समाचारं

timely quotes丨राष्ट्रीयफुटबॉलदलं ताडयित्वा भवन्तः पश्यन्ति यत् भवन्तः "फुटबॉलक्रीडां कर्तुं न शक्नुवन्ति"?

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किञ्चित्कालपूर्वं यदा राष्ट्रियपदकक्रीडादलं जापान-सऊदी-अरब-इत्यादिभिः प्रतिद्वन्द्वीभ्यः क्रमेण पराजितम् अभवत्, तदा बहवः प्रशंसकाः अपि स्वेदं कर्तुं "वेण्ट्" कर्तुं च क्रीडाङ्गणं गन्तुम् इच्छन्ति स्म तथापि ते लज्जाजनकरूपेण ज्ञातवन्तः समीपे फुटबॉलक्रीडायै निःशुल्कं स्थलं नासीत् इति।

अन्तिमेषु वर्षेषु क्रीडासु भागं ग्रहीतुं, क्रीडायाः उपभोगं कर्तुं च जनानां उत्साहः निरन्तरं वर्धमानः अस्ति । परन्तु अस्मिन् क्रमे सार्वजनिकक्रीडास्थलानां कृते "अन्वेषणस्य कठिनता", "बुकिंगस्य कठिनता", "उच्चशुल्कम्" इत्यादयः समस्याः अधिकाधिकं प्रमुखाः अभवन् अनेके नेटिजन्स् आक्रोशन्ति यत् "भवन्तः २०,००० युआन् मासिकवेतनेन बैडमिण्टनक्रीडां कर्तुं न शक्नुवन्ति" तथा च "भवन्तः मध्यमवयस्कं यावत् कदापि मानकक्रीडाङ्गणे न क्रीडितवन्तः" इति

किञ्चित्पर्यन्तं स्वस्थचीन-रणनीत्याः वर्तमानविकासे एकः मुख्यः विरोधाभासः अस्ति यत् जनानां क्रीडायाः, फिटनेसस्य च वर्धमानस्य माङ्गल्याः, क्रीडास्थलस्य संसाधनानाम् अपर्याप्तविकासस्य च विरोधाभासः अस्ति

राज्यक्रीडासामान्यप्रशासनस्य प्रभारी व्यक्तिः अद्यैव आयोजिते पत्रकारसम्मेलने उक्तवान् यत् सः "स्थलसुविधानां", "क्रीडाउत्पादानाम्" "नीतिपरिपाटानां" आपूर्तिं सुदृढं कृत्वा निःशुल्कं न्यूनशुल्कं च सार्वजनिकक्रीडास्थलानि अधिकं उद्घाटयिष्यति। क्रीडाविपण्ये आपूर्तिं माङ्गं च सुलभं कर्तुं जनानां आन्दोलनस्य आवश्यकतानां पूर्तये च।

परन्तु सार्वजनिकक्रीडास्थलानां उद्घाटनं, उपयोगः च वक्तुं सुकरं भवति ।

न्याय्यं वक्तुं शक्यते यत् अस्मिन् स्तरे सार्वजनिकक्रीडास्थलानां पूर्णतया उद्घाटने खलु बहवः कष्टानि सन्ति, यदि भवान् सावधानः न भवति तर्हि अन्यसामाजिकसमस्याः अपि उत्पद्यन्ते

मुक्तप्रबन्धनं कठिनम् अस्ति।यथा, केचन नेटिजनाः विश्वविद्यालयस्य क्रीडास्थलानां उद्घाटनस्य आह्वानं कृतवन्तः । एतत् वक्तव्यं यत् महाविद्यालयेषु विश्वविद्यालयेषु च समाजसेवकानां प्रवेशेन महाविद्यालयानां विश्वविद्यालयानाञ्च सुरक्षायां प्रबन्धने च आव्हानानि आनयन्ते, यथा सर्वत्र मलिनमवशेषं परित्यक्तुं, अन्धविवेकरूपेण वाहनानां पार्किङ्गं, पार्किङ्गं च इत्यादयः। केचन जनाः विश्वविद्यालयस्थलसंसाधनानाम् उपयोगं कृत्वा अनुमोदनं विना प्रशिक्षणक्रियाकलापं कुर्वन्ति, येन क्रीडासुविधानां क्षतिः भवति तथा च सामान्यशिक्षणक्रियाकलापाः अपि प्रभाविताः भवन्ति, विश्वविद्यालयाः अभिभूताः भवन्ति, बहवः छात्राः असन्तुष्टाः भवन्ति च

अनुरक्षणव्ययः अधिकः भवति ।विश्वविद्यालयानाम् स्थानीयक्रीडास्थलानां च अनुरक्षणनिधिः मुख्यतया वित्तीयविनियोगात् आगच्छति, तदतिरिक्तं केषाञ्चन सामाजिकदानानाम् अपि । यदि पूर्णतया उद्घाटितं भवति तर्हि आयोजनस्थले आन्तरिकसुविधानां उपकरणानां च अनुरक्षणं, अनुरक्षणं, नवीनीकरणं, अन्यव्ययः च तीव्रवृद्धिः अनिवार्यतया भविष्यति, येन परिचालनसंस्थानां आर्थिकभारः वर्धते केचन क्रीडास्थलानि विपण्य-उन्मुखमार्गं स्वीकृत्य पट्टे, उपक्रम-क्रियाकलापानाम् इत्यादीनां माध्यमेन स्वस्य संसाधनं जनयितुं चयनं कुर्वन्ति तथापि अनेकस्थानानां कृते एतादृशं स्व-जननं उच्च-रक्षण-व्ययस्य तुलने लोटे एकः बून्दः भवति

गुप्तजोखिमानां सम्मुखीभवनम्।केचन क्रीडाङ्गणकर्मचारिणः अवदन् यत् ते अपि स्वगृहनगरेषु वृद्धानां सेवायै यथाशक्ति क्रीडाङ्गणानि उद्घाटयितुम् इच्छन्ति। परन्तु यदा प्रासंगिकनीतयः दायित्वजोखिमाः च अस्पष्टाः भवन्ति तदा एकदा आयोजनस्थलसुविधासु अथवा स्वयं क्रीडकेषु आकस्मिकरोगस्य कारणेन दुर्घटना भवति चेत्, तत् आयोजनस्थले कानूनीसमस्याः, अनेके गौणजोखिमाः च आनयिष्यति अन्तिमेषु वर्षेषु एतादृशीः परिस्थितयः बहुधा ज्ञाताः सन्ति, येन क्रीडास्थलानां संचालकाः दीर्घकालं यावत् भयम् अनुभवन्ति ।

अन्येषु शब्देषु, क्रीडास्थलानि जनसामान्यं प्रति उद्घाटयन्ते सति अस्माभिः सामाजिकानि आवश्यकतानि, आर्थिकलाभान्, कानूनीदायित्वं च विचारणीयम् । एषः केवलं क्रीडामण्डलस्य अन्तः एव विषयः नास्ति, अपितु एकः व्यवस्थितः सामाजिकः परियोजना अपि अस्ति यस्याः कृते सम्पूर्णस्य समाजस्य साधारणं ध्यानं, सहभागिता च आवश्यकी भवति ।

शौकिया बैडमिंटन मैच yan genrong / फोटो

क्रीडास्थलानि "पर्याप्ताः" इति सुनिश्चित्य आर्थिकसमर्थनं अनुदानं च सुदृढं कुर्वन्तु।

वर्तमान समये राज्यक्रीडासामान्यप्रशासनेन सार्वजनिकक्रीडास्थलानां कृते अनुदानस्य व्याप्तिः विस्तारिता अस्ति अनुदानस्य आधारः अपि मूलस्थानानां संख्यातः समायोजितः अस्ति तथा च योग्यस्थलानां संख्यायाः व्यापकविचारः कृतः अस्ति प्रत्येकस्मिन् क्षेत्रे, फिटनेस-स्थलानां मुक्तक्षेत्रं, तथा च प्राप्तानां जनानां संख्या इत्यादयः कारकाः, विशेषतः लघु-मध्यम-आकारस्य स्थलानि तथा च राष्ट्रिय-फिटनेस-केन्द्राणि ये जनसमूहेन लोकप्रियाः सन्ति तथा च... आवश्यकताः अनुदानस्य व्याप्तेः अपि समाविष्टाः सन्ति ।

भविष्ये वयं स्थानीयवास्तविकतानां संयोजनं कृत्वा सामाजिकसंसाधनानाम् परिचयं कृत्वा जनकल्याणस्य मूलभूतराष्ट्रीयसुष्ठुतासेवानां च आपूर्तिं विस्तारयितुं, नगरीयहरिद्रमार्गाणां, उद्यानानां, समुदायानाञ्च परिवर्तनं, निर्माणं च कर्तुं शक्नुमः येन यथासम्भवं सुविधाजनकक्रीडास्थलानि निर्मातुं शक्नुमः।

क्रीडासुविधाः अनुभवाः च “उत्तमाः” इति सुनिश्चित्य प्रबन्धनसेवाक्षमतासु सुधारं कुर्वन्तु ।

प्रासंगिकविभागैः सार्वजनिकक्रीडास्थलानां कृते सेवाआवश्यकता, शुल्कमानकानि, उत्तरदायित्वव्याप्तिः इत्यादीनि समर्थननीतिदस्तावेजानि अग्रे निर्मातव्यानि, तथा च मुक्ततायाः, सेवासामग्रीयाश्च प्रमाणस्य विस्तृतपरिमाणात्मकानां आवश्यकतानां श्रृङ्खलां अग्रे स्थापयितव्याः। जनसमूहं "शिखरतः बहिः" क्रीडां कर्तुं प्रोत्साहयन्तु, नवीनप्रौद्योगिकीभिः सेवासंकल्पनाभिः च क्रीडास्थलानां उपयोगस्य दरं सुधारयन्तु, विभिन्नसमयावधिषु विभिन्नसमूहानां उपयोगस्य आवश्यकतां पूरयन्तु, जनानां कृते दीर्घकालीन उच्चगुणवत्तायुक्तानि क्रीडासुविधानि प्रदातुं च शक्नुवन्ति तथा उत्तमः फिटनेस अनुभवः।

सेवाः “वास्तविकाः” इति सुनिश्चित्य सामाजिकपरिवेक्षणं तृतीयपक्षमूल्यांकनं च सुदृढं कुर्वन्तु ।

सर्वाणि स्थानीयतानि क्रीडाकार्यक्रमं क्रीडाप्रशिक्षणं च कुर्वन्तः स्थलानां दृष्ट्या पर्यवेक्षणं मूल्याङ्कनं च सुदृढं कर्तुं शक्नुवन्ति, तथा च जनकल्याणकारीक्रीडासङ्गठनानां कृते गतिविधिस्थलानि प्रदातुं शक्नुवन्ति सर्वेषां क्रीडास्थलानां कृते राष्ट्रियसुष्ठुतासूचनासेवामञ्चे स्वस्य वार्षिकमुक्तसेवास्थितिं प्रकटयितुं व्यापकं च स्वीकुर्वन्तु समाजात् पर्यवेक्षणम्।जनाः क्रीडास्थलानां "अतिथिभ्यः" "आतिथ्य" इति परिवर्तयन्तु।

तदतिरिक्तं, ये यूनिट् वार्षिकलोकसेवामानकान् पूरयन्ति अथवा उत्कृष्टरूपेण प्रदर्शनं कुर्वन्ति, तेषु राष्ट्रियसुष्ठुतासेवानां कृते क्रीडास्थलानां समर्थनं अधिकं प्रवर्धयितुं कतिपयानि प्रदर्शनप्रोत्साहनानि नीतिसमर्थनानि च दातुं शक्यन्ते।

राष्ट्रियसुष्ठुता नारा नास्ति, स्वस्थचीनदेशः च महत् नारा नास्ति। “असाध्य” इति बैडमिण्टन्-क्रीडायाः क्रीडासु भागं ग्रहीतुं जनानां उत्साहं मा मन्दं भवतु, किं पुनः “बुकिंग-करणाय अनुपलब्धानि” क्रीडा-स्थलानि, “प्राकृतिक-बाधकं” भवति यत् जनानां क्रीडायां भागं ग्रहीतुं बाधते (अन्हुई समीक्षा) ९.

प्रतिवेदन/प्रतिक्रिया