समाचारं

महती रात्रि! शङ्घाई तथा शेन्झेन् स्टॉक एक्सचेंज द्वारा विमोचित

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन प्रतिभूति जर्नल |.लेखक हुआंग लिंगलिंग हुआंग यिलिंग

ए-शेयर्स् इत्यत्र सुसमाचारस्य अपरः तरङ्गः अस्ति!

२४ सितम्बर् दिनाङ्कस्य सायं चीनप्रतिभूतिनियामकआयोगेन "सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यसुधारस्य गहनीकरणस्य विषये रायाः" जारीकृताः तदनन्तरं शङ्घाई तथा शेन्झेन् स्टॉक एक्सचेंजेषु सूचीकृतकम्पनीनां प्रमुखसंपत्तिपुनर्गठनानां कृते नवसंशोधिताः समीक्षानियमाः जारीकृताः (अतः नियमाः इति उच्यन्ते) तथा च जनसामान्यतः मतं याचितवन्तः प्रतिक्रियायाः अन्तिमतिथिः ९ अक्टोबर् अस्ति

सरलीकृतसमीक्षाप्रक्रियाणां प्रयोज्यपरिस्थितीनां स्पष्टीकरणं कृत्वा, सरलीकृतसमीक्षाप्रक्रियाणां नकारात्मकसूचीं निर्धारयित्वा, सरलसमीक्षाप्रक्रियाणां कृते प्रासंगिकतन्त्राणि च निर्धारयित्वा, नियमाः पुनर्गठनसमीक्षाप्रक्रियाणां अधिकं अनुकूलनं कुर्वन्ति, पुनर्गठनसमीक्षायाः दक्षतायां सुधारं कुर्वन्ति, सक्रियीकरणं च कुर्वन्ति m&a and reorganization market इति विपण्यम्।

संशोधितनियमाभिः समीक्षाप्रक्रिया सुव्यवस्थिता भविष्यति, समीक्षापञ्जीकरणसमयः च लघुः भविष्यति इति मार्केट् प्रतिभागिनः अवदन्। विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च मुख्यमार्गाः वास्तविक-अर्थव्यवस्थायाः अधिकं सेवां कुर्वन्ति, गुणवत्तां कार्यक्षमतां च सुधारयन्ति, विपण्यजीवनशक्तिं निरन्तरं वर्धयन्ति, सूचीबद्धकम्पनीनां गुणवत्तां च सुधारयन्ति

चतुर्विध अनुकूलननियमाः

"मताः" प्रस्तावन्ति: पुनर्गठनार्थं सरलीकृतसमीक्षाप्रक्रियाम् स्थापयन्तु, तथा च मानकीकृतसञ्चालनयुक्तानां उच्चगुणवत्तायुक्तानां कम्पनीनां कृते सम्पत्तिं क्रयणार्थं भागं निर्गन्तुं, 10 अरब युआनतः अधिकं विपण्यमूल्यं, तथा च ए इत्यस्य सूचनाप्रकटीकरणगुणवत्तामूल्यांकनं 2 वारं यावत् क्रमशः वर्षाणि (यत् प्रमुखसम्पत्त्याः गठनं न करोति) सूचीकृतकम्पनीनां मध्ये, समीक्षाप्रक्रियायाः सुव्यवस्थितीकरणं, समीक्षापञ्जीकरणसमयं च लघुकरणम्।

उपर्युक्तानि आवश्यकतानि कार्यान्वितुं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंज-नियमेषु निम्नलिखितरूपेण संशोधनं कृतम् अस्ति ।