2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चेन डिंग
मीडिया-रिपोर्ट्-अनुसारं शिजियाझुआङ्ग-नगरस्य सिन्हुआ-मण्डलस्य अनेक-बीएण्डबी-स्थानेषु एकेन ऑनलाइन-ब्लॉगर्-इत्यनेन बहु-निष्कपट-कैमराणां आविष्कारः कृतः इति ब्लोगरः अवदत् यत्, विडियो-चित्रणं कुर्वन् सः गलियारे बी-एण्डबी-अभ्यासकारैः परितः आसीत् अस्मिन् विषये स्थानीयपुलिसः उपर्युक्ता स्थितिः प्रचलति इति निवेदितवती, संदिग्धः होटेलस्य लाभं गृहीत्वा अतिथिकक्षे गुप्तरूपेण ऑनलाइन-शॉपिङ्ग्-निरीक्षण-उपकरणं स्थापितवान्
अन्तिमेषु वर्षेषु होटेलेषु गुप्तरूपेण जनानां चलच्चित्रस्य घटनाः बहुधा भवन्ति । फलतः होटेले स्थातुं गुप्तकैमराणां निरीक्षणं कथं करणीयम् इति विषये बहवः जोखिमनिवारणलेखाः सामाजिकमञ्चेषु व्यापकरूपेण प्रसारिताः सन्ति । यदा उपभोक्तारः सेवाक्रयणार्थं होटेलेषु च स्थातुं धनं व्यययन्ति तदा तेषां सावधानता अपि आवश्यकी भवति यत् एषा घटना भावना, तर्कः, नियमः च आधारीकृत्य न भवितव्या मूल्यं यथापि भवतु, होटेलेन तत्र निवसतां अतिथिनां व्यक्तिगतसम्पत्त्याः सुरक्षा, व्यक्तिगतगोपनीयता च सुनिश्चिता कर्तव्या ।
आवाससेवाः, यत्र b&b, होटलानि च सन्ति, ते सामूहिकरूपेण मम देशे होटेल-उद्योगः इति उच्यन्ते, प्रबन्धनार्थं विशेष-उद्योगेषु च समाविष्टाः सन्ति "विशेषोद्योगानाम् सार्वजनिकसुरक्षाप्रबन्धनविनियमानाम्" आवश्यकतानुसारं आवश्यकसुरक्षानिवारणसुविधाः अवश्यं भवितव्याः, गुप्तसुरक्षाखतराणां निरीक्षणं सुधारणं च भवितुमर्हति अतः होटेलप्रबन्धकानां दायित्वं दायित्वं च अस्ति यत् तेषां होटेलानां, b&b-स्थानानां च कक्षेषु गुप्तकैमराणि न सन्ति इति सुनिश्चितं कुर्वन्तु । अतिथयः प्रवेशं कुर्वन्तः गुप्तकैमराणां स्थापना होटेलस्य उत्तरदायित्वपलायनस्य क्षमायाचनं न करोति ।
तकनीकीदृष्ट्या होटेल-उद्योगस्य प्रबन्धकाः सूचनाप्रौद्योगिक्याः माध्यमेन गुप्तकैमराणां आविष्कारं निरीक्षणं च कर्तुं शक्नुवन्ति, यत् वर्तमानकाले पूर्वमेव प्राप्तम् अस्ति अतः यदि होटेलेषु, b&b इत्यत्र च गुप्तरूपेण चलच्चित्रं गृहीतं भवति इति ज्ञायते तर्हि होटेल-हितधारकाणां कृते दण्डव्ययः वर्धनीया, येन अभ्यासकारिणः सर्वेषां अतिथिनां अधिकारानां हितानाञ्च सक्रियरूपेण प्रबन्धनं रक्षणं च कर्तुं बाध्यन्ते अतिथिकक्षेषु स्वच्छतायां किमपि असामान्यताः सन्ति वा इति द्रष्टुं गृहपालकाः इत्यादयः कर्मचारिणः कक्षविन्यासे विशेषतः विद्युत्प्रदायस्य समीपे विन्यासे ध्यानं दातुं प्रोत्साहनं अपि स्थापयितुं शक्नुवन्ति, येन गुप्तकैमराणां कृते स्थानं अधिकं समाप्तं भवति .