हुनान् प्रान्ते तृणमूलसेवानिवृत्तसैन्यसेवाकेन्द्रस्य (स्टेशनस्य) कर्मचारिणां कृते प्रथमा व्यावसायिककौशलप्रतियोगिता आयोजिता
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इवेण्ट् साइट्।
रेड नेट मोमेंट न्यूज 24 सितम्बर(रिपोर्टरः वाङ्ग याङ्ग, गोङ्ग ज़िजी द्वारा छायाचित्रणं, संवाददाता वांग शुइनान्) २४ सितम्बर् दिनाङ्के हुनान् प्रान्तस्य प्रथमस्य तृणमूलस्य दिग्गजसेवाकेन्द्रस्य (स्टेशनस्य) कर्मचारीव्यावसायिककौशलप्रतियोगितायाः अन्तिमपक्षः चाङ्गशानगरे आयोजितः, यत्र प्रतियोगितायां १४ नगरस्य राज्यस्य च दलाः भागं गृहीतवन्तः .
एषा स्पर्धा हुनान् प्रान्ते भूतपूर्वसैनिककार्यविभागेन प्रायोजिता अस्ति, प्रान्तीयदिग्गजसेवाकेन्द्रेण च आयोजिता अस्ति । राष्ट्रीय-दिग्गजसेवाकेन्द्रस्य उपनिदेशकः लियू फेङ्गक्सियनः विजेतृणां मार्गदर्शनाय पुरस्कारं च प्रदातुं घटनास्थले आगतः, पार्टी नेतृत्वसमूहस्य प्रान्तीयविभागस्य भूतपूर्वसैनिकविभागस्य निदेशकः च उपस्थितः भूत्वा भाषणं कृतवान्
प्रतियोगितायाः विषयः "शिक्षणं, चिन्तनं, अभ्यासः, दृढक्षमता, उत्साहः उत्तमसेवा च" इति अस्ति, तथा च शैलीप्रदर्शनम्, आवश्यकप्रश्नाः, द्रुतउत्तरप्रश्नाः, जोखिमप्रश्नाः, परिदृश्यानुकरणं च समाविष्टाः पञ्च लिङ्काः सन्ति सामग्रीयां रोजगारस्य उद्यमशीलतायाश्च समर्थनं, भ्रमणं शोकं च, सहायतां राहतं च, याचिकास्वागतं, अधिकारसंरक्षणं, वैचारिकं राजनैतिकं च कार्यं तथा च तृणमूलस्य दिग्गजसेवायाः कर्मचारिणां व्यापकं बहुआयामीं च परीक्षा केन्द्र (स्टेशन) सैद्धान्तिक ज्ञान भण्डार एवं व्यावहारिक अनुप्रयोग क्षमता।
प्रतियोगितायाः समये प्रतियोगिनः एकत्र कार्यं कृतवन्तः, शान्ततया आव्हानस्य सामनां कृतवन्तः, सावधानीपूर्वकं चिन्तितवन्तः, सावधानीपूर्वकं उत्तरं च दत्तवन्तः, स्वस्य ठोसव्यावसायिकतां, उत्तमं दलशैलीं च प्रदर्शयन्ति स्म
घोरस्पर्धायाः अनन्तरं चेन्झौ-दलेन प्रथमं पुरस्कारं, हेङ्गयाङ्ग-शाओयाङ्ग-दलयोः द्वितीयं पुरस्कारं, क्षियाङ्गटान्, योङ्गझौ, चाङ्गडे-दलयोः तृतीयं पुरस्कारं च प्राप्तम्
ज़ी चुन् इत्यनेन दर्शितं यत् एषा प्रतियोगिता प्रान्तस्य प्रणालीव्यापारक्षमतानां प्रमुखा समीक्षा प्रशिक्षणं च अस्ति, तथा च दिग्गजसेवाकेन्द्रस्य (स्थानकस्य) कर्मचारिणां कृते परस्परं शिक्षितुं, संवादं कर्तुं, सुधारं कर्तुं च महत्त्वपूर्णं मञ्चं प्रदाति। आशास्ति यत् सर्वेषु स्तरेषु सेवानिवृत्ताः सैन्यकार्यविभागाः एतां स्पर्धां नियमितव्यापारप्रशिक्षणं कौशलप्रशिक्षणं च कर्तुं, नीतयः ग्रहीतुं, दिग्गजानां कार्यं कर्तुं, जोखिमानां अध्ययनं न्यायं च कर्तुं कर्मचारिणां क्षमतायां निरन्तरं सुधारं कर्तुं, तथा च सेवानिवृत्तसैनिककर्मचारिणां कृते प्रान्तस्य उच्चगुणवत्तायुक्तं करियरविकासं प्रवर्तयितुं प्रयतन्ते।
राष्ट्रीय दिग्गजसेवाकेन्द्रस्य सम्पर्कसमन्वयनकार्यालयस्य तथा प्रान्तीयवित्तविभागस्य सामाजिकसुरक्षाकार्यालयस्य प्रासंगिकनेतारः उपस्थिताः आसन्। प्रत्येकस्य नगरस्य राज्यस्य च सेवानिवृत्तसैन्यकार्यालयानाम् प्रभारी उपनिदेशकाः, अधिकारविभागप्रमुखाः, सेवानिवृत्तसैन्यसेवाकेन्द्रप्रमुखाः, विभागानां प्रान्तीयानां च विभागानां कार्यालयानां च सर्वे कार्यकर्तारः कर्मचारी च सेवानिवृत्ताः सैन्यसेवाकेन्द्राणि एकत्र स्पर्धां पश्यन्ति स्म ।