2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन प्रशासनिकदण्डनिर्णयः जारीकृतः (झिया हैजुन् इत्यस्मै कम्पनीयाः बाण्ड्-पत्राणां मिथ्या-अभिलेखनस्य कारणेन चेतावनी दत्ता, ५० लक्ष-युआन्-दण्डः च दत्तः एवरग्राण्डे रियल एस्टेट् इत्यनेन क्षिया हैजुन् इत्यस्य कृते एककोटियुआन् दण्डः कृतः । ज़िया हैजुन् इत्यस्य संगठनस्य विशेषतया उग्रसाधनं गम्भीरपरिस्थितिं च दृष्ट्वा मिथ्यावित्तीयप्रतिवेदनानां निर्माणं च दृष्ट्वा ज़िया हैजुन् इत्यस्य प्रतिभूतिबाजारे आजीवनं प्रतिबन्धः कृतः
दण्डनिर्णयेन ज्ञातं यत् अन्वेषणानन्तरं क्षिया हैजुन् इत्यस्य समीपे निम्नलिखितम् अवैधतथ्यानि आसन् ।
1. एवरग्राण्डे रियल एस्टेट् इत्यनेन प्रकटितेषु 2019 तथा 2020 वार्षिकप्रतिवेदनेषु मिथ्या अभिलेखाः सन्ति
एवरग्राण्डे रियल एस्टेट् इत्यनेन राजस्वं पूर्वमेव मान्यतां दत्त्वा वित्तीयधोखाधड़ीं कार्यान्वितम्, २०१९ तमे वर्षे तया राजस्वं २१३.९८९ अरब युआन् इत्येव व्याप्तम्, यत् वर्तमानसञ्चालनआयस्य ५०.१४% भागं भवति, यत् १७३.२६७ अरब युआन् इत्यस्य फुल्लितव्ययस्य अनुरूपं भवति, तथा च ४०.७२२ अरब युआन् इत्यस्य महतीं लाभं प्राप्तवान् । अवधिः कृते कुललाभस्य 63.31% भागं स्वीकृत्य, 2020 तमे वर्षे फुल्लितराजस्वं 350.157 अरब युआन् आसीत्, यत् वर्तमानसञ्चालनआयस्य 78.54% भागं धारयति, यत् 298.868 अरब युआनस्य फुल्लितव्ययस्य अनुरूपं भवति, तथा च फुल्लितः लाभः आसीत् ५१.२८९ अरब युआन्, वर्तमानकालस्य कुललाभस्य ८६.८८% भागः अस्ति ।
2. एवरग्राण्डे रियल एस्टेट् इत्यस्य निगमबन्धकानां सार्वजनिकनिर्गमनं धोखाधड़ीपूर्णम् आसीत्
एवरग्राण्डे रियल एस्टेट् इत्यनेन २६ मे २०२० दिनाङ्के २० एवरग्राण्डे ०२ बाण्ड् जारीकृताः, यत्र ५ जून २०२० दिनाङ्के २० एवरग्राण्डे ०३ बाण्ड् जारीकृताः, २.५ अरब युआन् इत्यस्य निर्गमनपरिमाणेन सह; 23, 2020 दा 04 बाण्ड्, 4 अरब युआन निर्गमनपरिमाणेन, 2.1 अरब युआन निर्गमनपरिमाणेन, 21 एवरग्राण्डे 01 बन्धनानि 27 अप्रैल, 2021, जारीकृतानि; ८.२ अरब युआन् इत्यस्य निर्गमनपरिमाणेन सह ।
उपर्युक्तबाण्ड्-निर्गमनकाले एवरग्राण्डे रियल एस्टेट् इत्यनेन घोषितेषु निर्गमनदस्तावेजेषु २०१९ तथा २०२० तमस्य वर्षस्य वार्षिकप्रतिवेदनानां प्रासंगिकदत्तांशः मिथ्या अभिलेखैः सह उद्धृतः, येन धोखाधड़ीपूर्णनिर्गमनस्य सूचनं भवति
चीनप्रतिभूति नियामकआयोगस्य मतं यत् एवरग्राण्डे रियल एस्टेट् द्वारा प्रकटितेषु २०१९ तथा २०२० वार्षिकप्रतिवेदनेषु मिथ्या अभिलेखाः सन्ति, ये प्रतिभूतिकानूनस्य अनुच्छेदस्य ७८ उल्लङ्घनं कुर्वन्ति “सूचनाप्रकटीकरणदेनदारेन प्रकटिता सूचना सत्या, सटीका, सम्पूर्णा, संक्षिप्ता च... स्पष्टम्।” चीन एवरग्राण्डे समूहस्य तत्कालीनः उपाध्यक्षः निदेशकमण्डलस्य अध्यक्षः च क्षिया हैजुन् वस्तुतः एवरग्राण्डे रियल एस्टेट् इत्यस्य दैनिकसञ्चालनकार्याणां समन्वयं प्रबन्धनं च कृतवान् तथा च मिथ्यावित्तीयप्रतिवेदनानां निर्माणस्य आयोजनं व्यवस्थां च कृतवान् साधनानि विशेषतया भयंकरं परिस्थितयः च आसन् विशेषतया गम्भीराः आसन् ।
एवरग्राण्डे रियल एस्टेट् इत्यस्य निगमबन्धनस्य सार्वजनिकनिर्गमनेन धोखाधड़ीपूर्णनिर्गमनेन प्रतिभूतिकानूनस्य अनुच्छेदस्य १९, अनुच्छेदस्य १ उल्लङ्घनं कृतम्: “निर्गमकेन प्रस्तुताः प्रतिभूतिनिर्गमनानुप्रयोगदस्तावेजाः निवेशकानां कृते मूल्यनिर्णयानां निवेशनिर्णयानां च कृते आवश्यकसूचनाः पूर्णतया प्रकटयिष्यन्ति।”. सूचनायाः सामग्री सत्या, सटीका, पूर्णा च भविष्यति" प्रतिभूतिकानूनस्य अनुच्छेदस्य १८१ परिच्छेदे १ उल्लिखितं आचरणं भवति तदानीन्तनस्य निदेशकमण्डलस्य उपाध्यक्षः चीन एवरग्राण्डे समूहस्य अध्यक्षः च क्षिया हैजुन् वस्तुतः एवरग्राण्डे रियल एस्टेट् इत्यस्य दैनिकसञ्चालनकार्याणां समन्वयं प्रबन्धनं च कृतवान् तथा च मिथ्यावित्तीयप्रतिवेदनानां निर्माणस्य आयोजनं व्यवस्थां च कृतवान् साधनानि विशेषतया भयंकरं आसन् तथा च परिस्थितिः आसीत् विशेषतः गम्भीरः सः प्रत्यक्षतया उत्तरदायी प्रभारी व्यक्तिः आसीत् ।
पक्षानाम् अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च आधारेण चीनप्रतिभूतिनियामकआयोगः निर्णयं करोति यत् -
१ विधिः दण्डः;
2. एवरग्राण्डे रियल एस्टेट् इत्यस्य सार्वजनिकनिगमबाण्ड्-प्रकरणस्य धोखाधड़ी-निर्गमनं दृष्ट्वा प्रतिभूति-कानूनस्य अनुच्छेद-181-अनुसारं ज़िया-हाइजुन्-इत्यस्य एककोटि-युआन्-दण्डः कृतः
3. क्षिया हैजुन् इत्यनेन मिथ्यावित्तीयप्रतिवेदनानां निर्माणं व्यवस्थितं च इति तथ्यं दृष्ट्वा, साधनानि विशेषतया भयंकरं आसन्, तथा च प्रतिभूतिकानूनस्य अनुच्छेद 221 तथा 2015 प्रतिभूतिबाजारनिषेधविनियमानाम् (csrc) अनुसारं परिस्थितयः विशेषतया गम्भीराः आसन् आदेशः ११५) अनुच्छेद ३ इत्यस्य अनुच्छेदस्य १ अनुच्छेदस्य ५ अनुच्छेदस्य ३ च प्रावधानानाम् अनुसारं ज़िया हैजुन् प्रतिभूतिबाजारे आजीवनं प्रतिबन्धितः भविष्यति। निर्णयस्य घोषणायाः तिथ्याः आरभ्य, प्रतिबन्धकालस्य कालखण्डे, मूलसंस्थायां प्रतिभूतिव्यापारं निरन्तरं कर्तुं वा मूलसूचीकृतकम्पनीयाः अथवा असूचीकृतसार्वजनिककम्पन्योः निदेशकस्य, पर्यवेक्षकस्य, वरिष्ठप्रबन्धकस्य वा रूपेण कार्यं कर्तुं विहाय, भवान् अस्ति अपि च अन्यस्मिन् कस्मिन् अपि संस्थायां प्रतिभूतिषु संलग्नतां कर्तुं वा अन्यसूचीकृतकम्पनीनां अथवा असूचीकृतसार्वजनिककम्पनीनां निदेशकानां, पर्यवेक्षकाणां, वरिष्ठप्रबन्धकानां वा रूपेण कार्यं कर्तुं वा अनुमतिः नास्ति।