समाचारं

दुग्धं निषिद्धं न भवति, अतः विद्यालयः कथं "दुग्ध-उत्पीडकः" भवितुम् अर्हति ?

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दुग्धं पौष्टिकं पदार्थं अस्ति, अतः विद्यालयेषु तस्य प्रतिबन्धः किमर्थम् ?

दाफेङ्ग न्यूज इत्यस्य अनुसारं शाडोङ्ग-प्रान्तस्य युचेङ्ग-नगरस्य लोङ्ग्जे-प्रयोगशालाविद्यालये छात्राणां परिसरे दुग्धं आनेतुं प्रतिबन्धः कृतः । यदा छात्राः विद्यालयं प्रविशन्ति तदा विद्यालयस्य कर्मचारी बालकानां विद्यालयस्य पुटं एकैकं परीक्षिष्यन्ति यदा ते निरीक्षणं उत्तीर्णं कुर्वन्ति तदा एव पुनः तान् सङ्गृह्य विद्यालयद्वारे प्रवेशं कर्तुं शक्नुवन्ति।

(स्रोतः प्रातः समाचारः)

विद्यालयाः बालकान् स्वस्य दुग्धं किमर्थं न आनेतुं ददति ? विद्यालयस्य कर्मचारिणः अवदन् यत् प्राचार्यः अवदत् यत् मौसमः शीतलतरं शीतलं भवति, तेषां प्रयत्नः करणीयः यत् बालकाः शीतलवस्तूनि न पिबन्तु इति। विद्यालये दुग्धं तप्तं भवति यत् बालकाः विद्यालयं प्रति यत् दुग्धं आनयन्ति तत् कथं तापयितव्यम्? मातापिता अपि अवदत् यत् अस्मिन् क्षणे तापमानं बहु शीतं नास्ति, तथा च कर्मचारी अवदत् यत् सः अधिकं व्याख्यानं दातुं न शक्नोति।

दुग्धं निषिद्धं नास्ति, छात्राः दुग्धम् आनेतुं स्वतन्त्राः भवेयुः। विद्यालयस्य प्रतिबन्धः छात्राणां दुग्धपानस्य प्राधान्यं व्यक्तिगतविकल्पं च प्रत्यक्षतया प्रभावितं करोति । यदि भवान् वास्तवमेव न इच्छति यत् छात्राः स्वास्थ्यकारणात् शीतलदुग्धं पिबन्तु तर्हि छात्राणां दुग्धं आनयितुं प्रतिबन्धः न तु अनुशंसः भवेत् । यदि विद्यालयः कष्टात् न बिभेति तर्हि छात्रैः आनीतं दुग्धं तापयितुं अपि साहाय्यं कर्तुं शक्नोति एतेन यथार्थतया प्रतिबिम्बं भवति यत् सर्वं छात्राणां स्वास्थ्याय अस्ति। विद्यालयः छात्राणां स्वस्य दुग्धं आनेतुं निषेधं करोति, केवलं विद्यालयेन प्रदत्तं दुग्धं पिबितुं शक्नुवन्ति किं विद्यालयः "दुग्ध-अत्याचारी" न भवति?

छात्राणां स्वस्य दुग्धं आनयितुं निषेधार्थं विद्यालयः बालानाम् विद्यालयपुटं एकैकं परीक्षते, यत् अवैधत्वस्य शङ्का भवति

चीनगणराज्यस्य नागरिकसंहितायां अनुच्छेदः १०३२ अस्ति यत् प्राकृतिकव्यक्तिः गोपनीयतायाः अधिकारं प्राप्नोति । कोऽपि संस्था वा व्यक्तिः जासूसी, घुसपैठ, लीकेज, प्रकटीकरण इत्यादीनां माध्यमेन अन्येषां गोपनीयताधिकारस्य उल्लङ्घनं कर्तुं न शक्नोति। छात्राणां विद्यालयपुटं तेषां व्यक्तिगतनिजीस्थानस्य भवति छात्राणां दुग्धम् आनेतुं निषेधं कर्तुं विद्यालयः तेषां विद्यालयपुटस्य निरीक्षणं कर्तुं बाध्यते, यत् निःसंदेहं छात्राणां गोपनीयताधिकारस्य उल्लङ्घनं करोति।

एतादृशः व्यवहारः "चीनगणराज्यस्य आपराधिककानूनस्य" अनुच्छेदः २४५ इति नियमः अस्ति यत् यः कोऽपि अन्यस्य व्यक्तिस्य शरीरस्य वा निवासस्थानस्य वा अवैधरूपेण अन्वेषणं करोति, अथवा अन्यस्य व्यक्तिस्य निवासस्थाने अवैधरूपेण आक्रमणं करोति, तस्य दण्डः भवति वर्षत्रयाधिकं न भवति इति नियतकालीनकारावासः आपराधिकनिरोधः वा। यद्यपि अयं नियमः प्रत्यक्षतया शरीरस्य निवासस्थानस्य च अवैध अन्वेषणं लक्ष्यं करोति तथापि छात्राणां पृष्ठपुटं, तेषां व्यक्तिगतसामग्रीणां भण्डारणस्थानरूपेण, तथैव रक्षणं प्राप्नुयात्

विद्यालयेन छात्राणां विद्यालयपुटस्य बलात् निरीक्षणं न केवलं कानूनविनियमानाम् उल्लङ्घनं करोति, अपितु शिक्षायाः मूलभूतसिद्धान्तानां उल्लङ्घनं अपि करोति। शिक्षकाः छात्राणां व्यक्तिगतगौरवस्य गोपनीयताधिकारस्य च सम्मानं कुर्वन्तु, छात्रान् उचिततया कानूनीरूपेण च शिक्षितुं प्रबन्धयन्तु च।

शिक्षायाः सारः अस्ति यत् छात्राणां स्वस्थरूपेण वर्धनाय मार्गदर्शनं करणीयम्, स्वतन्त्रतया चिन्तनस्य क्षमतायाः संवर्धनं च करणीयम्। "स्वास्थ्यस्य" नामधेयेन यदा विद्यालयः छात्राणां विद्यालयस्य पुटं बलात् परीक्ष्य दुग्धं आनेतुं निषेधं करोति तदा एषः व्यवहारः न केवलं छात्राणां गोपनीयताधिकारस्य उल्लङ्घनं करोति, अपितु अदृश्यरूपेण अपि गलतं मूल्यं प्रसारयति - विद्यालयस्य अधिकारः अस्ति छात्राणां सर्वेषां व्यवहारानां बाधां कुर्वन्ति।

विद्यालयपुटे यत् दुग्धं भवति तत् सत्तायाः शिकारं न भवेत्, अपितु छात्राणां स्वतन्त्रपरिचयस्य प्रतीकं भवेत् । यदि छात्राः स्वतन्त्रतया दुग्धस्य कार्टूनं चिन्वितुं न शक्नुवन्ति तर्हि कथं विस्तृतक्षेत्रेषु स्वायत्तनिर्णयान् कर्तुं शिक्षितुं शक्नुवन्ति?