2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] रायटर्-पत्रिकायाः २३ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अद्यैव सोमालिया-देशस्य सैन्यक्षमतां वर्धयितुं इजिप्ट्-देशः सोमालिया-देशं प्रति शस्त्राणां उपकरणानां च समूहं परिवहनं कृतवान् एतत् कदमः जनवरीमासे सोमालिलैण्ड्-इथियोपिया-देशयोः मध्ये कृतेन सम्झौतेन सह सम्बद्धः भवितुम् अर्हति, यत् इथियोपिया-देशेन सोमालिलैण्ड्-देशस्य "स्वतन्त्रतायाः" मान्यतायाः विनिमयरूपेण भूमिं पट्टे दत्तवती, एतेन सोमालिया-मिस्रयोः मध्ये असन्तुष्टिः उत्पन्ना, क्षेत्रे च तनावः निरन्तरं जातः
मिस्रस्य विदेशमन्त्रालयेन २३ दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् "सोमालियादेशस्य राजधानी मोगादिशुनगरे सोमालियासेनायाः क्षमतां वर्धयितुं मिस्रदेशस्य सैन्यसाहाय्यस्य एकः समूहः आगतः। एतत् मालवाहनं पुनः सिद्धयति यत् मिस्रदेशः समर्थनं करोति सोमालीजनानाम् लक्ष्यं प्राप्तुं राष्ट्रियक्षमतानां विकासे सोमालिया।" सुरक्षा, स्थिरता, विकासः च इति अपेक्षाः।”
सोमालिया-देशस्य रक्षामन्त्री अब्दुलकादर-मोहम्मद-नूर्-इत्यनेन सामाजिक-माध्यमेषु माल-अवरोहणस्य एकस्य जहाजस्य छायाचित्रं स्थापितं यत्, "सोमालिया-देशस्य अन्येभ्यः आदेशं गृहीत्वा अन्येभ्यः कस्य सम्पर्कः कर्तव्यः इति पुष्टिः प्रतीक्षमाणः दिवसाः समाप्ताः। आम्। वयं अस्माकं रुचिं जानीमः तथा च वयं मित्रराष्ट्राणां शत्रुणां च मध्ये चयनं करिष्यामः” इति ।
एकः राजनयिकः रायटर् इत्यस्मै अवदत् यत् मिस्रदेशस्य युद्धपोताः २२ दिनाङ्के सोमाली-अन्तस्थानके मालस्य अवरोहणं आरब्धवन्तः । सोमाली-बन्दरगाह-कर्मचारिणौ सैन्य-अधिकारिणौ च प्रकटितवन्तौ यत् सोमाली-सुरक्षाबलैः २२-२३ दिनाङ्केषु टर्मिनल्-स्थानकं तस्य परितः मार्गाणि च अवरुद्धानि, तथा च एकः काफिलः सोमाली-रक्षा-मन्त्रालयस्य सुविधां समीपस्थं सैन्य-अड्डं च प्रति परिवहनं कृतवान्
मासस्य अन्तः सोमालियादेशं प्रति मिस्रदेशस्य द्वितीयं शस्त्रं प्रेषणं भवति । अगस्तमासे इजिप्ट्-देशेन सोमालिया-देशेन सह सैन्यसहकार्य-प्रोटोकॉल-पत्रे हस्ताक्षरं कृत्वा सोमालिया-देशे नूतन-शान्ति-रक्षण-मिशनेषु भागं ग्रहीतुं सैनिकाः प्रेषयितुं इच्छा प्रकटिता मिस्रदेशस्य राष्ट्रपतिः सिसी तस्मिन् समये अवदत् यत् सोमालियादेशः मिस्रदेशे "मित्रभ्रातृणां गणनां" कर्तुं शक्नोति इति । अनेकाः राजनयिकाः सोमाली-सरकारी-अधिकारिणः च अवदन् यत् इजिप्ट्-देशः सोमालिया-देशाय ४० वर्षाणाम् अधिककालेषु प्रथमवारं सैन्यसहायतां अगस्तमासस्य २७ दिनाङ्के प्रदत्तवान् ।
एतत् कदमः मिस्र-सोमालिया-इथियोपिया-देशयोः विवादेन सह सम्बद्धः भवितुम् अर्हति । अस्मिन् वर्षे जनवरीमासे सोमालिलैण्ड्-प्रदेशः इथियोपिया-देशेन सह बन्दरगाहस्य निर्माणार्थं भूमिं पट्टे दातुं सम्झौतां कृतवान्, तस्य विनिमयरूपेण इथियोपिया-देशेन सोमालिलैण्ड्-देशस्य स्वातन्त्र्यदावानां मान्यतायाः विनिमयः अभवत् सोमालिलैण्ड् सोमालियादेशस्य संघीयसदस्यराज्यम् अस्ति यत् १९९१ तमे वर्षे स्वातन्त्र्यस्य घोषणां कृतवान् परन्तु कस्यापि देशेन मान्यतां न प्राप्तम् ।
सम्झौतेन इथियोपियादेशः बर्बेरा-बन्दरस्य, एडेन्-खातेः परितः भूमिः च ५० वर्षाणां पट्टे प्राप्स्यति, यस्य उपयोगः सैन्य-व्यापारिक-प्रयोजनेषु कर्तुं शक्यते प्रतिफलस्वरूपं सोमालिलैण्ड् इथियोपिया-विमानसेवायां भागं प्राप्स्यति, इथियोपिया च सोमालिलैण्ड्-देशस्य "स्वतन्त्रतां" मान्यतां दातुं विचारयिष्यति ।
१९९३ तमे वर्षे इरिट्रियादेशस्य स्वातन्त्र्यं प्राप्तस्य अनन्तरं इथियोपियादेशः समुद्रस्य सर्वान् प्रवेशं त्यक्त्वा समुद्रीयव्यापारार्थं जिबूतीदेशस्य उपरि बहुधा अवलम्बितवान् । अन्तिमेषु वर्षेषु इथियोपियादेशेन अधिकानि समुद्रबन्दरगाहानि प्राप्तुं प्रयत्नाः वर्धिताः सन्ति इथियोपियादेशस्य प्रधानमन्त्री अहमदः गतवर्षस्य अक्टोबर्मासे एकं वक्तव्यं प्रकाशितवान् यत् इथियोपियादेशस्य कृते बन्दरगाहानां प्राप्तिः "अस्तित्वस्य" विषयः अस्ति।
अहमदस्य वक्तव्येन समीपस्थेषु देशेषु चिन्ता उत्पन्ना यत् इरिट्रियादेशेन उक्तं यत् "लालसागरसम्बद्धाः केचन टिप्पण्याः अतिदूरं गतवन्तः" तथा च जिबूतीदेशेन स्वसैनिकानाम् उल्लङ्घनं न कर्तव्यम् इति अपि बोधितम्। तस्य प्रतिक्रियारूपेण इथियोपियादेशः शीघ्रमेव स्पष्टीकरोति यत् तस्य कस्यापि देशस्य आक्रमणस्य अभिप्रायः नास्ति । परन्तु तस्मिन् समये सोमाली-सर्वकारेण प्रतिक्रिया न दत्ता इति ज्ञातव्यम् ।
इथियोपियादेशेन सोमालिलैण्ड्-देशेन सह सम्झौते हस्ताक्षरं कृत्वा सोमाली-सर्वकारः असन्तुष्टः अस्ति यत् एतत् सोमाली-सार्वभौमत्वस्य उल्लङ्घनं करोति इति। सोमालियादेशेन उक्तं यत् यावत् इथियोपिया-सर्वकारः एतत् सौदान् न नष्टं तावत् सर्वेषां इथियोपिया-सैनिकानाम् वर्षस्य अन्ते यावत् गन्तुं आवश्यकता भविष्यति।
अलजजीरा इत्यनेन उक्तं यत् इथियोपियादेशेन सोमालियादेशे आफ्रिकासङ्घस्य संक्रमणमिशनस्य (एटीएमआईएस) शान्तिरक्षणकार्यक्रमस्य भागरूपेण सोमालियादेशे न्यूनातिन्यूनं ३००० सैनिकाः स्थापिताः।
मिस्र-सर्वकारेण अपि इथियोपिया-देशस्य निन्दा कृता । जनवरीमासे सोमालीराष्ट्रपतिमहमूदेन सह मिलित्वा मिस्रदेशस्य राष्ट्रपतिः सिसी अवदत् यत् इजिप्ट्-देशः कस्यचित् सोमालिया-देशं धमकीकृत्य तस्य सुरक्षां क्षतिं कर्तुं वा न अनुमन्यते, “इजिप्ट्-देशस्य परीक्षणं मा कुरुत, इजिप्ट्-देशस्य भ्रातृभ्यः च धमकीम् अयच्छतु, विशेषतः यदा ते इजिप्ट्-देशं याचन्ते” इति हस्तक्षेपं कुर्वन्तु।" case."
इजिप्ट्-देशस्य मीडिया-माध्यमेन २२ तमे दिनाङ्के ज्ञापितं यत्, अस्मिन् क्षेत्रे अस्थिरसुरक्षा-स्थितिं दृष्ट्वा सोमालिया-देशे मिस्र-देशस्य दूतावासेन मिस्र-देशस्य नागरिकान् सोमालिलैण्ड्-देशं न गन्तुं चेतवति।
अन्तिमेषु वर्षेषु मिस्र-इथियोपिया-देशयोः पुनर्जागरणजलबन्धस्य विषये विवादः अस्ति, तयोः सम्बन्धः तनावपूर्णः एव अस्ति । इथियोपिया पुनर्जागरणकालस्य जलबन्धस्य पूरणं पूर्णं कर्तुं निश्चितः अस्ति, यदा तु मिस्रदेशः चिन्तितः अस्ति यत् एतेन नीलनद्याः जलस्य प्रवाहः प्रभावितः भविष्यति इति। पुनर्जागरणकालस्य जलबन्धः नीलनद्याः मुख्यस्रोतद्वयेषु अन्यतमस्य नीलनीलस्य उपरि इथियोपिया-सूडानयोः सीमायाः समीपे स्थितः अस्ति । जलअधिकारवितरणं, जलबन्धसञ्चालननियमादिविषयेषु देशत्रयेषु विवादाः सन्ति, अद्यापि तेषां समाधानं न प्राप्तम्
इथियोपिया-सर्वकारेण अद्यापि इजिप्ट्-देशेन सोमालिया-देशं प्रति शस्त्र-प्रवाहस्य प्रतिक्रिया न दत्ता । रायटर्-पत्रिकायाः अनुसारं इथियोपियादेशः पूर्वं उक्तवान् यत् यदि "अन्ये अभिनेतारः" "क्षेत्रस्य अस्थिरीकरणाय" उपायान् कुर्वन्ति तर्हि सः निष्क्रियरूपेण न तिष्ठति इति । सोमालिलैण्ड्-देशस्य अधिकारिणः अवदन् यत् मिस्र-देशेन प्रदत्तानि शस्त्राणि "अपराधिनः हस्ते पतन्ति" इति चिन्ता वर्तते ।
तुर्किये सम्प्रति सोमालिया-इथियोपिया-देशयोः मध्ये विवादस्य समाधानार्थं मध्यस्थतां कर्तुं प्रयतते । तुर्किए इत्यनेन प्रचारितस्य द्वितीयचक्रस्य वार्ता गतमासे समाप्तः, परन्तु पक्षाः सम्झौतां कर्तुं असफलाः अभवन् । तुर्कीदेशस्य विदेशमन्त्री हकन फेडान् अगस्तमासस्य १३ दिनाङ्के अवदत् यत् प्रथमचरणस्य अपेक्षया द्वितीयचक्रस्य वार्तायां महत्त्वपूर्णतया अधिकाः विषयाः सन्ति, पक्षद्वयं च "केषुचित् प्रमुखसिद्धान्तेषु" सहमतिः प्राप्ता।
१९ सितम्बर् दिनाङ्के स्थानीयसमये फेडान् तुर्की-माध्यमेभ्यः अवदत् यत् तुर्कीदेशः क्रमशः मन्त्रिस्तरीय-राज्य-प्रमुख-स्तरयोः सोमालिया-इथियोपिया-देशयोः सम्पर्कं निरन्तरं करिष्यति पक्षाः, ततः च स्थितिः सम्मतसमये पक्षद्वयं एकत्र आनयन्, परन्तु प्रत्यक्षतया वार्तालापं न कृत्वा” इति ।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।