2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युआन्मिङ्ग्युआन्-विरासत-उद्याने जिन्निया-वृक्षाः पूर्णतया प्रफुल्लिताः सन्ति, येन बहवः नागरिकाः आगत्य पुष्पाणां आनन्दं लब्धुं आकर्षयन्ति । घटनास्थले संवाददातारः दृष्टवन्तः यत् काले काले पर्यटकाः छायाचित्रं ग्रहीतुं प्रत्यक्षतया पुष्पेषु गच्छन्ति स्म, पुष्पेषु मार्गेषु अपि पदानि स्थापयन्ति स्म, येन पुष्पशाखाः खण्डिताः भवन्ति स्म आगामिवर्षे रोपणकाले अधिकमार्गान् त्यक्तुं विचारयिष्यन्ति इति कर्मचारीः अवदन्।
ज़ाओयुआन्-द्वारात् युआन्मिङ्ग्युआन्-उद्यानं प्रविश्य उत्तरदिशि प्रायः २०० मीटर्-दूरे गत्वा मार्गस्य पार्श्वे जिन्निया-समुद्रस्य प्रचण्डं समुद्रं द्रक्ष्यति प्रायः १०० मीटर् दीर्घे पुष्पसमुद्रे पुष्पसमुद्रे चत्वारिंशत् पञ्चाशत् पर्यटकाः समूहेषु छायाचित्रं गृह्णन्ति । मार्गस्य पार्श्वे "हरिततां रक्षन्तु, सौन्दर्यं च योजयन्तु" इति चिह्नं स्पष्टतया दृश्यते sign "यदि सर्वे गच्छन्ति तर्हि अहमपि गन्तुं शक्नोमि" इति वदन् अहं पूर्वपर्यटकैः यस्मिन् मार्गे २० से.मी. एतेषु मार्गेषु बहवः पुष्पशाखाः खण्डखण्डाः पतिताः, तेषां पल्लवः विकीर्णाः, पुष्पशाखाः च पादाभ्यां पदाति, अकालं शुष्काः च अभवन् ।
प्रायः १० निमेषेभ्यः अनन्तरं पर्यटकानाम् अनुसरणं कर्तुं उद्यानसुरक्षा आगता । "बहिः आगत्य पश्यामः, सुन्दराः जनाः पुष्पाणि च ततोऽपि सुन्दराः सन्ति discovered that these paths, which are about 20 centimeters wide, are इदं उद्यानप्रबन्धनेन न स्थापितं, अतः सः शीघ्रमेव छायाचित्रग्रहणं त्यक्त्वा बहिः गतः। "केवलं विस्तृताः कच्चामार्गाः पर्यटकानां कृते आरक्षिताः सन्ति।" "उद्यानं तुल्यकालिकरूपेण विशालं अस्ति, अतः वयं केवलं तदा एव तान् निवारयितुं शक्नुमः यदा वयम् अत्र गस्तं कुर्मः। पश्यन् स्थातुं कठिनम् अस्ति" इति सः अवदत्।
"जिन्निया अपि जिनिया इति उच्यते, पुष्पकालः अक्टोबर्-मासस्य मध्यभागपर्यन्तं स्थास्यति इति अपेक्षा अस्ति ।" आगामिवर्षस्य पुष्पाणि वर्धन्ते। तदतिरिक्तं आगामिवर्षे पुनः रोपणकाले अधिकान् मार्गान् त्यक्तुं विचारयिष्यामः इति अपि कर्मचारिणः अवदन्।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : हुआङ्ग पिन्चाओ
प्रक्रिया सम्पादक: u028