समाचारं

बाओशन चलाये ! बाओशान् क्रीडाकेन्द्रे ४०० धावकाः "रिले-युद्धम्" कर्तुं एकत्रिताः अभवन् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य पादौ प्रसारयितुं रोचमानाः धावकाः शीघ्रमेव स्वस्य परिचितं सुखिनं च मोडं प्रति गतवन्तः अद्यैव २०२४ तमे वर्षे शङ्घाई चतुर्थनागरिकक्रीडा "रन बाओशान" शङ्घाई इत्यस्य सशक्ततमं धावनदलप्रतियोगिता तथा बाओशानजिल्ह्याः पञ्चमक्रीडाक्रीडासडकधावनप्रतियोगिता बाओशानक्रीडाकेन्द्रे शङ्घाई, जियाङ्गसु, झेजियांग इत्यादिस्थानेभ्यः प्रायः ४०० जनाः स्पर्धां कृतवन्तः एकस्मिन् क्षेत्रे निरन्तरं रिले-क्रीडासु च उत्तमं प्रदर्शनं कृतवान् ।
प्रातःकाले "रन बाओशन" शङ्घाई-नगरस्य सशक्ततमः धावनसमूहप्रतियोगिता तथा च ५ तमे बाओशान-जिल्ला-क्रीडा-क्रीडायाः मार्ग-धावन-प्रतियोगिता बाओशान-क्रीडाकेन्द्रस्य बृहत्-पर्दे सम्मुखं उद्घाटिता यथा यथा नेतारः अतिथयः च एकत्र शृङ्गं वादयन्ति स्म, तथैव धावकाः एकस्य पश्चात् अन्यस्य उड्डीयन्ते स्म ।
एते धावकाः सर्वे शङ्घाई, जियाङ्गसु, झेजियांग इत्येतयोः प्रमुखनिजीधावनसमूहेभ्यः आगच्छन्ति । प्रतियोगिनां प्रत्येकं समूहः ३ तः ५ जनानां कृते भवति तथा च १३९-परिक्रमण-दौडं रिले-रूपेण सम्पन्नं करोति, यत् क्रीडकानां सहनशक्तिः, इच्छाशक्तिः, सामूहिककार्यं च उच्चमागधान् स्थापयति पटले सङ्गणकस्य सहचरानाम् मध्ये लाठि-हस्तान्तरणम् अपि अतीव विशेषं भवति यदा पूर्व-दण्डे खिलाडी रिले-क्षेत्रस्य समीपं गच्छति तदा सः स्वस्य गतिं वेगं च समायोजयति रिले-प्रतीक्षकं दलं पूर्णतया केन्द्रितं भवति, किञ्चित् अग्रे झुकति च over at any time इति दण्डः समर्पितः आसीत्। अन्ते झेजियांगतः "झेबाओ स्पेशल अटैक्" इत्यनेन २ घण्टा, ३३ मिनिट्, ५५ सेकेण्ड् च प्रथमस्थानं प्राप्तम् "कुन्चेङ्ग लेक रनिंग टीम यूटीओ ड्रीम चेजिंग यूथ टीम" तथा "किण्डर्गार्टन" इति दलेन २ घण्टेषु प्रथमस्थानं प्राप्तम् , ३८ निमेषाः ३६ सेकेण्ड् च, २ च घण्टा, ४० निमेष १५ सेकेण्ड् च द्वितीयं तृतीयं च समाप्तम्।
अस्याः प्रतियोगितायाः मार्गदर्शनं चतुर्थशङ्घाईनगरपालिकक्रीडाक्रीडायाः आयोजनसमित्या कृतम्, यस्याः प्रायोजकत्वं शङ्घाईसामाजिकक्रीडाप्रबन्धनकेन्द्रं, बाओशानमण्डलक्रीडाब्यूरो, बाओशानजिल्लाक्रीडासङ्घः च आसीत्, तथा च शङ्घाईजुन्चीक्रीडासङ्घः, लिमिटेडः, बाओशानमण्डलेन च आयोजितः आसीत् बहिः क्रीडासङ्घः।
दुआन जिओलोंग झोंग युफेंग
प्रतिवेदन/प्रतिक्रिया