एकः फ्रांसीसी चरमक्रीडानुरागी वास्तविकजीवनस्य अलादीनरूपेण परिणमति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फॉक्स न्यूज इत्यस्य २३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अद्यैव एकः फ्रांसीसी साहसिकः स्वस्य बाल्यकालस्य स्वप्नं यथार्थरूपेण परिणमयितवान् सः सफलतया "उड्डयनकालीनकालीनस्य" उपरि स्थितात् चट्टानात् उड्डीय "उड्डीनः" अभवत्, वास्तविकजीवनस्य अलादीनः अभवत्
अयं चरम-उड्डयन-क्रीडा-उत्साही फ्रेडी-मोण्टिग्नी-नामकः अस्ति सः ४४ वर्षीयः अस्ति, सः बहुवर्षेभ्यः चरम-क्रीडासु संलग्नः अस्ति । सः वर्षेषु पैराग्लाइडिंग्, स्काईडाइविंग्, हैङ्ग ग्लाइडिंग् इत्यादिभ्यः प्राप्तस्य विशेषज्ञतायाः उपयोगेन एकं अद्वितीयं स्टन्ट् - कालीनस्य उपरि "उड्डयनम्" - आविष्कृतवान् । तस्य एकस्मिन् भिडियायां मोंटिग्नी कालीनस्य उपरि शयानः वायुना उच्चैः "उड्डीयमानः" इति दृश्यते ।
“बाल्ये मया श्रुतानां मिथकानाम् आख्यायिकानां च के के भागाः सत्याः इति अहं सर्वदा जिज्ञासुः आसम्” इति मोंटिग्नी अवदत् “अहं २५ वर्षे स्काईडाइविंग्, ३५ वर्षे च हैङ्ग ग्लाइडिंग् आरब्धवान् ।एताः क्रीडाः मम तेषु निपुणतां प्राप्तवन्तः .'कालीन उड्डयन' तकनीक।"
मोंटिग्नी इत्यनेन उक्तं यत् यदि उड्डयनकाले किमपि भ्रष्टं भवति तर्हि सः कालीनम् मुक्तं कृत्वा वर्तमानस्य कूर्दनस्य ऊर्ध्वतायाः आधारेण तस्य त्रुटिं सम्यक् कर्तुं पर्याप्तः समयः भविष्यति। स्वस्य सामाजिकमाध्यमस्य पोस्ट् मध्ये मोंटिग्नी लिखितवान् यत् "'फ्लाईङ्ग कार्पेट्' इत्यनेन मम बाल्यकाले स्वप्नान् वयस्कवास्तविकतायाः सह सम्बद्धं कर्तुं शक्यते स्म" इति । सः अपि अवदत् यत् - "यद्यपि एतत् 'उड्डयनकालीनम्' मां कस्यापि वेगेन कस्मिंश्चित् गन्तव्यं प्रति उड्डीय गन्तुं न शक्नोति तथापि वास्तविकतायाः प्रतिरोधस्य जादुई उपायः अस्ति (china youth network द्वारा संकलितं प्रतिवेदनम्)
(स्रोतः चीनयुवासंजालम्)