जलवायुपरिवर्तनेन बालानाम् स्वास्थ्यं प्रभावितं भवति वा ? गेट्स् फाउण्डेशनस्य मुख्यकार्यकारी सुस्मैन् इत्यनेन एतत् उक्तम्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्राजीलस्य राष्ट्रपतिः लूला बिल् एण्ड् मेलिण्डा गेट्स् फाउण्डेशनस्य सह-अध्यक्षस्य बिल् गेट्स् इत्यस्मात् १७ रङ्गस्य ट्राफीं प्राप्तवान् । एतत् २०२४ तमे वर्षे गेट्स् फाउण्डेशनेन आयोजितस्य गोलकीपरसम्मेलनस्य पराकाष्ठा आसीत्, "प्रगतेः रहस्याः" इति लूला २०२४ तमे वर्षे वैश्विकगोलकीपरपुरस्कारं प्राप्तवान् ।
गेट्स् फाउण्डेशनस्य मुख्यकार्यकारी मार्क सुज्मैन् सम्मेलने अवदत् यत्, “गोलकीपर्स्-कार्यक्रमः वैश्विकपरिवर्तनकर्तारः एकत्र आनयति ये परस्परं प्रेरयितुं प्रेरयन्ति च यत् ते निरन्तरं प्रगतिम् अकुर्वन् | विश्वस्य लक्षं बालकाः ये समृद्ध्यर्थं आवश्यकं पोषणं न प्राप्नुवन्ति यद्यपि जलवायुपरिवर्तनेन एतस्य आव्हानस्य समाधानं अधिकं कठिनं भवति तथापि विद्यमानानाम् साधनानां स्केल अप कृत्वा समीचीनसम्पदां निवेशं कृत्वा प्रगतिः सम्भवति यथा आशाजनकं शोधं समर्थनं च येषां अद्य वयं सम्मानं कुर्मः, वयं सर्वे बालकाः स्वस्य पूर्णक्षमताम् अवाप्नुवन्तु, उष्णतां गच्छन्तं जगत् प्रति लचीलापनं च निर्मातुं शक्नुमः इति सुनिश्चितं कर्तुं शक्नुमः।
ब्राजीलदेशे ३० वर्षेषु कोटिकोटिजनानाम् दरिद्रतायाः बहिः उत्थापनं
गेट्स् फाउण्डेशनः लूला इत्यस्य प्रथमकार्यकाले बोलसा फैमिलिया कार्यक्रमस्य आरम्भस्य श्रेयः ददाति, यत् ३० वर्षेषु कोटिकोटिजनानाम् दरिद्रतायाः बहिः उत्थापयितुं साहाय्यं कृतवान् तथा च ब्राजीलस्य राष्ट्रियस्तन्टिंग्-दरं ३७ % तः ७% यावत् न्यूनीकृत्य उत्थापितवान् लुला ब्राजीलस्य जी-२०-राष्ट्रपतित्वस्य हस्ताक्षर-उपक्रमरूपेण क्षुधा-दरिद्रता-विषये वैश्विक-गठबन्धनस्य वकालतया अस्याः योजनायाः निर्माणं कृतवान् । खाद्यसुरक्षासुधारार्थं, स्वास्थ्ये सुधारं कर्तुं, दरिद्रतां न्यूनीकर्तुं, स्केल-स्तरस्य समानतायाः प्रवर्धनार्थं च अनेकानि सिद्धानि, सिद्धानि रणनीत्यानि उपक्रमे उपयुज्यन्ते ।
सार्वजनिकसूचनाः दर्शयन्ति यत् ७८ वर्षीयः लूला २०२३ तमे वर्षे तृतीयवारं ब्राजीलस्य राष्ट्रपतिः निर्वाचितः भविष्यति। राष्ट्रपतिपदस्य प्रथमकार्यकाले सः ब्राजीलस्य इतिहासस्य बृहत्तमः क्षुधाविरोधी कार्यक्रमः बोलसा फैमिलिया इति कार्यक्रमस्य आरम्भं कृतवान् । वर्षेषु ब्राजीलदेशस्य दरिद्रतां जीवितुं संघर्षं कुर्वन्तः बहवः परिवाराः अस्य कार्यक्रमस्य लाभः अभवत् ।
लूला इत्यस्य अतिरिक्तं सम्मेलने १० गोलरक्षकाणां प्रशंसा अपि कृता, येषु अन्तर्राष्ट्रीयहैजासंशोधनकेन्द्रस्य बाङ्गलादेशशाखायाः कार्यकारीनिदेशकः डॉ. तहमीद अहमदः इत्यादयः सन्ति
वैश्विककार्याणां आह्वानम्
विश्वस्वास्थ्यसङ्गठनस्य २०२३ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अनुमानं भवति यत् विश्वे १४८ मिलियनं बालकाः स्तब्धतां प्राप्नुवन्ति, येन तेषां पूर्णशारीरिकमानसिकक्षमता न प्राप्यते . एते तीव्रदीर्घकालीनकुपोषणस्य गम्भीरतमाः अभिव्यक्तयः सन्ति, अपरिवर्तनीयाः च सन्ति ।
अस्मिन् वर्षे गोलकीपरसम्मेलनात् एकसप्ताहपूर्वं गेट्स् फाउण्डेशनेन अष्टमः वार्षिकः गोलकीपर्स् प्रतिवेदनः प्रकाशितः यत्, “in the face of global warming, better nutrition is urgent” इति प्रतिवेदने उक्तं यत् तत्कालं वैश्विककार्याणि विना जलवायुपरिवर्तनेन २०२४ तः २०५० पर्यन्तं अन्ये ४ कोटिबालानां स्तब्धता, २८ मिलियनबालानां अपव्ययः च भविष्यति।
प्रतिवेदने स्वास्थ्यव्ययस्य वैश्विकपुनर्प्रतिबद्धतायाः आह्वानं कृतम् अस्ति, यत्र गावी, एड्स, क्षयरोग-मलेरिया-विरुद्धं युद्धाय वैश्विककोषः, बालपोषणकोषः च योगदानं भवति यूनिसेफस्य बालपोषणविकासविभागस्य निदेशकः डॉ. विक्टर् अगुआयो प्रतिवेदने लिखितवान् यत् "बालपोषणकोषः क्रीडापरिवर्तनकारी उपक्रमः भवितुम् अर्हति। अस्मिन् बालकुपोषणस्य चुनौतीनां निवारणस्य क्षमता अस्ति। संकटस्य, परोपकारीकार्यस्य परिवर्तनस्य च क्षमता अस्ति मातृशिशुपोषणे” इति ।
(अयं लेखः china business news इत्यस्मात् आगतः)