समाचारं

लेबनान-इजरायल-देशयोः स्थितिः सहसा वर्धिता अस्ति, अनेके पक्षाः "अन्यस्य गाजा"-देशस्य उद्भवस्य विषये चिन्तिताः सन्ति ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर २५.लेबनानदेशे इजरायल्-हिजबुल-सङ्घयोः मध्ये २४ दिनाङ्के अपि अन्तर्भवति अन्तर्राष्ट्रीयसमुदायः सामान्यतया चिन्तितः अस्ति यत् एषः संघर्षः वर्धितः भविष्यति, पूर्णपरिमाणेन युद्धे च स्खलितः भविष्यति। संयुक्तराष्ट्रसङ्घस्य महासचिवः इराणस्य राष्ट्रपतिः च लेबनानदेशं "अन्यः गाजा" न भवेत् इति आह्वानं कृतवन्तौ ।

सेप्टेम्बर्-मासस्य २३ दिनाङ्के दक्षिणलेबनानस्य सिडोन्-नगरे केचन लेबनान-निवासिनः कारयानेन स्वगृहात् पलाय्य सुरक्षितस्थानं गतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अली हाशिसाओ)

इजरायल् कोऽपि विरामं न ददाति

इजरायल्-लेबनान-हिजबुल-सङ्घस्य च २४ दिनाङ्के अपि गोलीकाण्डस्य आदान-प्रदानं कृतम् ।

इजरायलसेनाप्रवक्ता अविचाई अदेलैः सामाजिकमाध्यमेषु अवदत् यत् "

इजरायलस्य जनरल् स्टाफ् हेजी हलेवी इत्यनेन २४ दिनाङ्के उक्तं यत् वर्तमानस्थित्या इजरायलसेनायाः "सर्वयुद्धक्षेत्रेषु गहनकार्यक्रमाः निरन्तरं कर्तुं आवश्यकाः सन्ति" तथा च लेबनानदेशस्य हिजबुल-सङ्घं श्वसनस्य अवसरं न दास्यति, वायुप्रहारं च वर्धयिष्यति।

एषः एव लेबनान-इजरायल-सीमाक्षेत्रे इजरायल-वायु-आक्रमणानां कारणेन उत्पन्नः लहरितः धूमः, यः लेबनान-देशस्य मेर्जेयुन्-नगरे सेप्टेम्बर्-मासस्य २३ दिनाङ्के गृहीतः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अली हाशिसाओ)

हिजबुल-सङ्घः अवदत् यत् हिजबुल-सङ्घः इजरायल्-देशस्य अनेके सैन्यलक्ष्येषु रात्रौ यावत् आक्रमणं कृतवान्, यथा इजरायल्-देशस्य प्रायः ६० किलोमीटर्-गभीरं विस्फोटक-कारखानं प्रहारयितुं "फाडी"-रॉकेट-प्रहारः, उत्तर-इजरायल-देशस्य आफुला-नगरस्य समीपे मेगिद्दो-विमानस्थानकं च त्रिवारं प्रहारं कृतवान्

यदा गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रं प्रारब्धम् तदा आरभ्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य (हमास) प्रतिक्रियारूपेण लेबनान-इजरायल-सीमाक्षेत्रे इजरायल-सैनिकैः सह गोलीकाण्डस्य आदान-प्रदानं निरन्तरं कुर्वन् अस्ति इजरायल्-देशः स्वस्य सैन्य-केन्द्रीकरणं स्वस्य उत्तर-सीमायां स्थापयिष्यामि इति घोषणां कृत्वा, लेबनान-देशेन इजरायल-सम्बद्धानां संचार-उपकरण-विस्फोटानां पहिचानेन च लेबनान-इजरायल-देशयोः स्थितिः अचानकं तापिता अभवत्

उत्तरे इजरायल्-देशे सेप्टेम्बर्-मासस्य २३ दिनाङ्के इजरायल्-देशस्य वायुरक्षा-व्यवस्थायाः अवरोधः आरब्धः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो जमाल अवद)

लेबनानदेशस्य मृत्योः विस्तारः भवति

लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन २४ तमे दिनाङ्के इजरायलस्य वायुप्रहारैः जातः क्षतिः अद्यतनः अभवत् ।

लेबनानदेशस्य स्वास्थ्यमन्त्री फिरास् अब्याद् इत्यनेन पत्रकारैः उक्तं यत् २३ दिनाङ्कात् आरभ्य लेबनानदेशे कुलम् १८३५ जनाः घातिताः, घातिताः ५४ चिकित्सालयाः स्थानान्तरिताः च। इजरायलस्य विमानप्रहारेन चत्वारः चिकित्सकाः मृताः, १६ चिकित्सकाः, अग्निशामकाः च घातिताः ।

लेबनानदेशस्य "प्लाजा" टीवी-प्रसारणे २४ दिनाङ्के ज्ञापितं यत् अस्य टीवी-स्थानकस्य कृते कार्यं कुर्वन् हादी सैदः नामकः संवाददाता दक्षिण-लेबनान-देशे २३ दिनाङ्के इजरायल-वायु-प्रहारेन घातितः अभवत्, २४ दिनाङ्के च मृतः

सेप्टेम्बर्-मासस्य २३ दिनाङ्के दक्षिणलेबनानस्य सिडोन्-नगरे बालकाः वाहनेषु सुरक्षितस्थानेषु स्थानान्तरिताः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अली हाशिसाओ)

लेबनानस्य राजधानी बेरूतस्य रफीक हरिरी अन्तर्राष्ट्रीयविमानस्थानकस्य जालपुटस्य अनुसारं २४ दिनाङ्के अस्मिन् विमानस्थानके ३० अधिकानि अन्तर्राष्ट्रीयविमानयानानि रद्दीकृतानि।

लेबनानदेशस्य विश्वस्वास्थ्यसङ्गठनस्य एकः अधिकारी रायटर् इत्यस्मै अवदत् यत् लेबनानदेशस्य बहवः चिकित्सालयाः क्षतिग्रस्तजनैः पूरिताः सन्ति। संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः प्रवक्ता मैथ्यू साल्टमार्शः अवदत् यत् लेबनानदेशे दशसहस्राणि जनाः विस्थापिताः अभवन्, एषा संख्या निरन्तरं वर्धते इति।

अनेके पक्षाः परिस्थितेः क्षयः इति चिन्तिताः सन्ति

लेबनान-इजरायल-सङ्घर्षः पूर्णरूपेण युद्धे स्खलितः भविष्यति इति अन्तर्राष्ट्रीयसमुदायः चिन्तितः अस्ति, अनेके पक्षाः च चेतवन्तः यत् द्वन्द्वस्य वर्धनस्य परिणामाः गम्भीराः भविष्यन्ति इति।

२४ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य उद्घाटनसमारोहे संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् भाषणं कृतवान् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई

संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् २४ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे स्वभाषणे अवदत् यत् लेबनान-इजरायलयोः स्थितिः "आश्चर्यजनकः" अस्ति तथा च लेबनान-देशः संकटस्य कगारे अस्ति इति लेबनानदेशस्य जनाः, इजरायल्-जनाः, विश्वस्य जनाः वा लेबनानस्य “अन्यः गाजा-पट्टिका” इति भवितुं शक्नुवन्ति स्म ।

रूसस्य राष्ट्रपतिस्य प्रेससचिवः दिमित्री पेस्कोवः २४ तमे दिनाङ्के अवदत् यत् इजरायलस्य लेबनानदेशे वायुप्रहाराः “अत्यन्तं खतरनाकाः” सन्ति, येन संघर्षस्य विस्तारः भवितुं शक्नोति, मध्यपूर्वे स्थिरतां व्यापकरूपेण क्षीणं कर्तुं शक्नोति।

२४ तमे दिनाङ्के सीएनएन-सञ्चारमाध्यमेन सह साक्षात्कारे ईरानीराष्ट्रपतिः मसूद पेजेश्चियान् लेबनानस्य समर्थनं प्रकटितवान्, अन्तर्राष्ट्रीयसमुदायेन च आह्वानं कृतवान् यत् लेबनानदेशः "अन्यः गाजापट्टः" न भवितुम् अर्हति इति। सः अवदत् यत् अमेरिकादेशैः अन्यैः पाश्चात्यदेशैः च रक्षितः समर्थितः च देशस्य विरुद्धं हिजबुलः एकः एव युद्धं कर्तुं न शक्नोति।

२२ सेप्टेम्बर् दिनाङ्के उत्तरे इजरायल्-देशस्य बियालिक्-नगरे अग्निशामकाः आक्रमणस्थले अग्निशामक-कार्यक्रमं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी/किनी फोटो एजेन्सी

पेजेश्चियान् पूर्वदिने न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये एकस्मिन् सत्रे उक्तवान् यत् यदि मध्यपूर्वे बृहत्तरपरिमाणेन युद्धं प्रवर्तते तर्हि तस्य समग्रविश्वस्य कोऽपि लाभः न भविष्यति। इराणस्य इजरायलेन सह युद्धं कर्तुं कोऽपि अभिप्रायः नास्ति।

इरान् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः "तत्कालं कार्यवाही" कर्तुं आह्वयति स्म । ईराणस्य विदेशमन्त्री सेय्यद अब्बास अरघ्ची इत्यनेन २३ दिनाङ्के सामाजिकमाध्यमेषु लिखितम् यत्, "ईरानः निष्क्रियरूपेण न तिष्ठति, अस्माकं विचाराः लेबनान-प्यालेस्टाइन-देशयोः जनानां समीपे सन्ति।

सप्तदेशसमूहस्य विदेशमन्त्रिणः संयुक्तराष्ट्रसङ्घस्य महासभायां पार्श्वकार्यक्रमस्य अनन्तरं वक्तव्यं प्रकाशितवन्तः यत् मध्यपूर्वस्य व्यापकसङ्घर्षे कर्षितुं जोखिमः अस्ति, यत् कस्यापि देशस्य लाभं न प्राप्स्यति इति। (बाओ ज़ुएलिन्) ९.