म्यान्चेस्टर-युनाइटेड्-क्लबस्य कृते २५ वर्षाणि यावत् कार्यं कृतवान् एकः कर्मचारी तस्य परिच्छेदः अभवत्, सः तस्मै एकं शर्टं प्रदत्तवान्, क्लबस्य पक्षतः श्रद्धांजलिम् अपि दत्तवान् ।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिशमाध्यमानां समाचारानुसारं रैट्क्लिफ् इत्यनेन म्यान्चेस्टर-युनाइटेड्-क्लबस्य कार्यभारं स्वीकृत्य प्रायः २५० कर्मचारिणः निष्कासिताः । गतसप्ताहे म्यान्चेस्टर-युनाइटेड्-क्लबस्य कृते २५ वर्षाणि यावत् कार्यं कृतवान् एकः पुरुषः क्लबं त्यक्तवान्, म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रबन्धकः टेन् हैग् च तस्मै श्रद्धांजलिम् अयच्छत् ।
जॉन् एलेन् म्यान्चेस्टर-युनाइटेड्-संस्थायां २५ वर्षाणि यावत् कार्यं कृतवान्, आरम्भे टिकटविक्रये कार्यं कृतवान्, २०११ तमे वर्षे अनन्तरं म्यान्चेस्टर-युनाइटेड्-क्लबस्य मीडिया-विभागे प्रवेशं च कृतवान् । सः गतगुरुवासरे म्यान्चेस्टर-युनाइटेड्-सङ्घस्य कर्मचारीरूपेण अन्तिम-पत्रकारसम्मेलने भागं गृहीतवान् । कार्यं समाप्तं कृत्वा टेन् हैग् इत्यनेन पृष्ठभागे २५ नम्बरः एलेन् इत्यस्य नाम च लिखितं जर्सी दत्तम्, यत् क्लबे तस्य वर्षाणां प्रतिनिधित्वं करोति स्म, ततः पूर्वं टेन् हैग् इत्यनेन धन्यवादं दत्तवान्
टेन् हग् एलेन् इत्यस्मै जर्सी उपहारं ददाति
टेन् हग् अवदत्- "जॉन्, २५ वर्षाणि दीर्घकालः अस्ति, भवान् अस्मिन् क्लबे गर्वितः अस्ति, अत्र स्वस्य कार्येण गर्वितः अस्ति, भवान् अस्मिन् क्लबे निकटतया सम्बद्धः इति अनुभवति, विदां कर्तुं कठिनः समयः अस्ति। क्षणः। अहं जानामि यत् भवान् अस्ति मम सत्सहकर्मी, उत्तमसहायकः च भविष्याय शुभकामना, यतः भवान् अतीव समर्थः असि ।
एलेन् अश्रुनिरोधाय संघर्षं कृत्वा अवदत् यत् "म्यान्चेस्टरतः अत्र आगत्य एतैः सर्वैः प्रशिक्षकैः सह कार्यं कर्तुं सर्वाधिकं गौरवम् अस्ति। एषः मम क्लबः अस्ति तथा च अहम् अत्र कार्यं कर्तुं शक्नोमि इति अतीव भाग्यशाली अस्मि।
२०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य वर्षस्य लेखानुसारंम्यान्चेस्टर-युनाइटेड्-सङ्घस्य प्रतिमासं औसतेन १,११२ कर्मचारीः (आकस्मिककार्यकर्तारः अपि सन्ति) सन्ति, ये प्रीमियरलीग्-क्रीडायां सर्वाधिकं सन्ति ।इनेओस् समूहः स्वस्य कार्यबलं प्रायः २०% न्यूनीकर्तुं आशास्ति यत् अस्मिन् वर्षे मेमासे स्वैच्छिकविच्छेदयोजना अपि प्रदत्ता यदि कर्मचारीः गन्तुं सहमताः भवन्ति तर्हि तेषां कृते पूर्वमेव वार्षिकबोनसः प्राप्तुं अवसरः भवति, परन्तु क्लबस्य प्रस्तावः अल्पाः एव स्वीकुर्वन्ति। फलतः इनेओस् इत्यनेन तेषां कृते कृतानां कार्यकर्तानां संख्यायाः अर्धं भागं एव सम्पन्नम् अस्ति । सम्प्रति केवलं म्यान्चेस्टर-युनाइटेड्-सङ्घस्य दानसंस्थाः एव रक्षिताः सन्ति, क्लबस्य अन्येषु भागेषु अतिरिक्ततायाः जोखिमः अस्ति ।
२०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य वर्षस्य लिवरपूलस्य लेखाः दर्शयन्ति यत् तेषां १,००८ कर्मचारीः सन्ति, यत् २०२२ तमे वर्षे त्रयः वृद्धिः अभवत् । तेषु ७०१ जनाः "प्रशासनिक, वाणिज्यिक इत्यादिषु" कार्येषु कार्यं कुर्वन्ति इति वर्गीकृताः सन्ति, २३८ जनाः क्रीडकाः, प्रबन्धकाः, प्रशिक्षकाः च सन्ति ।
आर्सेनल इत्यनेन ३१ मे २०२३ दिनाङ्के समाप्तस्य वित्तीयवर्षस्य दस्तावेजेषु विस्तरेण उक्तं यत् ते प्रतिमासं औसतेन ६८९ कर्मचारिणः नियोजयन्ति, यत्र १६३ क्रीडाप्रशिक्षणकर्मचारिणः इति सूचीकृताः सन्ति २०२२ तमे वर्षे ५९५ इति मासिकसरासरी आसीत् ।
वर्णक्रमस्य अन्यस्मिन् अन्ते ब्रेण्ट्फोर्ड-नगरे प्रतिमासं औसतेन २४३ कर्मचारीः सन्ति, येषु खिलाडयः प्रशिक्षणकर्मचारिणः च (१२९) सन्ति, पूर्ववित्तवर्षे १९० कर्मचारीः आसन्
२०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं वर्षे चत्वारि प्रीमियरलीग्-उपाधिं प्राप्तस्य म्यान्चेस्टर-नगरस्य औसतेन ५२० कर्मचारीः सन्ति ।
रेड स्टार न्यूज संपादक ओउ पेंग व्यापक
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)