समाचारं

"उत्तम" द्रष्टुं पटलं उद्घाटयन्तु |.

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

""उत्तम" द्रष्टुं पटलं उद्घाटयतु" इति स्तम्भः शाण्डोङ्ग-नगरस्य सद्जनानाम् सद्कर्मणां च विषये केन्द्रितः अस्ति, येन सामान्यजनाः आवरणे प्रकटितुं, पटलं उद्घाटयितुं, प्रथमपर्दे च, "भवतः परितः आदर्शानां" प्रचारार्थं सर्वाधिकं प्रमुखस्थानस्य उपयोगं कर्तुं शक्नुवन्ति " तथा अद्भुतानि शाण्डोङ्गकथाः कथयन्तु।"
00:29
२०२४ विश्व सर्वक्रीडा रोलर स्केटिंग प्रतियोगिता फ्रीस्टाइल स्केटिंग
अद्यैव इटलीदेशस्य रोमनगरे आयोजितम्
चीनस्य राष्ट्रिय-फ्रीस्टाइल्-रोलर-स्केटिङ्ग्-दलस्य सक्रिय-सदस्याः
किलु सामान्य विश्वविद्यालय खेल महाविद्यालय
किन् युकिङ्ग्, २०२२ तमे वर्षे शारीरिकशिक्षायाः छात्रः
महिलावयस्कस्य मुक्तशैलीस्लालोमप्रतियोगितायां
सर्वं मार्गं युद्धं कुरुत
अस्मिन् परियोजनायां द्वितीयस्थानं प्राप्तवान्
एतत् किन् युकिङ्ग् इत्यस्य आडम्बरपूर्णस्लालोम् स्पर्धायां प्रदर्शनम् अस्ति ।
ऐतिहासिक सफलता
किन् युकिङ्ग् ६ वर्षे रोलरस्केटिङ्ग् क्रीडितुं आरब्धवान्
२०१५ तमे वर्षे किन् युकिङ्ग्, यः केवलं ११ वर्षीयः आसीत्
वुयिशान् अन्तर्राष्ट्रीय ओपन स्पर्धायां
युवामहिलासमूहस्य मुक्तशैलीयां विजयं प्राप्तवान्
स्लैलमशैल्याः स्पर्धायां "डबलचैम्पियन" इत्यस्य उत्तमः परिणामः
अस्मिन् वर्षे अपि सा राष्ट्रियदले सम्मिलितवती
चीनीयस्य फ्रीस्टाइल् रोलर स्केटिंग् राष्ट्रियदलस्य सक्रियः सदस्यः भवतु
तदनन्तरं किन् युकिङ्ग् इत्यस्य स्पर्धायां सफलता बहुधा प्रसृता
१४ वर्षे एशिया-चैम्पियनशिपं जित्वा
युवा महिला मुक्तशैली स्लैलम विजेता
१५ वर्षे राष्ट्रियविजेतृत्वं प्राप्तवान्
युवा महिला मुक्तशैली स्लैलम विजेता
१७ वर्षे राष्ट्रियरोलरस्केटिङ्गचैम्पियनशिपं जित्वा
रोलर स्केटिंग स्लैलम् इत्यस्य कनिष्ठमहिलाविजेता
……
किन् युकिङ्ग् पारम्परिकचीनीसंस्कृतेः प्रचारार्थं प्रतिबद्धः अस्ति
तथा रोलरस्केटिङ्ग् इत्यत्र राष्ट्रियशैल्याः संस्कृतिं योजयन्तु
प्रतियोगितायां राष्ट्रियसंस्कृतेः सम्यक् प्रदर्शनार्थं
प्रत्येकं स्पर्धायां तया अधिकं समयं ऊर्जां च स्थापयितव्यम् अस्ति
रोलरस्केटिङ्गस्य, नृत्यस्य चालनस्य च अभ्यासं कुर्वन्तु
राष्ट्रीयशैलीप्रतियोगितवर्दीनां डिजाइनं अनुकूलनं च
२०२३ तमे वर्षे सा "डुन्हुआङ्ग फेइटियन" इति रूपं धारितवती
राष्ट्रिय-फ्रीस्टाइल-स्केटिङ्ग्-प्रतियोगितायां विजयं प्राप्तवान्
प्रौढमहिलायाः मुक्तशैलीस्लालोमसमूहस्य विजेत्री
अन्तर्जालस्य सर्वत्र लोकप्रियः
नेटिजनाः तत् "एतावत् भयानकम्" इति उक्तवन्तः!
२०२४ तमे वर्षे रोलरस्केटिङ्ग् विश्वप्रतियोगितायां
किन् युकिङ्ग् राष्ट्रियशैल्याः लक्षणं निरन्तरं अग्रे सारयति
चीनस्य उत्तमस्य पारम्परिकसंस्कृतेः शास्त्रीयाः मिथकाः कथाः च
रोलर स्केटिंग् सृष्टौ एकीकृत्य स्थापयन्तु
चीनीशैल्या "नुवा" इत्यस्य प्रतिबिम्बे प्रकटितः
"नुवा निर्मितः मनुष्यः" इति आख्यायिकायाः ​​व्याख्यानार्थं रोलर स्केटिंग् नृत्यस्य उपयोगं कुर्वन्तु ।
पुनः एकवारं प्रेक्षकान् स्तब्धं कृत्वा
"काश अहं केवलं रोलर स्केटर इत्यस्मात् अधिकं भवेयम्।"
तथा च रोलरस्केटिङ्गस्य राष्ट्रियशैल्याः च एकीकरणस्य माध्यमेन
उत्तमचीनीसंस्कृतेः उत्तराधिकारं प्राप्य प्रचारकः दूतः भव” इति ।
किन युकिंग
दृढतायाः परिश्रमस्य च उपयोगं कुर्वन्तु
स्वप्नक्षेत्रम्
उत्तराधिकारस्य नवीनतायाः च टकरावः
चीनदेशस्य आकर्षणं जगति दर्शयतु
(फोक्सवैगन न्यूज एडिटर जिन रुइहोंग, डोंग हाओकियन तथा चे टिंग्टिंग इन्टर्न वांग ज़ुआन। स्रोतः : फोक्सवैगन खातेः स्वामी किलु नॉर्मल विश्वविद्यालयः)
सम्बन्धित पठन : १.
स्क्रीनम् उद्घाट्य "ठीकम्" पश्यन्तु!अधिकं योजयन्तु अधिकं च योजयन्तु! हेजे-नगरस्य बालिका कुई झे ११९ किलोग्राम-भार-उत्थापन-अङ्कं प्राप्तवती
"good"!counterattack इति द्रष्टुं स्क्रीनम् उद्घाट्य चॅम्पियनशिपं जितुम्! "जले उड्डयनं मत्स्यम्" झाङ्ग मेङ्गः - अहं बहु ऊर्जां गृहीत्वा अत्र आगतः
पटलं उद्घाट्य पश्यन्तु "उत्तमम्" |.वर्षेभ्यः "प्रशिक्षणम्" अन्ततः फलं ददाति, liaocheng-नगरस्य एकः युवकः अन्तर्राष्ट्रीय-प्रतियोगितायां चीनस्य प्रथमं स्वर्णपदकं प्राप्तवान्!
प्रतिवेदन/प्रतिक्रिया