडा-उद्योगस्य विकासस्य प्रवृत्तीनां च विषये अन्वेषणं विचारं च साझां कृतवान्, तथा च क्रीडा, क्रीडा-प्रौद्योगिक्याः, सांस्कृतिकस्य च मूल-आशयम् इत्यादिभिः भिन्न-भिन्न-दृष्टिकोणैः छात्राणां कृते उद्योगस्य भविष्य-विकासस्य खाकाम् आकर्षितवान् संचार। तदनन्तरं संचार-अन्तर्क्रिया-सत्रे उपस्थिताः शिक्षकाः छात्राः च गौल्डेन्-सहितं फुटबॉल-प्रशिक्षणं, क्रीडा-कौशलं च इत्यादिषु विषयेषु संवादं कृतवन्तः, गौल्डेन् च एकैकं उत्तरं दत्तवान्
अवगम्यते यत् एडिडास् चीन-फुटबॉल-विकास-प्रतिष्ठानेन सह मिलित्वा अस्मिन् वर्षे आरम्भे अन्तर्राष्ट्रीय-दान-परियोजना "फीनिक्स-परियोजना" इति प्रारब्धवान् यत् पश्चिम-चीन-देशस्य २२ युवानां महिला-फुटबॉल-क्रीडकानां कृते फुटबॉल-प्रशिक्षणार्थं जर्मनी-देशं गन्तुं समर्थनं कृतवान् तस्मिन् एव काले प्रथमस्य अन्तर्राष्ट्रीयचीनक्रीडासङ्घस्य फुटबॉलविश्वकपस्य प्रायोजकत्वं कृत्वा चीनीयदलस्य पुरुषमहिलाविजेतृत्वं प्राप्तुं साहाय्यं कृतम् अस्मिन् वर्षे आरभ्य एडिडास् चीनछात्रक्रीडासङ्घेन सह अपि रणनीतिकसहकार्यं प्राप्तवान् यत् "राष्ट्रीययुवापरिसरफुटबॉललीग उच्चविद्यालयसमूहस्य" कृते प्रशिक्षणं व्यावसायिकफुटबॉलसाधनप्रायोजकत्वं च चतुर्वर्षेभ्यः क्रमशः प्रदातुं शक्नोति।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : पान झीवाङ्ग
प्रतिवेदन/प्रतिक्रिया