2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज रिपोर्टर लियू किन
२१ सितम्बर् दिनाङ्के अपराह्णे प्रायः १:१५ वादने गांसुप्रान्तस्य किङ्ग्यांग्-नगरस्य हेशुई-मण्डलस्य हेजियापान्-नगरे सार्धद्विवर्षीयः बालिका गृहं त्यक्त्वा पञ्चदिनानि यावत् लापता अस्ति २५ दिनाङ्के प्रातःकाले बालिकायाः परिवारः जिमु न्यूज (रिपोर्ट ईमेल: [email protected]) इत्यस्मै अवदत् यत् तेषां पौत्री केवलं पञ्चनिमेषान् यावत् गृहात् दूरम् आसीत् ते तां अन्वेष्टुं बहिः गतवन्तः ततः पूर्वं अन्तर्धानं कृतवन्तः द्वौ दिवसौ स्वगृहस्य समीपे नदीं अन्वेष्य लेशं न प्राप्नुवन् ।
लापता बालिका tiantian
लियू महोदयः जिमु न्यूज इत्यस्मै अवदत् यत् सः हेजियापन-नगरस्य ज़ियान्टोउ-ग्रामे झाओवा-समूहे निवसति तस्य पौत्री तिआन्टियन् केवलं सार्धद्वयवर्षीयः अस्ति, तस्याः मातापितरौ च दीर्घकालं यावत् विदेशे कार्यं कुर्वन्तौ स्तः। २१ दिनाङ्के अपराह्णे सः बालस्य पितामह्याः सह गृहे आसीत्, तस्य पौत्री एकः एव गृहात् बहिः गता । लियूमहोदयस्य गृहस्य निगरानीयतायां ज्ञातं यत् तिआन्टियनः २१ दिनाङ्के प्रायः १:१५ वादने गृहात् बहिः गता । "पञ्चनिमेषेभ्यः न्यूनेन समये वयं तां अन्वेष्टुं बहिः गतवन्तः, परन्तु तस्याः कोऽपि चिह्नः नासीत्।" past few days.स्थानीयपुलिसः अपि तस्याः अन्वेषणार्थं मानवरहितविमानानाम् उपयोगं कृतवान्।
"नदीं प्राप्तुं अद्यापि चढावः अस्ति। सा केवलं सार्धद्वयवर्षीयः अस्ति। सा पञ्चनिमेषेषु नदीं प्राप्तुं न शक्नोति।" तस्य कृते अद्यत्वे सः प्रतिदिनं अतीव विलम्बेन गृहं प्रति आगच्छति।
ज्ञायते यत् लापता बालिका तिआन्टिअन् ९० सेन्टिमीटर् ऊर्ध्वता अस्ति सा हल्के नीलवर्णीयः लघुबाजूः, धूसरवर्णीयः प्यान्ट् च धारयति स्म, यदा सा लापता अभवत् तदा तस्याः केशाः लघुः आसीत् ।
२५ दिनाङ्के प्रातःकाले ज़ियान्टौ ग्रामे एकः ग्रामकार्यकर्ता जिमु न्यूज इत्यस्मै अवदत् यत् तिआन्टियनस्य सम्पर्कः त्यक्तः ततः परं तस्याः परिवारः तत्क्षणमेव ग्रामस्य कार्यकर्तारेण सह सम्पर्कं कृतवान् अन्तिमेषु दिनेषु ग्रामस्य कार्यकर्तारः, स्थानीयः उद्धारदलः, पुलिस स्टेशनतः पुलिसैः सह सम्पर्कं कृतवन्तः तां अन्वेष्टुं साहाय्यं कुर्वन्, परन्तु बालकः अद्यापि न लब्धः।
हेजियापान-नगरस्य सर्वकारस्य कर्मचारिणः अपि अवदन् यत् बालिकायाः सम्पर्कः त्यक्त्वा प्रासंगिकाः कर्मचारीः बालिकायाः गृहं गतवन्तः, परन्तु बालकः अद्यापि न प्राप्तः।