समाचारं

झेङ्ग किन्वेन् : "दीर्घदूरस्य आदर्शाः केवलं धैर्येन एव प्राप्तुं शक्यन्ते।"

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.
झेङ्ग किन्वेन् : "दीर्घदूरस्य आदर्शाः केवलं धैर्येन एव प्राप्तुं शक्यन्ते।"
ली हुआनरान्, गाओ क्षियाङ्ग, चीनयुवादैनिकः चीनयुवादैनिकः च संवाददाता लेई यू
"स्वप्नानां अनुसरणस्य मार्गे कष्टानि, कठिनताः, असफलताः च भवितुम् अर्हन्ति, परन्तु सर्वे प्रयत्नाः सफलतायाः आधारशिला भवन्ति हुआझोङ्ग विज्ञानं प्रौद्योगिकीविश्वविद्यालयस्य प्रकाशिकी घाटी व्यायामशाला "आत्मा आदर्शानां शक्तिं संप्रेषयति - ओलम्पिकविजेतारः तृणमूलं गच्छन्ति" इति कार्यक्रमे पेरिस ओलम्पिकमहिलानां टेनिस् एकलविजेता झेङ्ग किन्वेन् इत्यनेन निरन्तरं पारं कृत्वा सफलतां प्राप्तुं स्वस्य विकासकथां साझां कृतवती आव्हानानां मुखम्।
तस्मिन् एव दिने पेरिस् ओलम्पिकक्रीडायां महिलानां समन्वयित ३ मीटर् स्प्रिंगबोर्डविजेता चाङ्ग यानी, पेरिस् ओलम्पिकक्रीडायां महिलानां ५०० मीटर् समन्वयितरोइंगविजेता च सन मेङ्ग्या च सह झेङ्ग किन्वेन् विद्यालयं प्रत्यागतवती यथा huazhong विज्ञान प्रौद्योगिकी विश्वविद्यालयस्य छात्राः प्रशंसां प्राप्तुं, तथा च प्रायः 2,000 जनानां सह मिलित्वा शिक्षकाः छात्राः च मिलन्ति, अन्तरक्रियां च कुर्वन्ति।
आयोजनस्य आरम्भे हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य अध्यक्षः शिक्षाविदः यू झेङ्गः त्रयाणां ओलम्पिकविजेतानां विजयस्य स्वागतं कृत्वा तेषां यात्रायाः प्रशंसाम् अकरोत्। शिक्षाविदः यू झेङ्गः हुआके विश्वविद्यालयस्य सर्वेषां छात्राणां आह्वानं कृतवान् यत् ते ओलम्पिकक्रीडकानां कृते शिक्षितुं, परिश्रमं कर्तुं, प्रथमस्थानार्थं प्रयत्नशीलाः च, चीनस्य शक्तिं प्रदर्शयितुं, चीनीयभावनायाः व्याख्यां कर्तुं, चीनस्य प्रतिबिम्बं विश्वमञ्चे प्रदर्शयितुं च।
स्वस्य मुख्यभाषणे झेङ्ग किन्वेन् "नवोदनम्, भङ्गः, आनन्दः, शिक्षणं, परस्वादः च" इति पञ्च मुख्यशब्दानां प्रयोगं कृत्वा वृद्धेः विषये स्वविचारं साझां कृतवती: सा ६ वर्षे एव टेनिस् क्रीडितुं आरब्धा ।टेनिस् एकः क्रीडा आसीत् यः सुखम् आनयति स्म बाल्ये एव तस्याः। यदा सा १० वर्षीयः आसीत् तदा तस्याः पिता पूर्वक्रीडकः तस्याः कर्णयोः "ग्राण्ड् स्लैम्स्" "ओलम्पिक" इत्यादीनां उल्लेखं कुर्वन् आसीत् । तस्मात् क्षणात् आरभ्य झेङ्ग् किन्वेन् जानाति स्म यत् क्रीडकाः न केवलं स्वस्य, अपितु स्वमातृभूमिस्य अपि प्रतिनिधित्वं कुर्वन्ति इति ।
आदर्शानां शक्तिः शक्तिशालिनी भवति। दशवर्षपूर्वं झेङ्ग किन्वेन् टीवी-सम्मुखे ली ना इत्यस्य प्रथमः एशिया-क्रीडकः अभवत् यः आस्ट्रेलिया-ओपन-एकल-विजेतृत्वं प्राप्तवान् तदा "यदा अहं बालः आसम् तदा अहं तान् सर्वदा ईर्ष्याम् अनुभवामि स्म ये इतिहासं रचयितुं शक्नुवन्ति स्म
सा २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां लियू क्षियाङ्गस्य "फाइट् टु बिकम् ए गॉड्" इत्यस्य भिडियो असंख्यवारं दृष्टवती, तस्य कृत्यानां उपयोगेन च स्वस्य प्रेरणाम् अयच्छत्
"कृपया स्वप्नं द्रष्टुं साहसं कुर्वन्तु। प्रथमं स्वप्नं दृष्ट्वा एव दृश्ये असंख्ययुवानां मुखानाम् सामना कर्तुं शक्यते, झेङ्ग किन्वेन् इत्यनेन निश्छलं आह्वानं कृतम्, यत् तालीवादनस्य विस्फोटं आकर्षितवान्। परन्तु सा अवदत्, "मार्गे कष्टानि असफलताश्च भवितुम् अर्हन्ति इति मा विस्मरन्तु, परन्तु सर्वाणि असफलताः तस्य सफलतायाः क्षणस्य कृते एव सन्ति। भवद्भिः प्रक्रियायाः आनन्दः अवश्यं ग्रहीतव्यः।
अधुना एव सः अनुभविते ओलम्पिकयात्रायां झेङ्ग् किन्वेन् स्पष्टतया अवदत् यत् एतादृशः तनावपूर्णः तनावपूर्णः च क्रीडा कदापि न अभवत् ।
साक्षात्कारसत्रे सा सहसा दक्षिणहस्तं उत्थाप्य तीक्ष्णतया कम्पितवती, प्रेक्षकान् तस्य ऐतिहासिकदृश्यस्य पर्दापृष्ठे पुनः आनयत् क्रीडाणां मध्ये विरामसमये झेङ्ग किन्वेन् स्नानगृहं प्रविश्य तस्याः हस्ताः सन्ति इति ज्ञातवान् अविरामं कम्पयन् । "मम एकां सीमां अतिक्रान्तमिव अहं अनुभवामि।"
कठिनप्रशिक्षणस्य, प्रतीक्षायाः, विस्फोटस्य च अनन्तरं झेङ्ग् किन्वेन् अन्ततः इतिहासं रचितवान् - आधुनिकओलम्पिकस्य इतिहासे टेनिस-एकल-स्वर्णपदकं प्राप्तवान् प्रथमः एशिया-क्रीडकः अभवत्
"उच्चः आदर्शः केवलं धैर्येन एव प्राप्तुं शक्यते" इति सा अवदत् यत् पूर्वं कृताः सर्वे प्रयत्नाः सार्थकाः सन्ति ।
इदानीं "राज्ञी वेन" इति उपाधिं तस्याः शान्तस्वीकारस्य पृष्ठतः नूतनयुगे चीनदेशस्य एकस्याः बालिकायाः ​​आत्मविश्वासः अस्ति "मम कृते जीवनस्य अर्थः अस्ति यत् एतत् जीवनं सार्थकं करणीयम्, एतस्याः यात्रायाः सार्थकं करणीयम्" इति।
झेङ्ग किन्वेन् इत्यनेन ओलम्पिकविजेता टेनिस-रैकेट् विद्यालयाय दत्तः, येन प्रेक्षकाणां जयजयकारः अभवत् । चाङ्ग यानी, सन मेङ्ग्या च स्वर्णपदकविजेता प्रतियोगितावर्दी अपि विद्यालयाय दानं कृतवन्तौ।
"अहम् आशासे यत् मम सहपाठिभिः सह स्पर्धां कर्तुं अवसरः प्राप्तुं शक्नोमि।"
विद्यालयस्य आरम्भात् परं चाङ्ग यानी द्वितीयवारं परिसरं प्रति आगतः। कतिपयदिनानि पूर्वं नवीनशिक्षकाणां कृते विद्यालयस्य उद्घाटनसमारोहे स्वभाषणे सा अवदत् यत् - "सर्वं सफलता कथमपि आकस्मिकं न भवति, अपितु भवतः आदर्शानां प्रति अनन्तप्रेमात्, भवतः लक्ष्याणां कृते भवतः अविरामसङ्घर्षात्, भवतः निरन्तरं अनुसरणात् च आगच्छति" इति उत्कृष्टता" इति ।
स्रोतः चीनयुवा दैनिक
प्रतिवेदन/प्रतिक्रिया