2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मम नेतृत्वे वयं अन्यदेशानां कार्याणि गृह्णीमः, तेषां कारखानानि गृह्णीमः, सहस्राणि व्यापाराणि, कोटि-कोटि-डॉलर्-धनं च पुनः good ol' united states -देशं प्रति आनयामः।
सितम्बर्-मासस्य २४ दिनाङ्के पूर्वसमये ब्लूमबर्ग्-अनुसारं पूर्व-अमेरिका-राष्ट्रपतिः रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः जॉर्जिया-देशस्य सवाना-नगरे आर्थिकभाषणं कृतवान्, यत्र दावान् कृतवान् यत् सः विदेशीयकम्पनीनां उत्पादेषु निवेशं कर्तुं आकर्षयितुं कर-प्रोत्साहनस्य, शुल्क-धमकीयाश्च उपयोगं करिष्यति इति अन्येषु देशेषु निर्माणकार्यं हृत्वा व्यापारः अमेरिकादेशं गतः ।
सः अवदत् यत् यदि सः नवम्बर् ५ दिनाङ्के निर्वाचने विजयं प्राप्नोति तर्हि विदेशीयकम्पनीनां अमेरिकादेशं गन्तुं प्रोत्साहयिष्यति तथा च संघीयभूमिषु विशेषनिर्माणक्षेत्राणि स्थापयितुं प्रतिज्ञां कृतवान्। एते प्रोत्साहनाः, न्यूनकरः, न्यूनविनियमाः च सन्ति, केवलं तान् कम्पनीभ्यः एव प्रदत्ताः भविष्यन्ति ये विनिर्माणं अमेरिकादेशं स्थानान्तरयन्ति, अमेरिकनकर्मचारिणः नियोजयन्ति च। ये कम्पनयः अमेरिकादेशे उत्पादनं न कुर्वन्ति तेषां उत्पादानाम् अमेरिकादेशं प्रति निर्यातयन्ते सति "अतिस्थूलशुल्कस्य" सामना करिष्यन्ति ।
"अहं इच्छामि यत् जर्मनकारकम्पनयः अमेरिकनकारकम्पनयः भवेयुः तथा च अहं इच्छामि यत् ते अत्र कारखानानि निर्मायन्तु इति ट्रम्पः अवदत् यत् मम आर्थिकयोजनायाः मूलं निर्माणस्य पुनरुत्थानम् अस्ति।
मतदातान् जितुम् उद्दिश्य योजना अनेकानां आव्हानानां सम्मुखीभवति
ट्रम्पस्य भाषणं एकसप्ताहस्य आयोजनस्य भागः आसीत् यस्मिन् मतदातानां समर्थनार्थं स्पर्धां कर्तुं प्रयत्नरूपेण युद्धक्षेत्रराज्येषु आर्थिकविचारानाम् आदानप्रदानं द्वयोः पक्षयोः अभ्यर्थिनः प्रवर्धयन्ति। यथा यथा सामान्यनिर्वाचनं समीपं गच्छति तथा तथा आर्थिकविषयाः निःसंदेहं द्वयोः दलयोः विवादस्य केन्द्रेषु अन्यतमाः भविष्यन्ति।
अमेरिकी-निर्माण-रोजगारस्य रक्षणाय, सृष्ट्यै च मैत्रीपूर्ण-प्रतिस्पर्धा-देशेषु उच्चशुल्कं आरोपयितुं ट्रम्पस्य मूल-आर्थिक-विषयः अभवत् । यदा ट्रम्पः तस्य मित्रराष्ट्रैः सह अमेरिकी-उद्योगस्य रक्षणार्थं व्यापार-बाधाः आवश्यकाः इति वदन्ति तदा बहवः अर्थशास्त्रज्ञाः वदन्ति यत् ट्रम्पस्य प्रस्तावाः महङ्गानि वर्धयिष्यन्ति इति।
अपि च ट्रम्पस्य योजनायाः अपि अनेकानि आव्हानानि सन्ति । प्रथमं सः काङ्ग्रेस-पक्षं स्वस्य कर-कटाहं पारयितुं प्रत्यभिज्ञातव्यः, यत् विशेषतः वर्तमान-राजनैतिक-वातावरणे सुलभं न भविष्यति | द्वितीयं, विदेशीयकम्पनयः स्वस्य जडं आपूर्तिशृङ्खलां त्यक्त्वा अमेरिकादेशं गन्तुं इच्छन्ति वा इति अपि अज्ञातम्। यद्यपि फोक्सवैगन, टोयोटा, हुण्डाई इत्यादीनां बहवः विदेशीयानां वाहननिर्मातृणां अमेरिकादेशे निर्माणसंस्थाः स्थापिताः सन्ति तथापि तेषां मुख्यालयः विदेशेषु एव अस्ति
ट्रम्पः अवदत् यत् सः अमेरिकादेशे स्थितानां निर्मातृणां कृते अनुसन्धानविकासव्ययस्य करविच्छेदं दास्यति तथा च प्रथमवर्षे एव भारीयन्त्राणां व्ययस्य लेखनं कर्तुं अनुमतिं दास्यति। सः पुनः अमेरिकादेशे उत्पादनिर्माणकम्पनीनां निगमकरदरं २१% तः १५% यावत् महत्त्वपूर्णतया न्यूनीकर्तुं प्रतिज्ञां कृतवान् ।
तदतिरिक्तं विदेशीयकम्पनीनां अमेरिकादेशं प्रति स्थानान्तरणार्थं प्रेरयितुं वैश्विकनिर्माणराजदूतं नियुक्तं कर्तुं ट्रम्पः प्रतिज्ञां कृतवान् । सः अपि अवदत् यत् सः अमेरिकादेशे स्थितानां निर्मातृणां कृते संघीयभूमौ न्यूनकरयुक्तानि, न्यूनविनियमनयुक्तानि विशेषक्षेत्राणि स्थापयिष्यति इति।
ट्रम्पस्य योजनायाः अन्तर्गतं विदेशीयकम्पनीभ्यः काः संघीयभूमिः उपलब्धा भविष्यति अथवा व्यवस्था कथं कार्यं करिष्यति इति अस्पष्टम्। यदि भूमिः संघीयहस्ते एव तिष्ठति, विदेशीयाः कम्पनयः च भूमिं कार्यं कुर्वन्ति तर्हि ताः कम्पनयः सैद्धान्तिकरूपेण अचलसम्पत्करं दातुं मुक्ताः भवन्ति ।