2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, 25 सितम्बर: उच्चगुणवत्तायुक्तं पूर्णरोजगारं प्रवर्धयितुं रोजगारप्राथमिकतारणनीत्याः कार्यान्वयनविषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राज्यपरिषदः च रायाः
(सितम्बर १५, २०२४) २.
रोजगारः सर्वाधिकं मूलभूतः आजीविका अस्ति, यः जनानां महत्त्वपूर्णहितैः, अर्थव्यवस्थायाः समाजस्य च स्वस्थविकासः, देशस्य दीर्घकालीनस्थिरतायाः च सह सम्बद्धः अस्ति रोजगारप्राथमिकतारणनीतिं कार्यान्वितुं उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्धयितुं अत्र निम्नलिखितमताः प्रस्ताविताः सन्ति।
1. समग्र आवश्यकताएँ
नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य मार्गदर्शनस्य पालनं कुर्वन्तु, चीनस्य साम्यवादीपक्षस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य भावनां सम्यक् कार्यान्वन्तु तथा च २० तमे केन्द्रीयसमितेः द्वितीयतृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वन्तु, जनानां पालनं कुर्वन्तु -केन्द्रितविकासविचारः, तथा च श्रमिकानाम् स्वतन्त्ररोजगारं तथा बाजारविनियमितरोजगारं पूर्णतया कार्यान्वितम् , रोजगारस्य प्रवर्धनस्य उद्यमशीलतायाः प्रोत्साहनस्य च सर्वकारस्य नीतिः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धने आधारिता अस्ति, रोजगारप्राथमिकतारणनीत्याः कार्यान्वयनेन मार्गदर्शिता, यत् केन्द्रीकृता अस्ति रोजगारप्राथमिकतानीतिं सुदृढं करणं, संरचनात्मकरोजगारविरोधानाम् समाधानं कर्तुं, रोजगारव्यवस्थां तन्त्रं च गभीरं कर्तुं च सुधारः चालकशक्तिः अस्ति, तथा च बृहत्-परिमाणस्य बेरोजगारी-जोखिमः एव तलरेखा अस्ति वयं गुणवत्तायाः प्रभावी सुधारं निरन्तरं प्रवर्तयिष्यामः | रोजगारस्य तथा परिमाणस्य उचितवृद्धेः, श्रमिकाणां कृते स्थिरकार्यस्य, उचितस्य आयस्य, विश्वसनीयसुरक्षायाः, व्यावसायिकसुरक्षायाः च साक्षात्कारं प्रवर्धयन्ति, तथा च बहुसंख्यकश्रमिकाणां प्रवेशं निरन्तरं वर्धयन्ति सुखस्य सुरक्षायाश्च भावः व्यापकरूपेण दृढं समर्थनं प्रदाति चीनीशैल्या आधुनिकीकरणद्वारा सशक्तदेशस्य निर्माणं राष्ट्रियकायाकल्पं च प्रवर्धयन्।
परिश्रमस्य माध्यमेन पर्याप्तरोजगारस्य अवसरानां, निष्पक्षरोजगारवातावरणस्य, अनुकूलितरोजगारसंरचनायाः, कुशलकार्यमेलनस्य, सामञ्जस्यपूर्णश्रमसम्बन्धस्य च स्थितिः क्रमेण निर्मितवती अस्ति प्रणाली एकीकरणस्य, समन्वयस्य, सम्बद्धतायाः च, डिजिटलसशक्तिकरणस्य, वैज्ञानिकप्रबन्धनस्य, तथा च रोजगारव्यवस्था कानूनी संरक्षणं अधिकं पूर्णं जातम् अस्ति। नगरीयरोजगारस्य निरन्तरं वृद्धिः अभवत्, बेरोजगारीस्तरस्य प्रभावीरूपेण नियन्त्रणं कृतम्, श्रमसहभागितायाः दरः मूलतः स्थिरः अभवत्, आधुनिकमानवसंसाधनस्य त्वरितता अभवत्, रोजगारस्य लोकसेवाव्यवस्थायां सुधारः अभवत्, मध्यम-आय-समूहस्य आकारः निरन्तरं विस्तारितः अभवत्, सामाजिकबीमाकवरेजस्य विस्तारः निरन्तरं भवति, श्रमिकानाम् रोजगारस्य अधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं कृतम् अस्ति, येन सर्वेषां परिश्रमेण स्वस्य विकासस्य अवसरः भवति।
2. आर्थिकसामाजिकविकासस्य रोजगारप्रवर्धनस्य च समन्वितसम्बन्धं प्रवर्तयितुं
(1) रोजगारस्य विषये स्थूलनियन्त्रणस्य प्राथमिकता-अभिमुखीकरणं सुदृढं कुर्वन्तु। उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं आर्थिकसामाजिकविकासस्य प्राथमिकतालक्ष्यं कृत्वा, राष्ट्रिय आर्थिकसामाजिकविकासयोजनायां समावेशं कुर्वन्तु, रोजगारस्य चालकशक्तिं वर्धयितुं राजकोषीय, मौद्रिक, औद्योगिक, मूल्य, रोजगार इत्यादीनां नीतीनां समन्वितप्रयत्नानाम् प्रचारं कुर्वन्तु विकासस्य । अस्माभिः रोजगारप्रभावमूल्यांकनतन्त्रे सुधारः करणीयः, तथा च प्रमुखनीतिनिर्माणे, प्रमुखपरियोजनानिर्धारणे, प्रमुखोत्पादकताविन्यासे च रोजगारसृजनं बेरोजगारीजोखिममूल्यांकनं च युगपत् करणीयम्, येन रोजगार-अनुकूलविकासप्रतिरूपस्य निर्माणं भवति।
(2) आधुनिक औद्योगिकव्यवस्थायाः रोजगारसहकार्यं वर्धयन्तु। स्थानीयपरिस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासः, पारम्परिक-उद्योगानाम् परिवर्तनं, उन्नयनं च, उदयमान-उद्योगानाम् संवर्धनं विस्तारं च, भविष्यस्य उद्योगानां विन्यासः, निर्माणं च, उन्नत-निर्माण-समूहानां विकासे त्वरितता, अधिक-उच्च-गुणवत्ता-युक्तानां रोजगार-सृजनार्थं च प्रयत्नः करणीयः |. उत्पादकसेवानां एकीकृतविकासं प्रवर्धयितुं, उपभोक्तृसेवानां विविधविकासं त्वरितुं, तृतीयक-उद्योगस्य रोजगारक्षमतायाः विस्तारं कर्तुं च। वयं ग्रामीणपुनर्जीवनरणनीतिं सम्यक् कार्यान्विष्यामः, आधुनिककृषेः विकासं करिष्यामः, कृषिश्रमस्य उत्पादकतायां सुधारं करिष्यामः, कृषिरोजगारस्य आकर्षणं च वर्धयिष्यामः।
(3) विभिन्नव्यापारसंस्थानां स्थितिं स्थिरीकर्तुं विस्तारयितुं च समर्थनं कुर्वन्तु। रोजगारे राज्यस्वामित्वयुक्तानां उद्यमानाम् अग्रणीभूमिकां पूर्णतया क्रीडन्तु, तथा च रोजगारस्य स्थिरीकरणस्य विस्तारस्य च सामाजिकदायित्वस्य उत्तमतया निर्वहणार्थं विविधसंस्थानां मार्गदर्शनार्थं राजकोषीयसमर्थनस्य, करप्रोत्साहनस्य, वित्तीयसमर्थनस्य, सामाजिकसुरक्षायाः इत्यादीनां नीतीनां व्यापकरूपेण उपयोगं कुर्वन्तु। सशक्तरोजगारक्षमतायुक्तानां उद्योगानां उद्यमानाञ्च विकासाय समर्थनं कुर्वन्तु, तथा च निर्माणभूमियोजनानि सुनिश्चित्य समानशर्तैः रोजगारसमर्थनसेवाः प्रदातुं उत्तमरोजगारप्रदर्शनप्रभावयुक्तानां व्यावसायिकसंस्थानां प्राथमिकताम् अदातुम्।
(4) क्षेत्रीयसमन्वितविकासस्य रोजगारवाहनक्षमतां वर्धयितुं। वयं क्षेत्रीयसमन्वितविकासरणनीतयः प्रमुखक्षेत्रीयरणनीतयः च सम्यक् कार्यान्विताः करिष्यामः, तथा च एकीकृतसेवाभिः, सुसंगतनीतिभिः, सुचारुमार्गैः च सह अनेकानाम् रोजगारसमूहानां विकासध्रुवाणां च निर्माणं त्वरयिष्यामः। पूर्वतः मध्यपश्चिमं प्रति, मध्यनगरात् अन्तःभागं प्रति च पूंजी, प्रौद्योगिकी, श्रम-प्रधान-उद्योगानाम् क्रमेण स्थानान्तरणस्य मार्गदर्शनं कुर्वन्तु, पुरातनक्रान्तिकारी आधारक्षेत्राणां, सीमाक्षेत्राणां, संसाधनक्षयक्षेत्राणां च नीतिप्राथमिकतां वर्धयन्तु, तथा च क्षेत्रेषु रोजगारस्य सन्तुलितविकासं प्रवर्धयन्ति।
(5) रोजगारविस्तारस्य गुणवत्तासुधारस्य च नवीनचालकानाम् संवर्धनम्। डिजिटल अर्थव्यवस्थायां नूतनरोजगारस्थानस्य विस्तारं कुर्वन्तु, उद्योगस्य डिजिटाइजेशनं डिजिटल औद्योगिकीकरणं च सशक्ततया प्रवर्धयन्तु, मञ्च अर्थव्यवस्थायाः स्वस्थविकासस्य समर्थनं कुर्वन्तु, डिजिटलपरिवर्तने कार्यक्षमतायां करियरसंक्रमणे च उत्तमं कार्यं कुर्वन्तु। हरितरोजगारस्य नूतनावकाशान् वर्धयितुं, ऊर्जासंरक्षणं कार्बननिवृत्तिञ्च, पर्यावरणसंरक्षणं, पारिस्थितिकीसंरक्षणं, पुनर्स्थापनं, उपयोगं च इत्यादीनां हरितोद्योगानाम् सक्रियरूपेण विकासः, हरितविकासस्य रोजगारवृद्धेः च मध्ये समन्वयं प्रवर्धयितुं च। स्वास्थ्यसेवारोजगारस्य नूतनानि क्षेत्राणि उद्घाटयन्तु, रजत-अर्थव्यवस्थायाः विकासं कुर्वन्तु, स्वास्थ्यस्य तथा वृद्धानां परिचर्यायाः, पर्यटनस्य, अवकाशस्य, खाद्यस्य इत्यादीनां उद्योगानां गहनं एकीकरणं प्रवर्धयन्तु, नूतनानां रोजगारवृद्धिबिन्दून् उत्पद्यन्ते च।
3. संरचनात्मकरोजगारविग्रहाणां समाधानार्थं प्रयत्नाः
(6) शिक्षाप्रदायस्य प्रतिभामागधस्य च मेलनं सुदृढं कुर्वन्तु। वैज्ञानिक-प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य अनुकूलतां, मानवसंसाधनानाम् विकासप्रवृत्तेः वैज्ञानिकरूपेण अध्ययनं न्यायं च कुर्वन्तु, शिक्षायाः, प्रशिक्षणस्य, रोजगारस्य च समन्वयं कुर्वन्तु। उच्चशिक्षायाः उच्चगुणवत्तायुक्तविकासं प्रवर्तयितुं, विज्ञानस्य, अभियांत्रिकी, कृषिस्य, चिकित्साशास्त्रस्य च नामाङ्कनपरिमाणस्य विस्तारं कर्तुं, सामाजिकआवश्यकतानां, औद्योगिकआवश्यकतानां, करियरविकासस्य च अनुसारं विषयस्य प्रमुखपरिवेशानां च अनुकूलनं समायोजनं च करणीयम्। रोजगारस्य स्थितिः विद्यालयसंसाधनानाम् आवंटनस्य, शिक्षागुणवत्तामूल्यांकनस्य, नामाङ्कननियोजनव्यवस्थायाः च महत्त्वपूर्णाधाररूपेण उपयुज्यते, तथा च न्यूनरोजगारगुणवत्तायुक्तानां प्रमुखानां कृते लाल-पीत-कार्ड-स्मारक-प्रणाली कार्यान्विता भविष्यति। आधुनिकव्यावसायिकशिक्षायाः विकासं त्वरयितुं, व्यावसायिकशिक्षायाः सामान्यशिक्षायाः च एकीकरणं, उद्योगस्य शिक्षायाः च एकीकरणं, विज्ञानस्य शिक्षायाः च एकीकरणं च प्रवर्धयितुं, अधिकानि उच्चगुणवत्तायुक्तानि तकनीकी-तकनीकी-प्रतिभानि संवर्धयितुं च। तकनीकीशिक्षायाः उच्चगुणवत्तायुक्तं विशेषताविकासं प्रवर्धयितुं, तकनीकीशिक्षागठबन्धनानां (समूहानां) सङ्ख्यास्थापनं, उच्चगुणवत्तायुक्तानां तकनीकीमहाविद्यालयानाम् उच्चगुणवत्तायुक्तानां च प्रमुखानां चयनं निर्माणं च। महाविद्यालयेषु विश्वविद्यालयेषु च प्रतिभाप्रशिक्षणस्य सम्पूर्णप्रक्रियायां करियरशिक्षां समाकलयन्तु, तथा च साधारणेषु उच्चविद्यालयेषु करियरबोधं, करियरजागरूकतां, करियर-अनुभवं च प्रवर्तयन्तु।
(7) आजीवनं व्यावसायिककौशलप्रशिक्षणव्यवस्थायां सुधारं कुर्वन्तु। वयं कौशल-चीन-कार्याणि कार्यान्विष्यामः, व्यावसायिक-कौशल-प्रशिक्षणं सशक्ततया करिष्यामः, उद्यमानाम् नूतन-प्रशिक्षुता-प्रशिक्षणं व्यापकरूपेण प्रवर्धयिष्यामः, तथा च कौशल-प्रशिक्षण-व्यवस्थां निर्मास्यामः यत् श्रमिकानाम् आजीवनं शिक्षणं कार्यं च स्थास्यति तथा च सम्पूर्णं करियर-प्रक्रियाम् आच्छादयति |. सार्वजनिकव्यावहारिकप्रशिक्षणमूलानां उच्चकुशलप्रतिभाप्रशिक्षणमूलानां च निर्माणं सुदृढं कर्तुं, उद्यमानाम् व्यावसायिककौशलप्रशिक्षणमूलानां निर्माणार्थं प्रोत्साहयितुं, तथा च व्यावसायिककौशलप्रशिक्षणआपूर्तिव्यवस्थां निर्मातुं यत्र बाजारोन्मुखप्रशिक्षणं प्रमुखकारकं भवति तथा च उद्योगस्य उद्यमस्वतन्त्रप्रशिक्षणस्य च रूपेण मुख्य शरीर। उद्यमानाम् मार्गदर्शनं कुर्वन्ति यत् ते नियमानुसारं कर्मचारीशिक्षानिधिं पूर्णतया निष्कासयितुं उपयोगं च कुर्वन्ति, सुनिश्चितं कुर्वन्ति यत् 60% अधिकं धनं अग्रपङ्क्तिकर्मचारिणां शिक्षायाः प्रशिक्षणार्थं च उपयुज्यते, तथा च व्यावसायिकविद्यालयस्थापनार्थं उद्यमानाम् उपयोगस्य अनुमतिः भवति ( तकनीकीमहाविद्यालयाः सहितम्)।
(8) कुशलप्रतिभानां विकासमार्गान् विस्तृतं कुर्वन्तु। राष्ट्रीययोग्यतारूपरेखां स्थापयितुं सुधारं च, व्यावसायिकयोग्यतायाः, व्यावसायिककौशलस्तरस्य तथा तदनुरूपव्यावसायिकपदवीनां शैक्षणिकयोग्यतायाः च द्विपक्षीयतुलनं पहिचानं च प्रवर्तयितुं, "शैक्षणिकप्रमाणपत्रं + अनेकव्यावसायिककौशलप्रमाणपत्राणि" प्रणाल्याः कार्यान्वयनस्य प्रवर्धनं, सक्रियरूपेण अन्वेषणं संवर्धनं च नवीनव्यावसायिकक्रमाः, नूतनव्यापारान् च समये विमोचयन्ति। सुचारुरूपेण करियरविकासमार्गाः, विशेषतकनीकिकानां मुख्यतकनीशियनानाञ्च मूल्याङ्कनं नियुक्तिं च कर्तुं योग्य उद्यमानाम् समर्थनं कुर्वन्तु, कौशलमास्टरस्टूडियोनां तथा मॉडलकार्यकर्ताशिल्पकारनवाचारस्टूडियोनां समूहं स्थापयितुं च। कुशलप्रतिभानां वेतनमूल्यानां सूचनां गतिशीलरूपेण प्रकाशयन्तु येन कम्पनीनां मार्गदर्शनं भवति यत् ते कुशलप्रतिभानां वेतनसंकुलं क्रमेण वर्धयितुं शक्नुवन्ति। विश्वकौशलप्रतियोगितायाः अग्रणीरूपेण, राष्ट्रियव्यावसायिककौशलप्रतियोगितायाः नेतृत्वरूपेण, राष्ट्रियउद्योगस्य तथा स्थानीयस्तरस्य व्यावसायिककौशलप्रतियोगितानां विशेषप्रतियोगितानां च मुख्यनिकायरूपेण, उद्यमस्य महाविद्यालयस्य च व्यावसायिककौशलप्रतियोगितानां आधाररूपेण व्यावसायिककौशलप्रतियोगिताव्यवस्थायां सुधारः करणीयः , तथा प्रासंगिकमान्यतापुरस्कारनीतिषु सुधारं कुर्वन्ति |
4. प्रमुखसमूहानां कृते रोजगारसमर्थनव्यवस्थायां सुधारः
(9) महाविद्यालयस्नातकानाम् अन्येषां च युवानां कृते रोजगारमार्गाणां विस्तारः। बाजार-उन्मुखं रोजगारं प्रवर्धयितुं, वेतनं, व्यावसायिक-उपाधि-मूल्यांकनं, प्रशिक्षणं, अग्रे शिक्षा-नीतिषु च सुधारं कर्तुं, अधिकानि कार्याणि विकसितुं ये तेषां ज्ञातस्य पूर्ण-क्रीडां दातुं अनुकूलानि सन्ति, तथा च युवानः प्रमुखक्षेत्रेषु रोजगार-उद्यम-कार्यं कर्तुं प्रोत्साहयितुं, प्रमुखम् उद्योगाः, नगरीय-ग्रामीण-तृणमूल-लघु-मध्यम-सूक्ष्म-उद्यमाः, यत्र परिस्थितयः अनुमतिं ददति, तत्र महाविद्यालय-स्नातकानाम् नीति-समर्थनं वर्धयितुं शक्यते ये काउण्टी-नगरेषु लघु-मध्यम-सूक्ष्म-उद्यमेषु रोजगारं प्राप्नुवन्ति युवानां रोजगारसेवानां प्रभावशीलतायां सुधारं कर्तुं, लक्षितवृत्तिमार्गदर्शनं, कार्यपरिचयं, कौशलप्रशिक्षणं, इण्टर्नशिपं च सुदृढं कर्तुं, तथा च सेवासमर्थनं निर्मातुं यत् परिसरे बहिः च परिसरे च संयोजयति यत् प्रतिभाः वर्धयितुं प्रतिभाः च भवितुं सहायतां कुर्वन्ति। वयं वंचितपरिवारेभ्यः स्नातकानाम् दीर्घकालीनबेरोजगारयुवानां च कृते रोजगारसहायतां सुदृढां कर्तुं युवारोजगारप्रारम्भः "महत्वाकांक्षासहायता" इत्यादीनां विशेषकार्यक्रमानाम् कार्यान्वयनम् करिष्यामः, येन तेषां प्रारम्भिकरोजगारस्य समाजे एकीकरणस्य च प्रवर्धनं भवति। विदेशे अध्ययनात् प्रत्यागतानां रोजगारस्य उद्यमशीलतायाश्च नीतीनां सेवानां च समानप्रवेशं प्राप्तुं समर्थनं कुर्वन्तु।
(10) सेवानिवृत्तसैनिककर्मचारिणां कृते रोजगारसेवाः सुनिश्चिताः। सेवानिवृत्तसैन्यकर्मचारिणां कृते शिक्षाप्रशिक्षणव्यवस्थायां सुधारं कुर्वन्तु यत् शैक्षणिकशिक्षायाः व्यावसायिककौशलप्रशिक्षणं, उद्यमशीलताप्रशिक्षणं, व्यक्तिगतप्रशिक्षणं च सह संयोजयति। कार्यसंसाधनानाम् उत्खननं, "शिक्षाप्रशिक्षणं च प्रथमं, कार्यस्य अनुवर्तनं" इति रोजगारप्रतिरूपस्य अन्वेषणं कुर्वन्तु, तथा च उत्कृष्टनिवृत्तसैनिककर्मचारिणः प्रासंगिकविनियमानाम् अनुसारं दलस्य तृणमूलसङ्गठनेषु, नगरीयग्रामीणसमुदायेषु, सेवानिवृत्तसैन्यसेवासंस्थासु च कार्यं कर्तुं प्रोत्साहयन्तु . राज्येन समर्थितेषु प्रमुखक्षेत्रेषु व्यवसायं आरभ्य सेवानिवृत्तसैनिककर्मचारिणः मार्गदर्शनं कुर्वन्तु।
(11) ग्रामीणश्रमबलस्य रोजगारस्य आयवृद्धेः च स्थानस्य विस्तारः। वयं तान् उद्योगान् सुदृढां करिष्यामः ये काउण्टीषु जनान् समृद्धयन्ति, व्यापकग्रामीणपुनरुत्थानस्य आवश्यकतां पूरयन्तः अनेकाः नूतनाः व्यवसायाः प्रारभन्ते, प्रवासीप्रतिभानां स्वगृहनगरं प्रति प्रत्यागन्तुं मार्गदर्शनं कर्तुं केन्द्रीक्रियिष्यामः, नगरीयप्रतिभान् च ग्राम्यक्षेत्रेषु गत्वा व्यवसायान् आरभ्य, कार्यान्वयनार्थं च केन्द्रीकुर्मः राहतार्थं कार्यं, तथा च द्विपक्षीयप्रवाहेन परस्परं एकीकरणेन च समन्वितनगरीयग्रामीणरोजगारप्रतिमानस्य निर्माणं त्वरितुं। क्षेत्रीयश्रमसहकारगठबन्धनं स्थापयन्तु, श्रमसेवाब्राण्डपरिचयं कृषिं च कुर्वन्ति, रोजगारसेवानां, व्यावसायिकप्रशिक्षणस्य, अधिकारसंरक्षणस्य च एकीकृतप्रवासीकार्यसेवाव्यवस्थायां सुधारं कुर्वन्तु। न्यूनावस्थायाः ग्रामीणनिवासिनः कृते रोजगारसहायतायाः सामान्यीकरणं प्रवर्धयन्तु तथा च बेरोजगारीकारणात् बृहत्रूपेण दरिद्रतायां पुनरागमनं निवारयन्तु।
(12) आवश्यकतावशात् जनानां कृते रोजगारसहायताव्यवस्थायां सुधारः। वृद्धाः, विकलाङ्गाः, दीर्घकालं यावत् बेरोजगाराः च इत्यादीनां रोजगारकठिनतायुक्तानां समूहानां कृते सहायतां सुदृढां कुर्वन्तु, रोजगारकठिनतायुक्तानां जनानां कृते परिचयमापदण्डं यथोचितरूपेण निर्धारयन्तु गतिशीलरूपेण च समायोजयन्तु, तथा च समये आविष्कारस्य रोजगारसहायताव्यवस्थायां सुधारं कुर्वन्तु, प्राथमिकता सेवाः, सटीकसहायता, गतिशीलप्रबन्धनं च। उद्यमानाम् प्रोत्साहनं समर्थनं च रोजगारं आकर्षयितुं स्वतन्त्रव्यापारान् आरभ्य, जनकल्याणस्थानानां समन्वयं कर्तुं सदुपयोगं च कर्तुं, शून्यरोजगारगृहेषु गतिशीलरूपेण स्वच्छतां सुनिश्चितं कर्तुं च। वृद्धानां कृते उपयुक्तानि विविधानि व्यक्तिगतकार्यं च निर्मायन्तु, तथा च कार्यानुसन्धानं कौशलप्रशिक्षणं च इत्यादीनां सेवानां सुदृढीकरणं कुर्वन्तु। ये नियोक्तारः कानूनीनिवृत्तिवयोः अतिक्रान्तानाम् श्रमिकाणां नियुक्तिं कुर्वन्ति, तेषां श्रमिकानाम् मूलभूतानाम् अधिकारानां हितानाञ्च रक्षणं कर्तव्यं यथा श्रमपारिश्रमिकं, श्रमसुरक्षां स्वास्थ्यसंरक्षणं च, कार्यसम्बद्धानि चोटसंरक्षणं च कानूनानुसारं, तथा च सामाजिकबीमे भागं ग्रहीतुं नियोक्तृणां समर्थनं कर्तव्यम् नियमानुसारम् ।
(13) स्वरोजगारार्थं लचीली रोजगारसुरक्षाव्यवस्थायाः अनुकूलनं कुर्वन्तु। उद्यमिताप्रशिक्षणं, उद्यमशीलतासेवासु, उद्यमशीलता ऊष्मायनं, उद्यमशीलताक्रियाकलापसमर्थनप्रणाली च सुधारयितुम्, उद्यमशीलताप्रवर्धनार्थं रोजगारस्य च नीतिवातावरणं अनुकूलनं कर्तुं, उद्यमशीलतायाः गुणवत्तायां सुधारं कर्तुं च। लचीले रोजगारस्य स्वस्थविकासस्य समर्थनं कुर्वन्तु तथा च क्षेत्रीय औद्योगिक गिग् मार्केट् तथा कार्यात्मकं सुविधाजनकं च गिग् स्टेशनं निर्मातुम्। नवीनरोजगारप्रपत्राणां विकासस्य समर्थनं मानकीकरणं च, नवीनरोजगाररूपेषु श्रमिकाणां कृते पायलटव्यावसायिकक्षतिसंरक्षणस्य विस्तारः, नूतनरोजगारप्रपत्रेषु श्रमिकाणां मञ्चश्रमनियमान् ज्ञातुं भागं ग्रहीतुं च अधिकारस्य रक्षणं, श्रमिकाणां कृते स्वअधिकारस्य रक्षणार्थं च मार्गाः उद्घाटिताः च। येषां रोजगारं प्राप्तुं कष्टं भवति तथा च महाविद्यालयस्य स्नातकाः ये विद्यालयं त्यक्त्वा २ वर्षेभ्यः अन्तः नियोजिताः न सन्ति तथा च लचीलां रोजगारं प्राप्नुवन्ति तेषां कृते नियमानुसारं कतिपयानि सामाजिकबीमासहायतां प्रदत्तानि भविष्यन्ति।
5. सटीकं कुशलं च रोजगारलोकसेवाव्यवस्थां सुधारयितुम्
(14) सर्वान् जनान् आच्छादयन्त्याः रोजगारलोकसेवाव्यवस्थायां सुधारः करणीयः। सेवानां समावेशी, मूलभूतं व्यापकं च प्रकृतेः पालनम्, सेवासूचौ सुधारः, स्थायीनिवासस्थानेषु रोजगारस्थानेषु सेवादायित्वं सुदृढं कर्तुं, स्थायीजनसंख्यां व्यापकरूपेण आच्छादयितुं रोजगारसार्वजनिकसेवानां प्रवर्धनं, नियोक्तृणां व्यापकरूपेण लाभं च, व्यापकरोजगारं उद्यमशीलतां च प्रदातुं च। सेवाविशेषज्ञतायाः स्तरं सुधारयितुम्, सार्वजनिकरोजगारसेवाक्षमतासुधारप्रदर्शनपरियोजनानां भूमिकायां पूर्णं नाटकं दातुं, नियमितरूपेण व्यावसायिकप्रशिक्षणं कौशलप्रतियोगितान् च कर्तुं, रोजगारलोकसेवा एजेन्सीषु, विश्वविद्यालयेषु इत्यादिषु रोजगारसेवाव्यावसायिकानां समर्थनं कृत्वा प्रासंगिकव्यावसायिकार्थं आवेदनं कर्तुं शीर्षकं, तथा मानवसंसाधनसेवा उद्योगस्य अभिनवविकासं प्रवर्धयति।
(15) तृणमूल-उन्मुख-रोजगार-लोकसेवानां आधारं सुदृढं कुर्वन्तु। रोजगार लोकसेवाव्यवस्थायाः निर्माणं आर्थिकसामाजिकविकासे तथा भूमि-अन्तरिक्ष-सम्बद्धनियोजने समावेशयितुं, स्थानलक्षणं, जनसंख्यालक्षणं, सेवात्रिज्या, विन्याससेवासुविधाः, कार्मिकदलानि च व्यापकरूपेण एकीकृत्य, सेवासंसाधनानाम् विस्तारं च प्रवर्तयितुं तृणमूलं, ग्रामीणकवरेजं, दूरस्थक्षेत्राणि तथा रोजगारस्य कठिनताः समूहस्य झुकावः। दलनिर्माणस्य नेतृत्वे तृणमूलशासनस्य व्याप्ते तृणमूलरोजगारसार्वजनिकसेवानां समावेशः, तृणमूलजनानाम् आजीविकासुरक्षासेवानां समावेशः, "द्वारे" रोजगारसेवास्थानकानि "१५-मिनिट्" रोजगारसेवावृत्तानि च निर्मातुं, एकीकृतचिह्नैः, उचितविन्यासेन च प्रणालीं सुधारयितुम् , मानकीकृतसेवाः, तथा च कुशलसञ्चालनम्।
(16) डिजिटलरूपेण सशक्तं रोजगारलोकसेवाप्रतिरूपं प्रवर्तयितुं। एकीकृतं राष्ट्रियरोजगारसूचनासंसाधनदत्तांशकोषं स्थापयन्तु तथा च रोजगारविषयाणां एकीकृतनिबन्धनं, सटीकसेवाः, बुद्धिमान् पर्यवेक्षणं च प्राप्तुं राष्ट्रियरोजगारलोकसेवामञ्चं प्रारम्भं कुर्वन्तु। डिजिटलसशक्तिकरणस्य, स्थले एव अन्वेषणस्य सटीकसेवायाश्च प्रतिरूपं प्रवर्धयितुं, मानवसंसाधनस्य सामाजिकसुरक्षायाः, शिक्षायाः, जनसुरक्षायाः, नागरिककार्याणां, करस्य, विपण्यपरिवेक्षणस्य च अन्यविभागानाम् आँकडानां साझेदारीम् तुलनां च प्रवर्तयितुं, सक्रियरूपेण च नियोक्तृभ्यः श्रमिकेभ्यः च नीतयः सेवाश्च समीचीनतया धक्कायन्ति।
6. श्रमिकानाम् रोजगाराधिकारस्य हितस्य च रक्षणस्य स्तरं सुधारयितुम्
(17) समान रोजगार अधिकार सुनिश्चित करें। श्रमस्य प्रतिभायाश्च प्रवाहं प्रभावितं कुर्वन्तः संस्थागतबाधाः दृढतया दूरीकर्तुं, युगपत् गृहपञ्जीकरणस्य, रोजगारस्य, अभिलेखागारस्य इत्यादीनां सेवानां सुधारं प्रवर्धयितुं, भूगोलः, पहिचानः, लिंगः, आयुः इत्यादयः समानरोजगारं प्रभावितं कुर्वन्तः अनुचितप्रतिबन्धाः, रोजगारभेदभावाः च समाप्ताः। , सामाजिकगतिशीलतायाः च सुचारुमार्गाः। वयं रोजगारभेदभावराहततन्त्रे सुधारं करिष्यामः, कानूनानुसारं श्रमस्य सामाजिकसुरक्षापरिवेक्षणस्य च व्याप्तेः समावेशं करिष्यामः, नागरिकसमर्थनअभियोजनतन्त्रे सुधारं करिष्यामः, जनहितमुकदमानां अभियोजनकार्यं च निरन्तरं करिष्यामः। विकलाङ्गजनानाम् आनुपातिकरोजगारस्य, केन्द्रीकृतरोजगारस्य, स्वतन्त्ररोजगारस्य च प्रवर्धनार्थं तन्त्रं सुधारयितुम्, तथा च रोजगारस्य प्रवर्धनार्थं विकलाङ्गानाम् कृते रोजगारसुरक्षानिधिस्य भूमिकां पूर्णतया निर्वहणं कर्तुं। रोजगारस्य उद्यमशीलतायाश्च, करियरविकासस्य, कौशलप्रशिक्षणस्य, व्यावसायिकस्वास्थ्यस्य सुरक्षायाश्च इत्यादिषु महिलानां वैधअधिकारस्य हितस्य च रक्षणं, प्रसूतिसुरक्षा, समावेशीबालसंरक्षणं, रोजगारसमर्थनं च इत्यादिषु समर्थनव्यवस्थासु सुधारं कर्तुं, बाल-अनुकूलं रोजगार-वातावरणं च निर्मातुम्।
(18) श्रमपारिश्रमिके उचितवृद्धिं प्रवर्धयन्तु। श्रम, ज्ञान, प्रौद्योगिकी इत्यादीनां कारकानाम् कृते प्राथमिकवितरणतन्त्रे सुधारः करणीयः यत् तेषां योगदानानुसारं वितरणे भागं गृह्णीयात्, प्राथमिकवितरणे श्रमपारिश्रमिकस्य अनुपातं च वर्धयन्तु। उद्यमवेतनआयस्य वितरणस्य विषये स्थूलमार्गदर्शनं सुदृढं कुर्वन्तु, श्रमिकाणां वेतननिर्धारणं, उचितवृद्धिः, भुक्तिप्रतिश्रुतितन्त्राणि च सुदृढां कुर्वन्तु
(19) सामञ्जस्यपूर्णं श्रमसम्बन्धं निर्मायताम्। श्रमसम्बन्धपरामर्शस्य समन्वयस्य च तन्त्रे सुधारं कर्तुं, तथा च श्रमिकानाम् वैधाधिकारानाम् हितानाञ्च रक्षणार्थं उद्यमानाम् प्रचारः यथा श्रमपारिश्रमिकं, विश्रामः अवकाशः च, तथा च कानूनानुसारं श्रमसुरक्षास्वास्थ्यसंरक्षणं च। श्रमसुरक्षापरिवेक्षणस्य श्रमविवादमध्यस्थतायाः मध्यस्थतादलानां च निर्माणं सुदृढं कुर्वन्तु, मानवसंसाधनविपण्यस्य क्रमे सुधारं निरन्तरं कुर्वन्तु, अवैतनिकवेतनं सुरक्षां च, अवैधपरिच्छेदनं, कार्यजालं च इत्यादीनां अराजकतां प्रभावीरूपेण नियन्त्रयन्तु।
(20) सामाजिकसुरक्षाकवरेजस्य विस्तारं कुर्वन्तु। नियोक्तृणां कर्मचारिणां च कानूनानुसारं सामाजिकबीमे भागं ग्रहीतुं प्रवर्तयितुं, लचीलानां रोजगारकर्मचारिणां, प्रवासीकर्मचारिणां, तथा च नूतनरोजगारप्रपत्रयुक्तानां जनानां कृते सामाजिकसुरक्षाव्यवस्थायां सुधारः, तथा च रोजगारस्थाने बीमाभागित्वस्य कृते गृहपञ्जीकरणप्रतिबन्धान् व्यापकरूपेण रद्दं कर्तुं। व्यावसायिकश्रमिकाणां कृते बेरोजगारीबीमा, कार्यसम्बद्धा चोटबीमा, आवासप्रोविडेंटनिधिः च इति व्यापककवरेजं प्रवर्धयन्तु। रोजगारस्य, बेरोजगारीबीमायाः, न्यूनतमजीवनसुरक्षायाः च मध्ये सम्बद्धतातन्त्रे सुधारं कर्तुं, नियमानाम् अनुसारं बेरोजगारीबीमालाभान् कार्यान्वितुं, श्रेणीबद्धं वर्गीकृतं च सामाजिकसहायतां प्रदातुं, जीवनयापनभत्तेः क्रमिकनिवृत्त्यर्थं अवधिं समायोजयितुं सुधारयितुं च तथा च रोजगारव्ययस्य नियमानाम् कटौतीः ।
7. उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्धयितुं संयुक्तप्रयत्नाः एकत्रयन्तु
(21) संगठनात्मकं नेतृत्वं सुदृढं कुर्वन्तु। सर्वेषु क्षेत्रेषु उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्धयितुं सम्पूर्णप्रक्रियायां दलस्य नेतृत्वं कार्यान्वितुं दृढाः भवन्तु। काउण्टीस्तरात् उपरि दलस्य तथा सर्वकारीयनेतृत्वसमूहानां कार्यप्रदर्शनमूल्यांकनस्य महत्त्वपूर्णं भागं रोजगारकार्यं कुर्वन्तु, तथा च प्रासंगिकविनियमानाम् अनुसारं रोजगारकार्यप्रशंसां कुर्वन्तु। सर्वेषु क्षेत्रेषु, प्रासंगिकविभागेषु, यूनिटेषु च जनानां आजीविकायाः कृते रोजगारं सर्वोच्चप्राथमिकतारूपेण गणनीयं, संगठनं कार्यान्वयनञ्च सुदृढं कर्तव्यं, प्रणालीषु तन्त्रेषु च सुधारः करणीयः, कार्यसहकार्यं वर्धयितुं, एतानि मतं वास्तविकतायाः आधारेण कार्यान्वितुं च करणीयम् येन सुनिश्चितं भवति यत् पार्टी केन्द्रीयस्य निर्णयाः परिनियोजनानि च समितिः राज्यपरिषदः च कार्यान्विताः प्रभावी च भवन्ति।
(22) समर्थनं गारण्टीं च सुदृढं कुर्वन्तु। रोजगारप्रवर्धनेन रोजगारविरोधी भेदभावेन च सम्बद्धानां कानूनीव्यवस्थानां शोधं सुधारणं च। रोजगारसहायतानिधिं यथोचितरूपेण व्यवस्थापयन्तु, बेरोजगारीबीमानिधिं, विविध औद्योगिकमार्गदर्शननिधिना इत्यादीनां समन्वयं कृत्वा सदुपयोगं कृत्वा रोजगारस्य प्रवर्धनं कुर्वन्ति, रोजगारसार्वजनिकसेवानां सर्वकारीयक्रयणव्यवस्थायां सुधारं कुर्वन्ति च। चीनस्य रोजगारसिद्धान्तव्यवस्थायाः निर्माणं त्वरितं कुर्वन्तु तथा च रोजगारसिद्धान्तसंशोधनं परामर्शं च चिन्तनसमूहनिर्माणं सुदृढं कुर्वन्तु। रोजगारक्षेत्रे अन्तर्राष्ट्रीयसहकार्यं सुदृढं कुर्वन्तु, सामान्यीकृतं संवादतन्त्रं स्थापयन्तु, रोजगारक्षेत्रे मम देशस्य अन्तर्राष्ट्रीयवाणीं प्रभावं च वर्धयन्तु।
(23) प्रमुखजोखिमानां निवारणं समाधानं च। उच्चगुणवत्तायुक्तं पूर्णरोजगारसांख्यिकीयनिरीक्षणप्रणालीं स्थापयित्वा सुधारं कुर्वन्तु, कार्यसर्वक्षणव्यवस्थां स्थापयन्तु, उच्चगुणवत्तायुक्तं पूर्णरोजगारमूल्यांकनं च समये एव कुर्वन्ति। बृहत्-परिमाणस्य बेरोजगारी-जोखिमस्य निवारणस्य समाधानस्य च तन्त्रं सुधारयितुम्, निगरानीयतायां पूर्वचेतावनी च सुदृढां कर्तुं, नीति-भण्डारं, आपत्कालीन-प्रतिक्रिया च यत्र परिस्थितयः अनुमतिं ददति, तत्र रोजगार-क्षेत्रे प्रमुख-जोखिमानां सम्यक् निवारणाय रोजगार-जोखिम-भण्डारस्य स्थापनां कर्तुं शक्यते कृत्रिमबुद्धिः इत्यादीनां उदयमानप्रौद्योगिकीनां तीव्रविकासस्य प्रभावस्य सक्रियरूपेण प्रतिक्रियां ददति।
(24) उत्तमं वातावरणं निर्मायताम्। समये एव केन्द्रीकृतरोजगारप्रवर्धनस्य कौशलप्रचारस्य च कार्याणि कर्तुं, नीतिप्रचारं व्याख्यां च वर्धयितुं, विशिष्टानुभवानाम् कार्यान्वयनपरिणामानां च समये सारांशं प्रचारं च कर्तुं, जनमतमार्गदर्शनं सुदृढं कर्तुं, तथा च एकस्य उत्तमस्य वातावरणस्य निर्माणं प्रवर्तयितुं यस्मिन् सम्पूर्णः समाजः रोजगारस्य चिन्तां करोति, समर्थनं च करोति।