समाचारं

संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सत्रे ज़ेलेन्स्की रूसदेशं दोषयति, रूसदेशः पश्चिमं दोषयति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः युक्रेनविषये उच्चस्तरीयसमागमं करोति
२४ तमे स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे सत्रस्य सामान्यविमर्शस्य समये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः युक्रेनविषये उच्चस्तरीयसमागमं कृतवती समागमे संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् पुनः एकवारं रूस-युक्रेन-सङ्घर्षस्य तत्कालं समाप्तिम् आह्वयति स्म, सङ्घर्षकाले परमाणुसुविधानां सुरक्षां सुनिश्चित्य सर्वेभ्यः पक्षेभ्यः उत्तरदायीकार्याणि कर्तुं आग्रहं कृतवान् च।
01:13
गुटेरेस् स्वभाषणे दर्शितवान् यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य ११,००० तः अधिकाः नागरिकाः मृताः, प्रायः एककोटिजनाः स्वगृहेभ्यः पलायिताः च संयुक्तराष्ट्रसङ्घः नागरिकानां, नागरिकसुविधानां च विरुद्धं सर्वेषां आक्रमणानां घोरं निन्दां करोति, एतेषां आक्रमणानां तत्क्षणमेव स्थगितव्यम् ।
गुटेरेस् इत्यनेन उक्तं यत् परमाणुविद्युत्संस्थानानां परितः प्रज्वलनात्मकाः टिप्पण्याः, घटनाः च अद्यतनकाले पुनः उद्भूताः, तथा च सः सर्वेभ्यः पक्षेभ्यः आग्रहं कृतवान् यत् ते परमाणुसुरक्षां सुरक्षां च सुनिश्चित्य स्थितिः अधिकं वर्धयितुं परिहाराय उत्तरदायीकार्याणि कुर्वन्तु। गुटेरेस् रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः यथाशीघ्रं समाप्तः भवेत्, शान्तिं च अन्वेष्टव्यः इति बोधितवान् ।
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् : एतत् दुःखदं युद्धं यथा यथा दीर्घकालं यावत् स्थास्यति तथा तथा वर्धनस्य प्रसारस्य च जोखिमः अधिकः भवति। एतेन न केवलं क्षेत्रं प्रभावितं भविष्यति अपितु वैश्विकतनावः विभाजनं च अधिकं गभीरं भविष्यति।
समागमे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन रूसदेशे युक्रेनदेशस्य नागरिकानां विरुद्धं ऊर्जासंरचनानां विरुद्धं "अन्तर्राष्ट्रीयअपराधाः" इति आरोपः कृतः।
संयुक्तराष्ट्रसङ्घस्य रूसस्य स्थायीप्रतिनिधिना नेबेन्जिया इत्यनेन उक्तं यत् पाश्चात्त्यदेशैः सुरक्षापरिषदः प्रहसनरूपेण परिणता, पाश्चात्यदेशैः च आरोपः कृतः यत् ते रूसस्य दुर्बलीकरणाय युक्रेनस्य उपयोगस्य उद्देश्यं कृत्वा युक्रेनदेशाय बहूनां शस्त्राणि प्रदत्तवन्तः।
स्रोतः : cctv news client
प्रतिवेदन/प्रतिक्रिया