2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अहं मम कनिष्ठ-उच्चविद्यालयस्य जीवनं सर्वदा स्मरिष्यामि - वर्षत्रयं यावत्, अहं परिसरे सर्वदा उत्पीडितः आसम्, प्रतिदिनं च मृत्युतः अपि दुष्टतरं जीवनं जीवितवान्। प्रतिरात्रं, अहं भीतः आसम्, अहं निद्रां गन्तुं भीतः आसम् मम सुप्तस्य अन्ये जागरिष्यन्ति इति भीतः यदा समयः आगच्छति... एते मम उत्पीडनात्मकाः भ्रमाः न, अपितु मम व्यक्तिगताः अनुभवाः सन्ति..."
२०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के एकस्मिन् निश्चिते मञ्चे एकः पाठ्य-वीडियो स्थापितः यः कनिष्ठ-उच्चविद्यालये प्रायः परिसरे वर्षत्रयं यावत् उत्पीडितः आसीत् सः बहुभिः रूममेटैः ताडितः अपि अभवत् परीक्षायाः समये रात्रौ एवम् कुर्वन्तु।
नेटिजनभ्यः प्रतिवेदनं प्राप्त्वा बाओशान-अन्तर्जालपुलिसः तत्क्षणमेव समीक्षायै चाङ्गनिङ्ग-काउण्टी-जनसुरक्षा-ब्यूरो-इत्यस्मै स्थितिं ज्ञापयति स्म, अन्वेषणस्य अनन्तरं सत्यापितं यत्, विडियो-प्रकाशकः वू, प्रशंसकान् आकर्षयितुं, यातायात-प्राप्त्यै च उपर्युक्तां सामग्रीं कल्पितवान् , तथा च ऑनलाइन प्रकाशयितुं एकं भिडियो निर्मितवान् , तत्सहकालं अधिकं ध्यानं प्राप्तुं सः स्वमित्रान् अपि तस्य कृते पसन्दं, अग्रे प्रेषयितुं, टिप्पणीं कर्तुं च पृष्टवान् ।
सम्प्रति वु इति विडियोपोस्टरं जनसुरक्षाअङ्गैः कानूनानुसारं प्रशासनिकदण्डः दत्तः अस्ति ।
अन्तर्जालपुलिसस्य स्मरणम्
अन्तर्जालः कानूनात् बहिः स्थानं नास्ति यत् कस्यचित् अन्तर्जालस्य उपयोगेन मिथ्यासूचनाः कल्पयितुं, प्रसारयितुं, प्रसारयितुं वा अनुमतिः नास्ति।