2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झान् सिन्हाओ (वामभागे) चेन् किहाङ्ग् (दक्षिणे) च रेलयानं कुर्वन्ति ।
शेन्झेन् न्यूज नेटवर्क, सितम्बर २३, २०२४ (शेन्ज़ेन विशेष आर्थिक क्षेत्र रिपोर्टर झेंग मिंग / वेन ये युनान / फोटो) "अध्यापक, किं वयं नवीन सेमेस्टरस्य आरम्भेण सह, शेन्ज़ेन सोंगक्वान् प्रयोगात्मक विद्यालयः रॉक क्लाइम्बिंग द... दलेन प्रथमवर्षस्य नूतनानां क्रीडकानां समूहस्य स्वागतं कृतम्। अन्यस्मिन् आरोहणभित्तिषु कनिष्ठ-उच्चविद्यालयस्य दलस्य सदस्याः पूर्वमेव ग्रहणं, परिवर्तनं, चलनं, कूर्दनं च इत्यादीनि क्रियाणि कुशलतया सम्पूर्णं कर्तुं शक्नुवन्ति । २०१७ तमे वर्षे "बैले ऑन द क्लिफ्" इति नाम्ना प्रसिद्धः शिलारोहणः आधिकारिकतया सोङ्गक्वान् प्रयोगविद्यालये प्रवेशं प्राप्तवान्, यत्र प्रतिदिनं रोमाञ्चकारीः रोचकाः च चरमक्रीडाभ्रमणाः क्रियन्ते
"अधिकाः छात्राः शिलारोहणस्य मजां आनन्दयितुं शक्नुवन्ति इति कृते विद्यालयेन प्रथमसप्तमश्रेणीभ्यः लोकप्रियः शिलारोहणपाठ्यक्रमः स्थापितः, यः एकं सेमेस्टरं यावत् भवति। प्रतिसप्ताहं नियमितशारीरिकशिक्षाकक्षाणां अतिरिक्तं सर्वाणि ग्रेड्स् also have a dedicated rock climbing class. if you want to व्यावसायिकप्रशिक्षणं कुर्वन्तः छात्राः शिलारोहणक्लबेषु भागं ग्रहीतुं शक्नुवन्ति " songquan experimental school इत्यस्मिन् fan shaoheng इत्यनेन बीजिंगक्रीडाविश्वविद्यालये बहिः क्रीडापर्वतारोहणस्य अध्ययनं कृतम्। २०२२ तमे वर्षे सः आगतः सोङ्गक्वान् प्रयोगात्मकविद्यालये शारीरिकशिक्षायाः शिक्षकः भवितुं विद्यालयस्य शिलारोहणक्लबस्य प्रशिक्षकरूपेण कार्यं कृतवान् ।
सोङ्गक्वान् प्रयोगात्मकविद्यालयः वेलिंग्शान् उद्यानस्य ढलानेन समर्थितः अस्ति तथा च प्राकृतिक-उच्चतायाः, ढलानस्य च लाभाः सन्ति । विद्यालयेन निर्मितस्य शिलारोहणस्य आधारस्य कुलपर्वतारोहणक्षेत्रं ६७३ वर्गमीटर् अस्ति तथा च शेन्झेन्-नगरस्य एकमात्रं स्थलं अस्ति यत् अन्तर्राष्ट्रीयप्रतियोगितायाः मानकानि पूरयति उत्तम-हार्डवेयर-सुविधानां व्यावसायिक-शिला-आरोहण-शिक्षकाणां च धन्यवादेन बहवः सोङ्गक्वान्-छात्राः प्रान्तीय-नगरपालिका-राष्ट्रीय-एशिया-युवा-शैल-आरोहण-चैम्पियनशिप्-क्रीडासु अपि उत्तमं परिणामं प्राप्तवन्तः
तृतीयवर्षस्य छात्रः झान सिन्हाओ वर्षद्वयात् पूर्वमेव "पर्वतारोहणविशेषज्ञः" अस्ति तस्य लघुशरीरं प्रायः ऊर्ध्वाधरशिलारोहणभित्तिषु हल्केन चलति स्म, येन नूतनदलस्य सदस्यानां जयजयकारः आकृष्टः भवति स्म २०२३ तमे वर्षे शेन्झेन् बालप्रतियोगितायाः u8 पुरुषसमूहे झान् सिन्हाओ वेगस्य तृतीयस्थानं, शिलारोहणस्पर्धायां द्वितीयस्थानं च प्राप्तवान् अस्मिन् वर्षे कनिष्ठ उच्चविद्यालयस्य द्वितीयश्रेणीयां स्थितः चेन् किहाङ्गः षड्वर्षाणि यावत् प्रशिक्षणं कुर्वन् अस्ति, अस्मिन् वर्षे सः गुआङ्गडोङ्ग-प्रान्तीय-शिलारोहण-प्रतियोगितायां उपविजेता अभवत्, तस्य द्रुततमः शिखर-वेगः ६.८ आसीत् सेकण्ड्।
शिलारोहणे बलस्य कौशलस्य च संयोजनं आवश्यकं भवति, तथैव प्रज्ञायाः साहसस्य च टकरावः आवश्यकः भवति । फैन शाओहेङ्ग् इत्यनेन परिचयः कृतः यत् शिलारोहणस्पर्धासु गतिस्पर्धा, कठिनतास्पर्धा, शिलारोहणप्रतियोगिता च अत्यन्तं चुनौतीपूर्णा अस्ति तथा च प्रत्येकं आरोहणार्थं बहु धैर्यस्य, दृढतायाः च आवश्यकता भवति शारीरिकरूपेण, शिलारोहणं छात्राणां शक्तिं, सहनशक्तिं, समन्वयं, लचीलतां च सर्वेषु पक्षेषु प्रशिक्षितुं शक्नोति, एतत् छात्राणां तनावस्य कुण्ठायाः च सहनक्षमतां सुधारयितुम्, छात्राणां आत्मविश्वासं च वर्धयितुं साहाय्यं कर्तुं शक्नोति;
फैन शाओहेङ्ग् इत्यनेन उक्तं यत् क्रीडायां छात्राणां सुरक्षां सुनिश्चित्य शिक्षकाः सम्पूर्णेषु शिलारोहणलोकप्रियीकरणवर्गेषु व्यावसायिकप्रशिक्षणेषु च सुरक्षितसञ्चालनसावधानतानां व्याख्यानं करिष्यन्ति। प्रत्येकं छात्रः आरोहति तदा ते प्रत्येकस्य छात्रस्य सुरक्षायाः पूर्णतया रक्षणार्थं शिक्षकैः जाँचस्य पूर्वं आत्मपरीक्षां, सहपाठिपरीक्षां च करिष्यन्ति।
उदयमानः ओलम्पिकक्रीडारूपेण शिलारोहणस्य आरम्भः टोक्यो ओलम्पिकक्रीडायां अभवत् । २०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायां चीनीय-शिला-आरोहिणः वु पेङ्ग्, डेङ्ग-लिजुआन् च स्वस्य उत्कृष्ट-प्रदर्शनेन, व्यक्तिगत-आकर्षणेन च अधिक-जनानाम् दृष्टौ शिलारोहणं आनयत् अवगम्यते यत् सोङ्गक्वान् प्रयोगात्मकविद्यालयस्य अतिरिक्तं शेन्झेन्-नगरे सम्प्रति लियुआन् प्राथमिकविद्यालयः, लुओहु-शिक्षा-अकादमी-सम्बद्धः विद्यालयः, लिआन्टाङ्ग-प्राथमिकविद्यालयः च अन्ये बहवः विद्यालयाः सन्ति येषु शिलारोहण-सम्बद्धाः पाठ्यक्रमाः प्रदत्ताः सन्ति, येन अधिकाः छात्राः "गतिः" "अनुरागः" च अनुभवितुं शक्नुवन्ति । शिलाभित्तिषु ।