समाचारं

अदृश्ययुद्धक्षेत्रे आक्रमणं कुर्वन् "विद्युत्चुम्बकीयः अग्रगामी" - पाश्चात्यनाट्यकमाण्डे एकस्मिन् निश्चिते यूनिटे प्रथमश्रेणीयाः सार्जन्टस्य चेन् याङ्गस्य विषये कथा

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदऋतुस्य आरम्भे हिमयुक्ते पठारस्य उपरि शान्ततया एकः सम्मुखीकरणस्य अभ्यासः आरब्धः । पाश्चात्यनाट्यकमाण्डस्य एकस्मिन् निश्चिते यूनिटे प्रथमश्रेणीयाः स्टाफसार्जन्ट् चेन् याङ्गः पठारस्य हाइपोक्सियायाः कठोरवातावरणं अतिक्रान्तवान्, ७२ घण्टापर्यन्तं मौने प्रच्छन्नः अभवत्, विद्युत्चुम्बकीयक्षेत्रे "विरोधिना" स्थापितं भारीं नीहारं भग्नवान् अन्तरिक्षं, मुख्यसंकेतान् सफलतया गृहीतवान्, "प्रतिद्वन्द्वी" नियमने प्रथमं योगदानं च दत्तवान् ।
विद्युत्चुम्बकीयदत्तांशः सैन्यकार्यक्रमस्य आधारः अस्ति
एकवर्षे चेन् याङ्गः आपत्कालीनदलस्य नेतृत्वं कृत्वा वास्तविकबाहुसङ्घर्षस्य अभ्यासे भागं गृहीतवान् ते क्रमेण पर्वतानाम् उपरि भारी उपकरणानि वहन्ति स्म, ततः परं ते हिमे व्यक्तिगत तंबू स्थापयन्ति स्म, द्वयोः अधिकं यावत् तत् धारयन्ति स्म मासाः । न्यूनतया ३० डिग्री सेल्सियसस्य रात्रौ ते स्वस्य उपकरणानां वेष्टनार्थं कोटं उद्धृतवन्तः, यतः ते भयभीताः यत् न्यूनतापमानेन तेषां उपकरणानां कार्यक्षमता प्रभाविता भविष्यति इति कदाचित् पर्वतस्य शिखरस्य उपरि प्रचण्डवायुः प्रचण्डः आसीत्, चेन् याङ्गः तस्य दलस्य सदस्यैः सह एंटीना एकत्र धारयित्वा अन्ततः दत्तांशसङ्ग्रहकार्यं सफलतया सम्पन्नवान्
चेन् याङ्गः वर्षभरि विद्युत् चुम्बकीयसंकेतैः सह व्यवहारं कुर्वन् अस्ति ।
एकस्मिन् वर्षे तस्य वरिष्ठाः तस्य कम्पनीयाः युद्धक्षमतामूल्यांकनं कृतवन्तः । अत्यल्पे काले चेन् याङ्गः स्वयमेव ६० तः अधिकान् लक्ष्यसंकेतान् ज्ञातवान्, यत् कुलसंकेतानां ४०% भागं भवति स्म, स्थले स्थितः परीक्षकः तस्मै अङ्गुष्ठं न दत्तवान्
विद्युत्चुम्बकीयदत्तांशसङ्ग्रहकाः सर्वे "स्पष्टदर्शकाः वायुना अनुकूलाः च" भवन्ति । चेन् याङ्ग इत्यस्य केवलं विद्युत्चुम्बकीयवर्णक्रमचार्टे सघनरेखासु दृष्टिपातस्य आवश्यकता आसीत् यत् ज्ञातुं शक्यते यत् के तरङ्गशिखराः लक्ष्यसंकेताः सन्ति । एकदा समीपस्थस्य एककस्य स्थानं प्रविष्टस्य अनन्तरं ते सैन्यस्य मोबाईलफोनस्य उपयोगेन वीडियो-कॉलं कृत्वा अवदन् यत् जलप्रपातस्य मानचित्रं संकेतैः परिपूर्णम् अस्ति, महत्त्वपूर्णलक्ष्याणि भेदयितुम् न शक्यन्ते इति
चेन् याङ्गः तान् दूरभाषं पटलं प्रति सम्मुखं कर्तुं पृष्टवान् ततः सः अवदत् यत् - "गहरे रक्तरेखायाः पार्श्वे अतीव लघुनीलरेखा भवितुमर्हति। कृपया जूम्-इन् कृत्वा पश्यन्तु यत् भवतः यत् अस्ति तत् अस्ति वा।" are looking for." लक्ष्यम्।" चेन् याङ्ग इत्यनेन यत् उक्तं तदनुसारं लक्ष्यं सफलतया अन्वेष्टुं शीघ्रमेव दूरभाषात् आगताः।
चेन् याङ्गः "उत्तमः अंकुरः" इति प्रथमः व्यक्तिः तस्य "मास्टरः" आसीत् - पाश्चात्यनाट्यकमाण्डस्य एकस्मिन् निश्चिते एकके वरिष्ठः अभियंता जेङ्ग वेन्लोङ्गः १० वर्षपूर्वं महत्त्वपूर्णे कार्यचयनस्य कृते प्रशिक्षुः सर्वदा उच्चसतर्कः आसीत् ते प्रतिदिनं एकं लघुपरीक्षां दत्तवन्तः, प्रत्येकं त्रिदिनेषु एकं महत् परीक्षणं च कृतवन्तः।
चयनस्य आरम्भस्य एकमासपश्चात् चेन् याङ्गः प्रमुखबिन्दवः कण्ठस्थं कृत्वा कौशलस्य अभ्यासं कृतवान्, प्रतिदिनं संकेतान् अन्विष्य सप्त-अष्ट-किलोग्रामं न्यूनीकृतवान् परन्तु सः दबावं सहित्वा अन्ततः प्रायः शतजनानाम् चयनात् विशिष्टः भूत्वा गौरवपूर्णः विद्युत्चुम्बकीयदत्तांशसङ्ग्रहकः अभवत् ।
तस्मिन् समये चेन् याङ्गस्य यूनिटस्य कम्पनीसेनापतिः चेन् याङ्गस्य स्थानान्तरणं भविष्यति इति श्रुत्वा सः तत्क्षणमेव चिन्तितः भूत्वा मूल्याङ्कनदलं प्रति अवदत् यत् - "अस्माकं कम्पनीयाः कृते एषा अनिवार्यप्रतिभा अस्ति, वयं भवद्भ्यः दातुं न शक्नुमः" इति ज़ेङ्ग वेन्लोङ्गः धैर्यपूर्वकं तम् अनुनयत् यत् "चेन् याङ्गः एकः सः उत्तमः युवकः अस्ति, तस्य बृहत्तरस्य मञ्चस्य आवश्यकता अस्ति, ततः परं कम्पनी अन्ततः "तं विमोचयितुं" सहमतवती
समूहसेनातः नाट्यगृहं प्रति स्थानान्तरणानन्तरं चेन् याङ्गः विद्युत्चुम्बकीयदत्तांशविश्लेषणस्य व्यावसायिकज्ञानं ज्ञातुं बहु परिश्रमं कृतवान्, शीघ्रमेव युद्धकर्तव्यं कर्तुं पूर्णतया समर्थः अभवत् "अत्र युद्धवातावरणं अतीव प्रबलम् अस्ति अयं "विद्युत्चुम्बकीयः अग्रगामी" प्रत्येकं मिशनं प्राप्य अतीव उत्साहितः भवति ।
एकस्मिन् वर्षे चेन् याङ्गः प्रशिक्षणदलस्य कप्तानरूपेण कार्यं कृतवान्, यस्य दायित्वं व्यावसायिकमेरुदण्डस्य प्रशिक्षणं कृत्वा तेषां क्षमतासुधारार्थं आसीत् । "युद्धं कथं भवति, सैनिकाः कथं प्रशिक्षिताः भवन्ति इति चेन् याङ्गः प्रस्तावम् अयच्छत् यत्, "प्रशिक्षणक्षेत्रं पठारं प्रति स्थानान्तरयन्तु, कठोरवातावरणे दलस्य सदस्यान् आक्रोशयन्तु" इति ।
अन्ते ते ४३०० मीटर् ऊर्ध्वतायां दुर्गमहिम-आच्छादित-पर्वते शिबिरं स्थापयितुं चितवन्तः, दलस्य सदस्याः हिम-आच्छादित-पर्वते नखवत् कीलकेन बद्धाः, स्व-उपकरणं विश्राम्य, परितः परिभ्रमन् च स्वस्य "स्थानं" धारयन्ति स्म घण्टा २४ घण्टाः ।
तस्मिन् वर्षे चेन् याङ्गः रक्त-नील-सङ्घर्ष-अभ्यासस्य भागं ग्रहीतुं आमन्त्रितः आसीत् सः नील-सेनायाः अनुकरणार्थं ५० छात्राणां नेतृत्वं कर्तुं उत्तरदायी आसीत् । चेन् याङ्गः, यस्य १० वर्षाणाम् अधिकः समृद्धः युद्धक्षेत्रस्य टोही-अनुभवः अस्ति, सः काल्पनिकशत्रुणां संचार-रणनीतिं सुविदितः अस्ति । अभ्यासस्य समये सः यथार्थतया नीलसेनायाः सर्वाणि सामरिकपद्धतीनि पुनः स्थापितवान्, छात्रान् बहुवारं मार्गं परिवर्तयितुं नेतवान्, "विचलित" भाषासञ्चारस्य उपयोगं च कृतवान्, येन "विरोधी" बहु दुःखं प्राप्नोत्
निदेशकविभागेन समीक्षायाः सारांशे टिप्पणी कृता यत् "चेन् याङ्गः अस्मिन् समये नीलसेनायाः प्रशिक्षकत्वेन काल्पनिकशत्रुस्य युद्धक्षमतां पूर्णतया पुनः स्थापयितुं वास्तविकयुद्धस्तरस्य परीक्षणस्य उद्देश्यं च प्राप्तुं ५० नीलसेनासदस्यान् प्रशिक्षितवान् प्रतिद्वन्द्वस्य सैनिकानाम्” इति ।
"अहं यस्मात् कारणात् एतावत् कठिनं युद्धं करोमि तत् अस्ति यत् अहं युद्धक्षेत्रस्य क्रूरतां जानामि।" एकदा सः स्वसहचरानाम् नेतृत्वं कृत्वा कस्मिन्चित् क्षेत्रे आँकडासंग्रहणकार्यं कृतवान् । यदा सः तस्मिन् बिन्दौ आगतः तदा सः एंटीनादण्डं परिवर्त्य स्थितिं समायोजितवान् । अचिरेण चेन् याङ्गस्य पेन्सिलं धारयन् हस्तः कम्पितुं आरब्धवान्, अन्ततः तस्य दृष्टिः अन्धकारमया अभवत्, सः मूर्च्छितः अभवत् । चिकित्सालयं प्रेषितस्य अनन्तरं वैद्यः विषकीटदंशजन्य इति निदानं कृतवान् यदि किञ्चित् अधिकं विलम्बः कृतः स्यात् तर्हि तस्य परिणामः विनाशकारी स्यात् ।
अन्यं आपत्कालीनमिशनं कुर्वन् चेन् याङ्गः बङ्करम् आगत्य एकः सहचरः स्वस्य हस्ते लेखनीं, पत्रपत्रं, लिफाफं च निक्षिप्य अवदत्- "अत्र नियमाः सन्ति यत् प्रथमं कदा नायकस्य पुस्तकं लिखितव्यम्" इति पदं प्रविश्य। प्रत्येकस्य व्यक्तिस्य एकमेव भवति।" कागदखण्डः, स्पष्टतया चिन्तयन्तु ततः लिखन्तु।”
चेन् याङ्गः शिलाराशिः उपविश्य बहु चिन्तयति स्म सः सहसा एकं गेसाङ्गपुष्पं प्रस्तरस्य धारायाम् दृढतया वर्धमानं दृष्टवान् क्षणं यावत् चिन्तयित्वा सः एकं कलमम् उद्धृत्य आत्महत्यापत्रं लिखितवान्। .कृपया मयि दयां मा कुरुत, यतः अहं प्रेम्णा अत्र अस्मि।" जनाः म्रियन्ते! कृपया मम कृते दुःखं मा कुरुत, यतः एतत् एव शत्रुः द्रष्टुम् इच्छति।" प्रस्तरं कृत्वा पत्रेण सह संवृते स्थापयति।
"एकः द्रुतमस्तिष्कः, कष्टं सहितुं इच्छुकः, स्पर्धां कर्तुं साहसं च करोति।" चेन् याङ्गः प्रारम्भिकेषु वर्षेषु दुर्बलपारिवारिकस्थित्या उच्चविद्यालयं त्यक्तवान् । सेनायाम् आगत्य सः एकस्य निश्चितस्य मिशनस्य समये समुद्रतलात् ४,००० मीटर् अधिके पठारस्य समीपे एकस्मिन् शाककोष्ठे चेन् याङ्गः स्नातकस्य शोधप्रबन्धस्य रक्षां सम्पन्नवान्, उपाधिं च प्राप्तवान्
वर्षेषु चेन् याङ्गः अनेकानि प्रमुखाणि कार्याणि कृतवान्, हिमपर्वते माओ इत्यस्य कर्णछिद्रस्य रक्षणार्थं शतशः दिवसान् व्यतीतवान् तस्य केशाः कृशतराः कृशाः च अभवन्, तथा च सः स्वसन्ततिनां वृद्धावस्थायां तेषां सह गन्तुं बहवः अवसराः चूकितवान् पठारस्य नो-मैन्-भूमिषु ते प्रायः कदापि सुनिद्रां न प्राप्य घण्टां यावत् कार्यं कुर्वन्ति स्म, युवा सहचरः तं पृच्छितुं न शक्तवान् यत् - "दलस्य नेता, भवान् एतादृशं धैर्यं धारयितुं किं अवलम्बते? "भवतः अस्थिषु विश्वासस्य आधारेण!"
उत्कृष्टप्रदर्शनेन, अन्तिमेषु वर्षेषु चेन् याङ्गः "सेनायाः उत्कृष्टः सार्जन्ट्" इति प्रशंसितः अस्ति तथा च पाश्चात्यनाट्यकमाण्डस्य "चतुर्णां सन्ति" उत्कृष्टः व्यक्तिः इति सः एकवारं द्वितीयं च तृतीयश्रेणीयाः योग्यतापुरस्कारं प्राप्तवान् -class nco outstanding talent award एकवारं सम्बद्धानां उपलब्धीनां कृते प्रथमपुरस्काराः ३ द्वितीयपुरस्काराः च आसन्।
अचिरकालपूर्वं एकस्मिन् प्रतिवेदनसभायां चेन् याङ्गः स्वस्य स्थितिं लपयितुं स्वस्य मूलं अभिप्रायं साझां कृतवान् यत् "वयं शान्तियुगे न जीवामः, अपितु शान्तदेशे जीवामः। मातृभूमिः एव अस्मान् शान्तिपूर्णं शान्तिपूर्णं च जीवनवातावरणं दत्तवती .cathay pacific तदा एव जनाः सुरक्षिताः भवितुम् अर्हन्ति, अतः यदा मातृभूमिः आक्रमणं भवति तदा कश्चन तस्य रक्षणं कृत्वा तस्य रक्षणं च कर्तव्यम्।”
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता झांग बो संवाददाता यांग जिओबो पेंग xiaoming स्रोत: चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया