समाचारं

एकस्मिन् सिलोमध्ये अन्तरमहाद्वीपीयक्षेपणास्त्रं विस्फोटितम्? क्रेमलिन् - रक्षामन्त्रालयं पृच्छन्तु

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​२३ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं क्रेमलिन-प्रवक्ता पेस्कोव्-इत्यनेन २३ दिनाङ्के उक्तं यत् रूसी-आरएस-२८ "सारमाट्"-इत्यस्य अन्तरमहाद्वीपीय-बैलिस्टिक-मिसाइल-परीक्षण-प्रक्षेपणस्य अफवाह-विफलतायाः विषये तस्य कोऽपि प्रासंगिकः सूचना नास्ति

समाचारानुसारं पेस्कोवः अवदत् यत् एषः विषयः यस्य उत्तरदायित्वं रूसस्य रक्षामन्त्रालयः अस्ति।

परन्तु रूसस्य रक्षामन्त्रालयेन अद्यापि संवाददातृणां टिप्पण्यार्थं कृतस्य अनुरोधस्य प्रतिक्रिया न दत्ता।

जर्मन न्यूज टीवी चैनलस्य जालपुटे पूर्वं प्रकाशितस्य प्रतिवेदनस्य अनुसारं उपग्रहचित्रेषु ज्ञातं यत् आरएस-२८ "सरमाट्" इति अन्तरमहाद्वीपीयं बैलिस्टिकं क्षेपणास्त्रं, यत् प्रायः विशेषज्ञैः "विश्वविनाशकं क्षेपणास्त्रम्" इति उच्यते, तत् प्रक्षेपणसाइलोमध्ये विस्फोटितम् पाश्चात्त्यविशेषज्ञाः अवदन् यत् यदि दुर्घटना भवति तर्हि सैन्यपराजयस्य सदृशं भविष्यति ।

उपग्रहचित्रेभ्यः यथा दृश्यते तथा रूसस्य प्लेसेत्स्क-विश्वक्षेत्रस्य प्रक्षेपण-साइलो पूर्णतया नष्टः भूत्वा विशालः गड्ढाः निर्मितः इति अपि प्रतिवेदने उक्तम् जर्मनीदेशस्य "ले मोण्डे" इति पत्रिकायाः ​​कथनमस्ति यत् विकासप्रक्रियायाः कालखण्डे "सार्माट्" इति अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रं न्यूनातिन्यूनं चतुर्थवारं विफलं जातम् ।

प्रतिवेदने उक्तं यत् "सारमाट्" क्षेपणास्त्रेण २०२२ तमस्य वर्षस्य एप्रिल-मासस्य २० दिनाङ्के अद्यावधि एकमात्रं सफलं उड्डयनपरीक्षणं कृतम् । एकदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन उक्तं यत् एतत् "यथार्थतः अद्वितीयं शस्त्रम्" अस्ति । सः अवदत् यत् "सरमाट्" क्षेपणास्त्रस्य भारः २०० टनतः अधिकः अस्ति, तस्य व्याप्तिः १८,००० किलोमीटर् यावत् भवति, अतः एतत् "अप्रतिमम्" अस्ति । अस्य परमाणुशिरः शत्रुक्षेपणास्त्ररक्षातन्त्रेषु प्रवेशं कर्तुं शक्नोति । एतत् क्षेपणास्त्रं १० तः १२ यावत् परमाणुशिरः वहितुं शक्नोति इति विशेषज्ञाः अनुमानयन्ति ।